Back

śrī durgā sahasra nāma stōtram


|| atha śrī durgā sahasranāmastōtram ||

nārada uvāca -
kumāra guṇagambhīra dēvasēnāpatē prabhō |
sarvābhīṣṭapradaṃ puṃsāṃ sarvapāpapraṇāśanam || 1||

guhyādguhyataraṃ stōtraṃ bhaktivardhakamañjasā |
maṅgalaṃ grahapīḍādiśāntidaṃ vaktumarhasi || 2||

skanda uvāca -
śṛṇu nārada dēvarṣē lōkānugrahakāmyayā |
yatpṛcChasi paraṃ puṇyaṃ tattē vakṣyāmi kautukāt || 3||

mātā mē lōkajananī himavannagasattamāt |
mēnāyāṃ brahmavādinyāṃ prādurbhūtā harapriyā || 4||

mahatā tapasā''rādhya śaṅkaraṃ lōkaśaṅkaram |
svamēva vallabhaṃ bhējē kalēva hi kalānidhim || 5||

nagānāmadhirājastu himavān virahāturaḥ |
svasutāyāḥ parikṣīṇē vasiṣṭhēna prabōdhitaḥ || 6||

trilōkajananī sēyaṃ prasannā tvayi puṇyataḥ |
prādurbhūtā sutātvēna tadviyōgaṃ śubhaṃ tyaja || 7||

bahurūpā ca durgēyaṃ bahunāmnī sanātanī |
sanātanasya jāyā sā putrīmōhaṃ tyajādhunā || 8||

iti prabōdhitaḥ śailaḥ tāṃ tuṣṭāva parāṃ śivām |
tadā prasannā sā durgā pitaraṃ prāha nandinī || 9||

matprasādātparaṃ stōtraṃ hṛdayē pratibhāsatām |
tēna nāmnāṃ sahasrēṇa pūjayan kāmamāpnuhi || 10||

ityuktvāntarhitāyāṃ tu hṛdayē sphuritaṃ tadā |
nāmnāṃ sahasraṃ durgāyāḥ pṛcChatē mē yaduktavān || 11||

maṅgalānāṃ maṅgalaṃ tad durgānāma sahasrakam |
sarvābhīṣṭapradāṃ puṃsāṃ bravīmyakhilakāmadam || 12||

durgādēvī samākhyātā himavānṛṣirucyatē |
Chandōnuṣṭup japō dēvyāḥ prītayē kriyatē sadā || 13||



asya śrīdurgāstōtramahāmantrasya | himavān ṛṣiḥ | anuṣṭup Chandaḥ |
durgābhagavatī dēvatā | śrīdurgāprasādasiddhyarthē japē viniyōgaḥ | |

śrībhagavatyai durgāyai namaḥ |

dēvīdhyānam
ōṃ hrīṃ kālābhrābhāṃ kaṭākṣairarikulabhayadāṃ maulibaddhēndurēkhāṃ
śaṅkhaṃ cakraṃ kṛpāṇaṃ triśikhamapi karairudvahantīṃ trinētrām |
siṃhaskandhādhirūḍhāṃ tribhuvanamakhilaṃ tējasā pūrayantīṃ
dhyāyēd durgāṃ jayākhyāṃ tridaśaparivṛtāṃ sēvitāṃ siddhikāmaiḥ ||

śrī jayadurgāyai namaḥ |

ōṃ śivāthōmā ramā śaktiranantā niṣkalā'malā |
śāntā māhēśvarī nityā śāśvatā paramā kṣamā || 1||

acintyā kēvalānantā śivātmā paramātmikā |
anādiravyayā śuddhā sarvajJṇā sarvagā'calā || 2||

ēkānēkavibhāgasthā māyātītā sunirmalā |
mahāmāhēśvarī satyā mahādēvī nirañjanā || 3||

kāṣṭhā sarvāntarasthā'pi cicChaktiścātrilālitā |
sarvā sarvātmikā viśvā jyōtīrūpākṣarāmṛtā || 4||

śāntā pratiṣṭhā sarvēśā nivṛttiramṛtapradā |
vyōmamūrtirvyōmasaṃsthā vyōmadhārā'cyutā'tulā || 5||

anādinidhanā'mōgh kāraṇātmakalākulā |
ṛtuprathamajā'nābhiramṛtātmasamāśrayā || 6||

prāṇēśvarapriyā namyā mahāmahiṣaghtinī |
prāṇēśvarī prāṇarūpā pradhānapuruṣēśvarī || 7||

sarvaśaktikalā'kāmā mahiṣēṣṭavināśinī |
sarvakāryaniyantrī ca sarvabhūtēśvarēśvarī || 8||

aṅgadādidharā caiva tathā mukuṭadhāriṇī |
sanātanī mahānandā''kāśayōnistathēcyatē || 9||

citprakāśasvarūpā ca mahāyōgēśvarēśvarī |
mahāmāyā saduṣpārā mūlaprakṛtirīśikā || 10||

saṃsārayōniḥ sakalā sarvaśaktisamudbhavā |
saṃsārapārā durvārā durnirīkṣā durāsadā || 11||

prāṇaśaktiśca sēvyā ca yōginī paramākalā |
mahāvibhūtirdurdarśā mūlaprakṛtisambhavā || 12||

anādyanantavibhavā parārthā puruṣāraṇiḥ |
sargasthityantakṛccaiva sudurvācyā duratyayā || 13||

śabdagamyā śabdamāyā śabdākhyānandavigrahā |
pradhānapuruṣātītā pradhānapuruṣātmikā || 14||

purāṇī cinmayā puṃsāmiṣṭadā puṣṭirūpiṇī |
pūtāntarasthā kūṭasthā mahāpuruṣasañjJṇitā || 15||

janmamṛtyujarātītā sarvaśaktisvarūpiṇī |
vāñChāpradā'navacChinnapradhānānupravēśinī || 16||

kṣētrajJṇā'cintyaśaktistu prōcyatē'vyaktalakṣaṇā |
malāpavarjitā''nādimāyā tritayatattvikā || 17||

prītiśca prakṛtiścaiva guhāvāsā tathōcyatē |
mahāmāyā nagōtpannā tāmasī ca dhruvā tathā || 18||

vyaktā'vyaktātmikā kṛṣṇā raktā śuklā hyakāraṇā |
prōcyatē kāryajananī nityaprasavadharmiṇī || 19||

sargapralayamuktā ca sṛṣṭisthityantadharmiṇī |
brahmagarbhā caturviṃśasvarūpā padmavāsinī || 20||

acyutāhlādikā vidyudbrahmayōnirmahālayā |
mahālakṣmī samudbhāvabhāvitātmāmahēśvarī || 21||

mahāvimānamadhyasthā mahānidrā sakautukā |
sarvārthadhāriṇī sūkṣmā hyaviddhā paramārthadā || 22||

anantarūpā'nantārthā tathā puruṣamōhinī |
anēkānēkahastā ca kālatrayavivarjitā || 23||

brahmajanmā haraprītā matirbrahmaśivātmikā |
brahmēśaviṣṇusampūjyā brahmākhyā brahmasañjJṇitā || 24||

vyaktā prathamajā brāhmī mahārātrīḥ prakīrtitā |
jJṇānasvarūpā vairāgyarūpā hyaiśvaryarūpiṇī || 25||

dharmātmikā brahmamūrtiḥ pratiśrutapumarthikā |
apāṃyōniḥ svayambhūtā mānasī tattvasambhavā || 26||

īśvarasya priyā prōktā śaṅkarārdhaśarīriṇī |
bhavānī caiva rudrāṇī mahālakṣmīstathā'mbikā || 27||

mahēśvarasamutpannā bhuktimukti pradāyinī |
sarvēśvarī sarvavandyā nityamuktā sumānasā || 28||

mahēndrōpēndranamitā śāṅkarīśānuvartinī |
īśvarārdhāsanagatā māhēśvarapativratā || 29||

saṃsāraśōṣiṇī caiva pārvatī himavatsutā |
paramānandadātrī ca guṇāgryā yōgadā tathā || 30||

jJṇānamūrtiśca sāvitrī lakṣmīḥ śrīḥ kamalā tathā |
anantaguṇagambhīrā hyurōnīlamaṇiprabhā || 31||

sarōjanilayā gaṅgā yōgidhyēyā'surārdinī |
sarasvatī sarvavidyā jagajjyēṣṭhā sumaṅgalā || 32||

vāgdēvī varadā varyā kīrtiḥ sarvārthasādhikā |
vāgīśvarī brahmavidyā mahāvidyā suśōbhanā || 33||

grāhyavidyā vēdavidyā dharmavidyā''tmabhāvitā |
svāhā viśvambharā siddhiḥ sādhyā mēdhā dhṛtiḥ kṛtiḥ || 34||

sunītiḥ saṅkṛtiścaiva kīrtitā naravāhinī |
pūjāvibhāvinī saumyā bhōgyabhāg bhōgadāyinī || 35||

śōbhāvatī śāṅkarī ca lōlā mālāvibhūṣitā |
paramēṣṭhipriyā caiva trilōkīsundarī mātā || 36||

nandā sandhyā kāmadhātrī mahādēvī susāttvikā |
mahāmahiṣadarpaghī padmamālā'ghhāriṇī || 37||

vicitramukuṭā rāmā kāmadātā prakīrtitā |
pitāmbaradharā divyavibhūṣaṇa vibhūṣitā || 38||

divyākhyā sōmavadanā jagatsaṃsṛṣṭivarjitā |
niryantrā yantravāhasthā nandinī rudrakālikā || 39||

ādityavarṇā kaumārī mayūravaravāhinī |
padmāsanagatā gaurī mahākālī surārcitā || 40||

aditirniyatā raudrī padmagarbhā vivāhanā |
virūpākṣā kēśivāhā guhāpuranivāsinī || 41||

mahāphalā'navadyāṅgī kāmarūpā saridvarā |
bhāsvadrūpā muktidātrī praṇataklēśabhañjanā || 42||

kauśikī gōminī rātristridaśārivināśinī |
bahurūpā surūpā ca virūpā rūpavarjitā || 43||

bhaktārtiśamanā bhavyā bhavabhāvavināśinī |
sarvajJṇānaparītāṅgī sarvāsuravimardikā || 44||

pikasvanī sāmagītā bhavāṅkanilayā priyā |
dīkṣā vidyādharī dīptā mahēndrāhitapātinī || 45||

sarvadēvamayā dakṣā samudrāntaravāsinī |
akalaṅkā nirādhārā nityasiddhā nirāmayā || 46||

kāmadhēnubṛhadgarbhā dhīmatī maunanāśinī |
niḥsaṅkalpā nirātaṅkā vinayā vinayapradā || 47||

jvālāmālā sahasrāḍhyā dēvadēvī manōmayā |
subhagā suviśuddhā ca vasudēvasamudbhavā || 48||

mahēndrōpēndrabhaginī bhaktigamyā parāvarā |
jJṇānajJṇēyā parātītā vēdāntaviṣayā matiḥ || 49||

dakṣiṇā dāhikā dahyā sarvabhūtahṛdisthitā |
yōgamāyā vibhāgajJṇā mahāmōhā garīyasī || 50||

sandhyā sarvasamudbhūtā brahmavṛkṣāśriyāditiḥ |
bījāṅkurasamudbhūtā mahāśaktirmahāmatiḥ || 51||

khyātiḥ prajJṇāvatī sañjJṇā mahābhōgīndraśāyinī |
hīṅkṛtiḥ śaṅkarī śāntirgandharvagaṇasēvitā || 52||

vaiśvānarī mahāśūlā dēvasēnā bhavapriyā |
mahārātrī parānandā śacī duḥsvapnanāśinī || 53||

īḍyā jayā jagaddhātrī durvijJṇēyā surūpiṇī |
guhāmbikā gaṇōtpannā mahāpīṭhā marutsutā || 54||

havyavāhā bhavānandā jagadyōniḥ prakīrtitā |
jaganmātā jaganmṛtyurjarātītā ca buddhidā || 55||

siddhidātrī ratnagarbhā ratnagarbhāśrayā parā |
daityahantrī svēṣṭadātrī maṅgalaikasuvigrahā || 56||

puruṣāntargatā caiva samādhisthā tapasvinī |
divisthitā triṇētrā ca sarvēndriyamanādhṛtiḥ || 57||

sarvabhūtahṛdisthā ca tathā saṃsāratāriṇī |
vēdyā brahmavivēdyā ca mahālīlā prakīrtitā || 58||

brāhmaṇibṛhatī brāhmī brahmabhūtā'ghhāriṇī |
hiraṇmayī mahādātrī saṃsāraparivartikā || 59||

sumālinī surūpā ca bhāsvinī dhāriṇī tathā |
unmūlinī sarvasabhā sarvapratyayasākṣiṇī || 60||

susaumyā candravadanā tāṇḍavāsaktamānasā |
sattvaśuddhikarī śuddhā malatrayavināśinī || 61||

jagatttrayī jaganmūrtistrimūrtiramṛtāśrayā |
vimānasthā viśōkā ca śōkanāśinyanāhatā || 62||

hēmakuṇḍalinī kālī padmavāsā sanātanī |
sadākīrtiḥ sarvabhūtaśayā dēvī satāmpriyā || 63||

brahmamūrtikalā caiva kṛttikā kañjamālinī |
vyōmakēśā kriyāśaktiricChāśaktiḥ parāgatiḥ || 64||

kṣōbhikā khaṇḍikābhēdyā bhēdābhēdavivarjitā |
abhinnā bhinnasaṃsthānā vaśinī vaṃśadhāriṇī || 65||

guhyaśaktirguhyatattvā sarvadā sarvatōmukhī |
bhaginī ca nirādhārā nirāhārā prakīrtitā || 66||

niraṅkuśapadōdbhūtā cakrahastā viśōdhikā |
sragviṇī padmasambhēdakāriṇī parikīrtitā || 67||

parāvaravidhānajJṇā mahāpuruṣapūrvajā |
parāvarajJṇā vidyā ca vidyujjihvā jitāśrayā || 68||

vidyāmayī sahasrākṣī sahasravadanātmajā |
sahasraraśmiḥsatvasthā mahēśvarapadāśrayā || 69||

jvālinī sanmayā vyāptā cinmayā padmabhēdikā |
mahāśrayā mahāmantrā mahādēvamanōramā || 70||

vyōmalakṣmīḥ siṃharathā cēkitānā'mitaprabhā |
viśvēśvarī bhagavatī sakalā kālahāriṇī || 71||

sarvavēdyā sarvabhadrā guhyā dūḍhā guhāraṇī |
pralayā yōgadhātrī ca gaṅgā viśvēśvarī tathā || 72||

kāmadā kanakā kāntā kañjagarbhaprabhā tathā |
puṇyadā kālakēśā ca bhōkttrī puṣkariṇī tathā || 73||

surēśvarī bhūtidātrī bhūtibhūṣā prakīrtitā |
pañcabrahmasamutpannā paramārthā'rthavigrahā || 74||

varṇōdayā bhānumūrtirvāgvijJṇēyā manōjavā |
manōharā mahōraskā tāmasī vēdarūpiṇī || 75||

vēdaśaktirvēdamātā vēdavidyāprakāśinī |
yōgēśvarēśvarī māyā mahāśaktirmahāmayī || 76||

viśvāntaḥsthā viyanmūrtirbhārgavī surasundarī |
surabhirnandinī vidyā nandagōpatanūdbhavā || 77||

bhāratī paramānandā parāvaravibhēdikā |
sarvapraharaṇōpētā kāmyā kāmēśvarēśvarī || 78||

anantānandavibhavā hṛllēkhā kanakaprabhā |
kūṣmāṇḍā dhanaratnāḍhyā sugandhā gandhadāyinī || 79||

trivikramapadōdbhūtā caturāsyā śivōdayā |
sudurlabhā dhanādhyakṣā dhanyā piṅgalalōcanā || 80||

śāntā prabhāsvarūpā ca paṅkajāyatalōcanā |
indrākṣī hṛdayāntaḥsthā śivā mātā ca satkriyā || 81||

girijā ca sugūḍhā ca nityapuṣṭā nirantarā |
durgā kātyāyanī caṇḍī candrikā kāntavigrahā || 82||

hiraṇyavarṇā jagatī jagadyantrapravartikā |
mandarādrinivāsā ca śāradā svarṇamālinī || 83||

ratnamālā ratnagarbhā vyuṣṭirviśvapramāthinī |
padmānandā padmanibhā nityapuṣṭā kṛtōdbhavā || 84||

nārāyaṇī duṣṭaśikṣā sūryamātā vṛṣapriyā |
mahēndrabhaginī satyā satyabhāṣā sukōmalā || 85||

vāmā ca pañcatapasāṃ varadātrī prakīrtitā |
vācyavarṇēśvarī vidyā durjayā duratikramā || 86||

kālarātrirmahāvēgā vīrabhadrapriyā hitā |
bhadrakālī jaganmātā bhaktānāṃ bhadradāyinī || 87||

karālā piṅgalākārā kāmabhēttrī mahāmanāḥ |
yaśasvinī yaśōdā ca ṣaḍadhvaparivartikā || 88||

śaṅkhinī padminī saṅkhyā sāṅkhyayōgapravartikā |
caitrādirvatsarārūḍhā jagatsampūraṇīndrajā || 89||

śumbhaghī khēcarārādhyā kambugrīvā balīḍitā |
khagārūḍhā mahaiśvaryā supadmanilayā tathā || 90||

viraktā garuḍasthā ca jagatīhṛdguhāśrayā |
śumbhādimathanā bhaktahṛdgahvaranivāsinī || 91||

jagatttrayāraṇī siddhasaṅkalpā kāmadā tathā |
sarvavijJṇānadātrī cānalpakalmaṣahāriṇī || 92||

sakalōpaniṣadgamyā duṣṭaduṣprēkṣyasattamā |
sadvṛtā lōkasaṃvyāptā tuṣṭiḥ puṣṭiḥ kriyāvatī || 93||

viśvāmarēśvarī caiva bhuktimuktipradāyinī |
śivādhṛtā lōhitākṣī sarpamālāvibhūṣaṇā || 94||

nirānandā triśūlāsidhanurbāṇādidhāriṇī |
aśēṣadhyēyamūrtiśca dēvatānāṃ ca dēvatā || 95||

varāmbikā girēḥ putrī niśumbhavinipātinī |
suvarṇā svarṇalasitā'nantavarṇā sadādhṛtā || 96||

śāṅkarī śāntahṛdayā ahōrātravidhāyikā |
viśvagōptrī gūḍharūpā guṇapūrṇā ca gārgyajā || 97||

gaurī śākambharī satyasandhā sandhyātrayīdhṛtā |
sarvapāpavinirmuktā sarvabandhavivarjitā || 98||

sāṅkhyayōgasamākhyātā apramēyā munīḍitā |
viśuddhasukulōdbhūtā bindunādasamādṛtā || 99||

śambhuvāmāṅkagā caiva śaśitulyanibhānanā |
vanamālāvirājantī anantaśayanādṛtā || 100||

naranārāyaṇōdbhūtā nārasiṃhī prakīrtitā |
daityapramāthinī śaṅkhacakrapadmagadādharā || 101||

saṅkarṣaṇasamutpannā ambikā sajjanāśrayā |
suvṛtā sundarī caiva dharmakāmārthadāyinī || 102||

mōkṣadā bhaktinilayā purāṇapuruṣādṛtā |
mahāvibhūtidā''rādhyā sarōjanilayā'samā || 103||

aṣṭādaśabhujā'nādirnīlōtpaladalākṣiṇī |
sarvaśaktisamārūḍhā dharmādharmavivarjitā || 104||

vairāgyajJṇānaniratā nirālōkā nirindriyā |
vicitragahanādhārā śāśvatasthānavāsinī || 105||

jJṇānēśvarī pītacēlā vēdavēdāṅgapāragā |
manasvinī manyumātā mahāmanyusamudbhavā || 106||

amanyuramṛtāsvādā purandarapariṣṭutā |
aśōcyā bhinnaviṣayā hiraṇyarajatapriyā || 107||

hiraṇyajananī bhīmā hēmābharaṇabhūṣitā |
vibhrājamānā durjJṇēyā jyōtiṣṭōmaphalapradā || 108||

mahānidrāsamutpattiranidrā satyadēvatā |
dīrgh kakudminī piṅgajaṭādhārā manōjJṇadhīḥ || 109||

mahāśrayā ramōtpannā tamaḥpārē pratiṣṭhitā |
tritattvamātā trividhā susūkṣmā padmasaṃśrayā || 110||

śāntyatītakalā'tītavikārā śvētacēlikā |
citramāyā śivajJṇānasvarūpā daityamāthinī || 111||

kāśyapī kālasarpābhavēṇikā śāstrayōnikā |
trayīmūrtiḥ kriyāmūrtiścaturvargā ca darśinī || 112||

nārāyaṇī narōtpannā kaumudī kāntidhāriṇī |
kauśikī lalitā līlā parāvaravibhāvinī || 113||

varēṇyā'dbhutamahātmyā vaḍavā vāmalōcanā |
subhadrā cētanārādhyā śāntidā śāntivardhinī || 114||

jayādiśaktijananī śakticakrapravartikā |
triśaktijananī janyā ṣaṭsūtraparivarṇitā || 115||

sudhautakarmaṇā''rādhyā yugāntadahanātmikā |
saṅkarṣiṇī jagaddhātrī kāmayōniḥ kirīṭinī || 116||

aindrī trailōkyanamitā vaiṣṇavī paramēśvarī |
pradyumnajananī bimbasamōṣṭhī padmalōcanā || 117||

madōtkaṭā haṃsagatiḥ pracaṇḍā caṇḍavikramā |
vṛṣādhīśā parātmā ca vindhyā parvatavāsinī || 118||

himavanmērunilayā kailāsapuravāsinī |
cāṇūrahantrī nītijJṇā kāmarūpā trayītanuḥ || 119||

vratasnātā dharmaśīlā siṃhāsananivāsinī |
vīrabhadrādṛtā vīrā mahākālasamudbhavā || 120||

vidyādharārcitā siddhasādhyārādhitapādukā |
śraddhātmikā pāvanī ca mōhinī acalātmikā || 121||

mahādbhutā vārijākṣī siṃhavāhanagāminī |
manīṣiṇī sudhāvāṇī vīṇāvādanatatparā || 122||

śvētavāhaniṣēvyā ca lasanmatirarundhatī |
hiraṇyākṣī tathā caiva mahānandapradāyinī || 123||

vasuprabhā sumālyāptakandharā paṅkajānanā |
parāvarā varārōhā sahasranayanārcitā || 124||

śrīrūpā śrīmatī śrēṣṭhā śivanāmnī śivapriyā |
śrīpradā śritakalyāṇā śrīdharārdhaśarīriṇī || 125||

śrīkalā'nantadṛṣṭiśca hyakṣudrārātisūdanī |
raktabījanihantrī ca daityasaṅgavimardinī || 126||

siṃhārūḍhā siṃhikāsyā daityaśōṇitapāyinī |
sukīrtisahitācChinnasaṃśayā rasavēdinī || 127||

guṇābhirāmā nāgārivāhanā nirjarārcitā |
nityōditā svayañjyōtiḥ svarṇakāyā prakīrtitā || 128||

vajradaṇḍāṅkitā caiva tathāmṛtasañjīvinī |
vajracChannā dēvadēvī varavajrasvavigrahā || 129||

māṅgalyā maṅgalātmā ca mālinī mālyadhāriṇī |
gandharvī taruṇī cāndrī khaḍgāyudhadharā tathā || 130||

saudāminī prajānandā tathā prōktā bhṛgūdbhavā |
ēkānaṅgā ca śāstrārthakuśalā dharmacāriṇī || 131||

dharmasarvasvavāhā ca dharmādharmaviniścayā |
dharmaśaktirdharmamayā dhārmikānāṃ śivapradā || 132||

vidharmā viśvadharmajJṇā dharmārthāntaravigrahā |
dharmavarṣmā dharmapūrvā dharmapāraṅgatāntarā || 133||

dharmōpadēṣṭrī dharmātmā dharmagamyā dharādharā |
kapālinī śākalinī kalākalitavigrahā || 134||

sarvaśaktivimuktā ca karṇikāradharā'kṣarā|
kaṃsaprāṇaharā caiva yugadharmadharā tathā || 135||

yugapravartikā prōktā trisandhyā dhyēyavigrahā |
svargāpavargadātrī ca tathā pratyakṣadēvatā || 136||

ādityā divyagandhā ca divākaranibhaprabhā |
padmāsanagatā prōktā khaḍgabāṇaśarāsanā || 137||

śiṣṭā viśiṣṭā śiṣṭēṣṭā śiṣṭaśrēṣṭhaprapūjitā |
śatarūpā śatāvartā vitatā rāsamōdinī || 138||

sūryēndunētrā pradyumnajananī suṣṭhumāyinī |
sūryāntarasthitā caiva satpratiṣṭhatavigrahā || 139||

nivṛttā prōcyatē jJṇānapāragā parvatātmajā |
kātyāyanī caṇḍikā ca caṇḍī haimavatī tathā || 140||

dākṣāyaṇī satī caiva bhavānī sarvamaṅgalā |
dhūmralōcanahantrī ca caṇḍamuṇḍavināśinī || 141||

yōganidrā yōgabhadrā samudratanayā tathā |
dēvapriyaṅkarī śuddhā bhaktabhaktipravardhinī || 142||

triṇētrā candramukuṭā pramathārcitapādukā |
arjunābhīṣṭadātrī ca pāṇḍavapriyakāriṇī || 143||

kumāralālanāsaktā harabāhūpadhānikā |
vighēśajananī bhaktavighastōmaprahāriṇī || 144||

susmitēndumukhī namyā jayāpriyasakhī tathā |
anādinidhanā prēṣṭhā citramālyānulēpanā || 145||

kōṭicandrapratīkāśā kūṭajālapramāthinī |
kṛtyāprahāriṇī caiva māraṇōccāṭanī tathā || 146||

surāsurapravandyāṅghirmōhaghī jJṇānadāyinī |
ṣaḍvairinigrahakarī vairividrāviṇī tathā || 147||

bhūtasēvyā bhūtadātrī bhūtapīḍāvimardikā |
nāradastutacāritrā varadēśā varapradā || 148||

vāmadēvastutā caiva kāmadā sōmaśēkharā |
dikpālasēvitā bhavyā bhāminī bhāvadāyinī || 149||

strīsaubhāgyapradātrī ca bhōgadā rōganāśinī |
vyōmagā bhūmigā caiva munipūjyapadāmbujā |
vanadurgā ca durbōdhā mahādurgā prakīrtitā || 150||

phalaśrutiḥ

itīdaṃ kīrtidaṃ bhadra durgānāmasahasrakam |
trisandhyaṃ yaḥ paṭhēnnityaṃ tasya lakṣmīḥ sthirā bhavēt || 1||

grahabhūtapiśācādipīḍā naśyatyasaṃśayam |
bālagrahādipīḍāyāḥ śāntirbhavati kīrtanāt || 2||

mārikādimahārōgē paṭhatāṃ saukhyadaṃ nṛṇām |
vyavahārē ca jayadaṃ śatrubādhānivārakam || 3||

dampatyōḥ kalahē prāptē mithaḥ prēmābhivardhakam |
āyurārōgyadaṃ puṃsāṃ sarvasampatpradāyakam || 4||

vidyābhivardhakaṃ nityaṃ paṭhatāmarthasādhakam |
śubhadaṃ śubhakāryēṣu paṭhatāṃ śṛṇutāmapi || 5||

yaḥ pūjayati durgāṃ tāṃ durgānāmasahasrakaiḥ |
puṣpaiḥ kuṅkumasammiśraiḥ sa tu yatkāṅkṣatē hṛdi || 6||

tatsarvaṃ samavāpnōti nāsti nāstyatra saṃśayaḥ |
yanmukhē dhriyatē nityaṃ durgānāmasahasrakam || 7||

kiṃ tasyētaramantraughiḥ kāryaṃ dhanyatamasya hi |
durgānāmasahasrasya pustakaṃ yadgṛhē bhavēt || 8||

na tatra grahabhūtādibādhā syānmaṅgalāspadē |
tadgṛhaṃ puṇyadaṃ kṣētraṃ dēvīsānnidhyakārakam || 9||

ētasya stōtramukhyasya pāṭhakaḥ śrēṣṭhamantravit |
dēvatāyāḥ prasādēna sarvapūjyaḥ sukhī bhavēt || 10||

ityētannagarājēna kīrtitaṃ munisattama |
guhyādguhyataraṃ stōtraṃ tvayi snēhāt prakīrtitam || 11||

bhaktāya śraddhadhānāya kēvalaṃ kīrtyatāmidam |
hṛdi dhāraya nityaṃ tvaṃ dēvyanugrahasādhakam || 12|| ||

iti śrīskāndapurāṇē skandanāradasaṃvādē durgāsahasranāmastōtraṃ sampūrṇam ||

PDF, Full Site (with more options)