Back

śani vajrapañjara kavacham

nīlāmbarō nīlavapuḥ kirīṭī
gṛdhrasthitāstrakarō dhanuṣmān |
caturbhujaḥ sūryasutaḥ prasannaḥ
sadā mamasyādvaradaḥ praśāntaḥ ||

brahmā uvāca |

śṛṇudhvaṃ ṛṣayaḥ sarvē śani pīḍāharaṃ mahat |
kavacaṃ śanirājasya saurairidamanuttamaṃ ||

kavacaṃ dēvatāvāsaṃ vajra pañjara saṃṅgakam |
śanaiścara prītikaraṃ sarvasaubhāgyadāyakam ||

atha śrī śani vajra pañjara kavacam |

ōṃ śrī śanaiścaraḥ pātu bhālaṃ mē sūryanandanaḥ |
nētrē Chāyātmajaḥ pātu pātu karṇau yamānujaḥ || 1 ||

nāsāṃ vaivasvataḥ pātu mukhaṃ mē bhāskaraḥ sadā |
snigdhakaṇṭhaśca mē kaṇṭhaṃ bhujau pātu mahābhujaḥ || 2 ||

skandhau pātu śaniścaiva karau pātu śubhapradaḥ |
vakṣaḥ pātu yamabhrātā kukṣiṃ pātvasitastathā || 3 ||

nābhiṃ grahapatiḥ pātu mandaḥ pātu kaṭiṃ tathā |
ūrū mamāntakaḥ pātu yamō jānuyugaṃ tathā || 4 ||

pādau mandagatiḥ pātu sarvāṅgaṃ pātu pippalaḥ |
aṅgōpāṅgāni sarvāṇi rakṣēn mē sūryanandanaḥ || 5 ||

phalaśrutiḥ

ityētatkavacam divyaṃ paṭhētsūryasutasya yaḥ |
na tasya jāyatē pīḍā prītō bhavati sūryajaḥ ||

vyayajanmadvitīyasthō mṛtyusthānagatōpivā |
kalatrasthō gatōvāpi suprītastu sadā śaniḥ ||

aṣṭamasthō sūryasutē vyayē janmadvitīyagē |
kavacaṃ paṭhatē nityaṃ na pīḍā jāyatē kvacit ||

ityētatkavacaṃ divyaṃ saurēryannirmitaṃ purā |
dvādaśāṣṭamajanmasthadōṣānnāśayatē sadā |
janmalagnasthitān dōṣān sarvānnāśayatē prabhuḥ ||

iti śrī brahmāṇḍapurāṇē brahmanāradasaṃvādē śanivajrapañjara kavacaṃ sampūrṇam ||

PDF, Full Site (with more options)