Back

śiva bhujaṅga prayāta stōtram


kṛpāsāgarāyāśukāvyapradāya
praṇamrākhilābhīṣṭasandāyakāya |
yatīndrairupāsyāṅghipāthōruhāya
prabōdhapradātrē namaḥ śaṅkarāya ||1||

cidānandarūpāya cinmudrikōdya-
tkarāyēśaparyāyarūpāya tubhyam |
mudā gīyamānāya vēdōttamāṅgaiḥ
śritānandadātrē namaḥ śaṅkarāya ||2||

jaṭājūṭamadhyē purā yā surāṇāṃ
dhunī sādya karmandirūpasya śambhōḥ
galē mallikāmālikāvyājatastē
vibhātīti manyē gurō kiṃ tathaiva ||3||

nakhēnduprabhādhūtanamrālihārdā-
ndhakāravrajāyābjamandasmitāya |
mahāmōhapāthōnidhērbāḍabāya
praśāntāya kurmō namaḥ śaṅkarāya ||4||

praṇamrāntaraṅgābjabōdhapradātrē
divārātramavyāhatōsrāya kāmam |
kṣapēśāya citrāya lakṣma kṣayābhyāṃ
vihīnāya kurmō namaḥ śaṅkarāya ||5||

praṇamrāsyapāthōjamōdapradātrē
sadāntastamastōmasaṃhārakartrē |
rajanyā mapīddhaprakāśāya kurmō
hyapūrvāya pūṣṇē namaḥ śaṅkarāya ||6||

natānāṃ hṛdabjāni phullāni śīghaṃ
karōmyāśu yōgapradānēna nūnam |
prabōdhāya cētthaṃ sarōjāni dhatsē
praphullāni kiṃ bhō gurō brūhi mahyam ||7||

prabhādhūtacandrāyutāyākhilēṣṭa-
pradāyānatānāṃ samūhāya śīgham|
pratīpāya namraughduḥkhāghpaṅktē-
rmudā sarvadā syānnamaḥ śaṅkarāya ||8||

viniṣkāsitānīśa tattvāvabōdhā -
nnatānāṃ manōbhyō hyananyāśrayāṇi |
rajāṃsi prapannāni pādāmbujātaṃ
gurō raktavastrāpadēśādbibharṣi ||9||

matērvēdaśīrṣādhvasamprāpakāyā-
natānāṃ janānāṃ kṛpārdraiḥ kaṭākṣaiḥ |
tatēḥ pāpabṛndasya śīghaṃ nihantrē
smitāsyāya kurmō namaḥ śaṅkarāya ||10||

suparvōktigandhēna hīnāya tūrṇaṃ
purā tōṭakāyākhilajJṇānadātrē|
pravālīyagarvāpahārasya kartrē
padābjamradimnā namaḥ śaṅkarāya ||11||

bhavāmbhōdhimagnānjanānduḥkhayuktān
javāduddidhīrṣurbhavānityahō'ham |
viditvā hi tē kīrtimanyādṛśāmbhō
sukhaṃ nirviśaṅkaḥ svapimyastayatnaḥ ||12||

||iti śrīśaṅkarācārya bhujaṅgaprayātastōtram||

PDF, Full Site (with more options)