Back

śiva bhujaṅgam

galaddānagaṇḍaṃ miladbhṛṅgaṣaṇḍaṃ
chalachchāruśuṇḍaṃ jagattrāṇaśauṇḍam |
kanaddantakāṇḍaṃ vipadbhaṅgachaṇḍaṃ
śivaprēmapiṇḍaṃ bhajē vakratuṇḍam || 1 ||

anādyantamādyaṃ paraṃ tattvamarthaṃ
chidākāramēkaṃ turīyaṃ tvamēyam |
haribrahmamṛgyaṃ parabrahmarūpaṃ
manōvāgatītaṃ mahaḥśaivamīḍē || 2 ||

svaśaktyādi śaktyanta siṃhāsanasthaṃ
manōhāri sarvāṅgaratnōrubhūṣam |
jaṭāhīndugaṅgāsthiśamyākamauḻiṃ
parāśaktimitraṃ namaḥ pañchavaktram || 3 ||

śivēśānatatpūruṣāghravāmādibhiḥ
pañchabhirhṛnmukhaiḥ ṣaḍbhiraṅgaiḥ |
anaupamya ṣaṭtriṃśataṃ tattvavidyāmatītaṃ
paraṃ tvāṃ kathaṃ vētti kō vā || 4 ||

pravāḻapravāhaprabhāśōṇamardhaṃ
marutvanmaṇi śrīmahaḥ śyāmamardham |
guṇasyūtamētadvapuḥ śaivamantaḥ
smarāmi smarāpattisampattihētōḥ || 5 ||

svasēvāsamāyātadēvāsurēndrā
namanmauḻimandāramālābhiṣiktam |
namasyāmi śambhō padāmbhōruhaṃ tē
bhavāmbhōdhipōtaṃ bhavānī vibhāvyam || 6 ||

jagannātha mannātha gaurīsanātha
prapannānukampinvipannārtihārin |
mahaḥstōmamūrtē samastaikabandhō
namastē namastē punastē namō'stu || 7 ||

virūpākṣa viśvēśa viśvādidēva
trayī mūla śambhō śiva tryambaka tvam |
prasīda smara trāhi paśyāvamuktyai
kṣamāṃ prāpnuhi tryakṣa māṃ rakṣa mōdāt || 8 ||

mahādēva dēvēśa dēvādidēva
smarārē purārē yamārē harēti |
bruvāṇaḥ smariṣyāmi bhaktyā \line bhavantaṃ tatō mē dayāśīla dēva prasīda || 9 ||

tvadanyaḥ śaraṇyaḥ prapannasya nēti
prasīda smarannēva hanyāstu dainyam |
na chēttē bhavēdbhaktavātsalyahānistatō
mē dayāḻō sadā sannidhēhi || 10 ||

ayaṃ dānakālastvahaṃ dānapātraṃ
bhavānēva dātā tvadanyaṃ na yāchē |
bhavadbhaktimēva sthirāṃ dēhi mahyaṃ
kṛpāśīla śambhō kṛtārthō'smi tasmāt || 11 ||

paśuṃ vētsi chēnmāṃ tamēvādhirūḍhaḥ
kalaṅkīti vā mūrdhni dhatsē tamēva |
dvijihvaḥ punaḥ sō'pi tē kaṇṭhabhūṣā
tvadaṅgīkṛtāḥ śarva sarvē'pi dhanyāḥ || 12 ||

na śaknōmi kartuṃ paradrōhalēśaṃ
kathaṃ prīyasē tvaṃ na jānē girīśa |
tathāhi prasannō'si kasyāpi
kāntāsutadrōhiṇō vā pitṛdrōhiṇō vā || 13 ||

stutiṃ dhyānamarchāṃ yathāvadvidhātuṃ
bhajannapyajānanmahēśāvalambē |
trasantaṃ sutaṃ trātumagrē
mṛkaṇḍōryamaprāṇanirvāpaṇaṃ tvatpadābjam || 14 ||

śirō dṛṣṭi hṛdrōga śūla pramēhajvarārśō jarāyakṣmahikkāviṣārtān |
tvamādyō bhiṣagbhēṣajaṃ bhasma śambhō
tvamullāghyāsmānvapurlāghvāya || 15 ||

daridrō'smyabhadrō'smi bhagnō'smi dūyē
viṣaṇṇō'smi sannō'smi khinnō'smi chāham |
bhavānprāṇināmantarātmāsi śambhō
mamādhiṃ na vētsi prabhō rakṣa māṃ tvam || 16 ||

tvadakṣṇōḥ kaṭākṣaḥ patēttryakṣa yatra
kṣaṇaṃ kṣmā cha lakṣmīḥ svayaṃ taṃ vṛṇātē |
kirīṭasphurachchāmarachChatramālākalāchīgajakṣaumabhūṣāviśēṣaiḥ || 17 ||

bhavānyai bhavāyāpi mātrē cha pitrē
mṛḍānyai mṛḍāyāpyaghghyai makhaghē |
śivāṅgyai śivāṅgāya kurmaḥ śivāyai
śivāyāmbikāyai namastryambakāya || 18 ||

bhavadgauravaṃ mallaghtvaṃ viditvā
prabhō rakṣa kāruṇyadṛṣṭyānugaṃ mām |
śivātmānubhāvastutāvakṣamō'haṃ
svaśaktyā kṛtaṃ mē'parādhaṃ kṣamasva || 19 ||

yadā karṇarandhraṃ vrajētkālavāhadviṣatkaṇṭhaghṇṭā ghṇātkāranādaḥ |
vṛṣādhīśamāruhya dēvaupavāhyantadā
vatsa mā bhīriti prīṇaya tvam || 20 ||

yadā dāruṇābhāṣaṇā bhīṣaṇā mē
bhaviṣyantyupāntē kṛtāntasya dūtāḥ |
tadā manmanastvatpadāmbhōruhasthaṃ
kathaṃ niśchalaṃ syānnamastē'stu śambhō || 21 ||

yadā durnivāravyathō'haṃ śayānō
luṭhanniḥśvasanniḥsṛtāvyaktavāṇiḥ |
tadā jahnukanyājalālaṅkṛtaṃ tē
jaṭāmaṇḍalaṃ manmanōmandirē syāt || 22 ||

yadā putramitrādayō matsakāśē
rudantyasya hā kīdṛśīyaṃ daśēti |
tadā dēvadēvēśa gaurīśa śambhō
namastē śivāyētyajasraṃ bravāṇi || 23 ||

yadā paśyatāṃ māmasau vētti
nāsmānayaṃ śvāsa ēvēti vāchō bhavēyuḥ |
tadā bhūtibhūṣaṃ bhujaṅgāvanaddhaṃ
purārē bhavantaṃ sphuṭaṃ bhāvayēyam || 24 ||

yadā yātanādēhasandēhavāhī
bhavēdātmadēhē na mōhō mahānmē |
tadā kāśaśītāṃśusaṅkāśamīśa
smarārē vapustē namastē smarāmi || 25 ||

yadāpāramachChāyamasthānamadbhirjanairvā vihīnaṃ gamiṣyāmi mārgam |
tadā taṃ nirundhaṅkṛtāntasya mārgaṃ
mahādēva mahyaṃ manōjJṇaṃ prayachCha || 26 ||

yadā rauravādi smarannēva bhītyā
vrajāmyatra mōhaṃ mahādēva ghōram |
tadā māmahō nātha kastārayiṣyatyanāthaṃ parādhīnamardhēndumauḻē || 27 ||

yadā śvētapatrāyatālaṅghaśaktēḥ
kṛtāntādbhayaṃ bhaktivātsalyabhāvāt |
tadā pāhi māṃ pārvatīvallabhānyaṃ
na paśyāmi pātāramētādṛśaṃ mē || 28 ||

idānīmidānīṃ mṛtirmē bhavitrītyahō santataṃ chintayā pīḍitō'smi |
kathaṃ nāma mā bhūnmṛtau bhītirēṣā
namastē gatīnāṃ gatē nīlakaṇṭha || 29 ||

amaryādamēvāhamābālavṛddhaṃ
harantaṃ kṛtāntaṃ samīkṣyāsmi bhītaḥ |
mṛtau tāvakāṅghyabjadivyaprasādādbhavānīpatē nirbhayō'haṃ bhavāni || 30 ||

jarājanmagarbhādhivāsādiduḥkhānyasahyāni jahyāṃ jagannātha dēva |
bhavantaṃ vinā mē gatirnaiva śambhō
dayāḻō na jāgarti kiṃ vā dayā tē || 31 ||

śivāyēti śabdō namaḥpūrva ēṣa
smaranmuktikṛnmṛtyuhā tattvavāchī |
mahēśāna mā gānmanastō vachastaḥ
sadā mahyamētatpradānaṃ prayachCha || 32 ||

tvamapyamba māṃ paśya śītāṃśumauḻipriyē bhēṣajaṃ tvaṃ bhavavyādhiśāntau
bahuklēśabhājaṃ padāmbhōjapōtē
bhavābdhau nimagnaṃ nayasvādya pāram || 33 ||

anudyallalāṭākṣi vahni prarōhairavāmasphurachchāruvāmōruśōbhaiḥ |
anaṅgabhramadbhōgibhūṣāviśēṣairachandrārdhachūḍairalaṃ daivatairnaḥ || 34 ||

akaṇṭhēkalaṅkādanaṅgēbhujaṅgādapāṇaukapālādaphālē'nalākṣāt |
amauḻauśaśāṅkādavāmēkaḻatrādahaṃ dēvamanyaṃ na manyē na manyē || 35 ||

mahādēva śambhō girīśa triśūliṃstvadīyaṃ samastaṃ vibhātīti yasmāt |
śivādanyathā daivataṃ nābhijānē
śivō'haṃ śivō'haṃ śivō'haṃ śivō'ham || 36 ||

yatō'jāyatēdaṃ prapañchaṃ vichitraṃ
sthitiṃ yāti yasminyadēkāntamantē |
sa karmādihīnaḥ svayañjyōtirātmā
śivō'haṃ śivō'haṃ śivō'haṃ śivō'ham || 37 ||

kirīṭē niśēśō lalāṭē hutāśō
bhujē bhōgirājō galē kālimā cha |
tanau kāminī yasya tattulyadēvaṃ
na jānē na jānē na jānē na jānē || 38 ||

anēna stavēnādarādambikēśaṃ
parāṃ bhaktimāsādya yaṃ yē namanti |
mṛtau nirbhayāstē janāstaṃ bhajantē
hṛdambhōjamadhyē sadāsīnamīśam || 39 ||

bhujaṅgapriyākalpa śambhō mayaivaṃ
bhujaṅgaprayātēna vṛttēna klṛptam |
naraḥ stōtramētatpaṭhitvōrubhaktyā
suputrāyurārōgyamaiśvaryamēti || 40 ||

PDF, Full Site (with more options)