Back

śiva tāṇḍava stōtram

jaṭāṭavīgalajjalapravāhapāvitasthalē
galēvalambya lambitāṃ bhujaṅgatuṅgamālikām |
ḍamaḍḍamaḍḍamaḍḍamanninādavaḍḍamarvayaṃ
chakāra chaṇḍatāṇḍavaṃ tanōtu naḥ śivaḥ śivam || 1 ||

jaṭākaṭāhasambhramabhramannilimpanirjharī-
-vilōlavīchivallarīvirājamānamūrdhani |
dhagaddhagaddhagajjvalallalāṭapaṭṭapāvakē
kiśōrachandraśēkharē ratiḥ pratikṣaṇaṃ mama || 2 ||

dharādharēndranandinīvilāsabandhubandhura
sphuraddigantasantatipramōdamānamānasē |
kṛpākaṭākṣadhōraṇīniruddhadurdharāpadi
kvachiddigambarē manō vinōdamētu vastuni || 3 ||

jaṭābhujaṅgapiṅgaḻasphuratphaṇāmaṇiprabhā
kadambakuṅkumadravapraliptadigvadhūmukhē |
madāndhasindhurasphurattvaguttarīyamēdurē
manō vinōdamadbhutaṃ bibhartu bhūtabhartari || 4 ||

sahasralōchanaprabhṛtyaśēṣalēkhaśēkhara
prasūnadhūḻidhōraṇī vidhūsarāṅghipīṭhabhūḥ |
bhujaṅgarājamālayā nibaddhajāṭajūṭaka
śriyai chirāya jāyatāṃ chakōrabandhuśēkharaḥ || 5 ||

lalāṭachatvarajvaladdhanañjayasphuliṅgabhā-
-nipītapañchasāyakaṃ namannilimpanāyakam |
sudhāmayūkhalēkhayā virājamānaśēkharaṃ
mahākapālisampadēśirōjaṭālamastu naḥ || 6 ||

karālaphālapaṭṭikādhagaddhagaddhagajjvala-
ddhanañjayādharīkṛtaprachaṇḍapañchasāyakē |
dharādharēndranandinīkuchāgrachitrapatraka-
-prakalpanaikaśilpini trilōchanē matirmama || 7 ||

navīnamēghmaṇḍalī niruddhadurdharasphurat-
kuhūniśīthinītamaḥ prabandhabandhukandharaḥ |
nilimpanirjharīdharastanōtu kṛttisindhuraḥ
kaḻānidhānabandhuraḥ śriyaṃ jagaddhurandharaḥ || 8 ||

praphullanīlapaṅkajaprapañchakālimaprabhā-
-vilambikaṇṭhakandalīruchiprabaddhakandharam |
smarachChidaṃ purachChidaṃ bhavachChidaṃ makhachChidaṃ
gajachChidāndhakachChidaṃ tamantakachChidaṃ bhajē || 9 ||

agarvasarvamaṅgaḻākaḻākadambamañjarī
rasapravāhamādhurī vijṛmbhaṇāmadhuvratam |
smarāntakaṃ purāntakaṃ bhavāntakaṃ makhāntakaṃ
gajāntakāndhakāntakaṃ tamantakāntakaṃ bhajē || 10 ||

jayatvadabhravibhramabhramadbhujaṅgamaśvasa-
-dvinirgamatkramasphuratkarālaphālahavyavāṭ |
dhimiddhimiddhimidhvananmṛdaṅgatuṅgamaṅgaḻa
dhvanikramapravartita prachaṇḍatāṇḍavaḥ śivaḥ || 11 ||

dṛṣadvichitratalpayōrbhujaṅgamauktikasrajōr-
-gariṣṭharatnalōṣṭhayōḥ suhṛdvipakṣapakṣayōḥ |
tṛṣṇāravindachakṣuṣōḥ prajāmahīmahēndrayōḥ
samaṃ pravartayanmanaḥ kadā sadāśivaṃ bhajē || 12 ||

kadā nilimpanirjharīnikuñjakōṭarē vasan
vimuktadurmatiḥ sadā śiraḥsthamañjaliṃ vahan |
vimuktalōlalōchanō lalāṭaphālalagnakaḥ
śivēti mantramuchcharan sadā sukhī bhavāmyaham || 13 ||

imaṃ hi nityamēvamuktamuttamōttamaṃ stavaṃ
paṭhansmaranbruvannarō viśuddhimētisantatam |
harē gurau subhaktimāśu yāti nānyathā gatiṃ
vimōhanaṃ hi dēhināṃ suśaṅkarasya chintanam || 14 ||

pūjāvasānasamayē daśavaktragītaṃ yaḥ
śambhupūjanaparaṃ paṭhati pradōṣē |
tasya sthirāṃ rathagajēndraturaṅgayuktāṃ
lakṣmīṃ sadaiva sumukhiṃ pradadāti śambhuḥ || 15 ||

PDF, Full Site (with more options)