Back

śiva ṣaḍakṣarī stōtram

||ōṃ ōṃ||
ōṅkārabindu saṃyuktaṃ nityaṃ dhyāyanti yōginaḥ |
kāmadaṃ mōkṣadaṃ tasmādōṅkārāya namōnamaḥ || 1 ||

||ōṃ naṃ||
namanti munayaḥ sarvē namantyapsarasāṃ gaṇāḥ |
narāṇāmādidēvāya nakārāya namōnamaḥ || 2 ||

||ōṃ maṃ||
mahātatvaṃ mahādēva priyaṃ jJṇānapradaṃ paraṃ |
mahāpāpaharaṃ tasmānmakārāya namōnamaḥ || 3 ||

||ōṃ śiṃ||
śivaṃ śāntaṃ śivākāraṃ śivānugrahakāraṇaṃ |
mahāpāpaharaṃ tasmācChikārāya namōnamaḥ || 4 ||

||ōṃ vāṃ||
vāhanaṃ vṛṣabhōyasya vāsukiḥ kaṇṭhabhūṣaṇaṃ |
vāmē śaktidharaṃ dēvaṃ vakārāya namōnamaḥ || 5 ||

||ōṃ yaṃ||
yakārē saṃsthitō dēvō yakāraṃ paramaṃ śubhaṃ |
yaṃ nityaṃ paramānandaṃ yakārāya namōnamaḥ || 6 ||

ṣaḍakṣaramidaṃ stōtraṃ yaḥ paṭhēcChiva sannidhau |
tasya mṛtyubhayaṃ nāsti hyapamṛtyubhayaṃ kutaḥ ||

śivaśivēti śivēti śivēti vā
bhavabhavēti bhavēti bhavēti vā |
haraharēti harēti harēti vā
bhujamanaśśivamēva nirantaram ||

iti śrīmatparamahaṃsa parivrājakāchārya
śrīmacChaṅkarabhagavatpādapūjyakṛta śivaṣaḍakṣarīstōtraṃ sampūrṇam |

PDF, Full Site (with more options)