Back

śiva pañchākṣari stōtram

ōṃ namaḥ śivāya śivāya namaḥ ōṃ
ōṃ namaḥ śivāya śivāya namaḥ ōṃ

nāgēndrahārāya trilōchanāya
bhasmāṅgarāgāya mahēśvarāya |
nityāya śuddhāya digambarāya
tasmai "na" kārāya namaḥ śivāya || 1 ||

mandākinī salila chandana charchitāya
nandīśvara pramathanātha mahēśvarāya |
mandāra mukhya bahupuṣpa supūjitāya
tasmai "ma" kārāya namaḥ śivāya || 2 ||

śivāya gaurī vadanābja bṛnda
sūryāya dakṣādhvara nāśakāya |
śrī nīlakaṇṭhāya vṛṣabhadhvajāya
tasmai "śi" kārāya namaḥ śivāya || 3 ||

vaśiṣṭha kumbhōdbhava gautamārya
munīndra dēvārchita śēkharāya |
chandrārka vaiśvānara lōchanāya
tasmai "va" kārāya namaḥ śivāya || 4 ||

yajJṇa svarūpāya jaṭādharāya
pināka hastāya sanātanāya |
divyāya dēvāya digambarāya
tasmai "ya" kārāya namaḥ śivāya || 5 ||

pañchākṣaramidaṃ puṇyaṃ yaḥ paṭhēcChiva sannidhau |
śivalōkamavāpnōti śivēna saha mōdatē ||

PDF, Full Site (with more options)