Back

sarasvatī aṣṭōttara śata nāmāvaḻi

ōṃ śrī sarasvatyai namaḥ
ōṃ mahābhadrāyai namaḥ
ōṃ mahamāyāyai namaḥ
ōṃ varapradāyai namaḥ
ōṃ śrīpradāyai namaḥ
ōṃ padmanilayāyai namaḥ
ōṃ padmākṣyai namaḥ
ōṃ padmavaktrāyai namaḥ
ōṃ śivānujāyai namaḥ
ōṃ pustakabhṛtē namaḥ
ōṃ jJṇānamudrāyai namaḥ ||10 ||
ōṃ ramāyai namaḥ
ōṃ parāyai namaḥ
ōṃ kāmarūpiṇyai namaḥ
ōṃ mahā vidyāyai namaḥ
ōṃ mahāpātaka nāśinyai namaḥ
ōṃ mahāśrayāyai namaḥ
ōṃ mālinyai namaḥ
ōṃ mahābhōgāyai namaḥ
ōṃ mahābhujāyai namaḥ
ōṃ mahābhāgyāyai namaḥ || 20 ||
ōṃ mahōtsāhāyai namaḥ
ōṃ divyāṅgāyai namaḥ
ōṃ suravanditāyai namaḥ
ōṃ mahākāḻyai namaḥ
ōṃ mahākārāyai namaḥ
ōṃ mahāpāśāyai namaḥ
ōṃ mahāṅkuśāyai namaḥ
ōṃ pītāyai namaḥ
ōṃ vimalāyai namaḥ
ōṃ viśvāyai namaḥ || 30 ||
ōṃ vidyunmālāyai namaḥ
ōṃ vaiṣṇavyai namaḥ
ōṃ candrikāyai namaḥ
ōṃ candravadanāyai namaḥ
ōṃ candralēkhāvibhūṣitāyai namaḥ
ōṃ sāvitryai namaḥ
ōṃ surasāyai namaḥ
ōṃ dēvyai namaḥ
ōṃ divyālaṅkāra bhūṣitāyai namaḥ
ōṃ vāgdēvyai namaḥ || 40 ||
ōṃ vasudhāyai namaḥ
ōṃ tīvrāyai namaḥ
ōṃ mahābhadrāyai namaḥ
ōṃ mahābalāyai namaḥ
ōṃ bhōgadāyai namaḥ
ōṃ bhāratyai namaḥ
ōṃ bhāmāyai namaḥ
ōṃ gōvindāyai namaḥ
ōṃ gōmatyai namaḥ
ōṃ śivāyai namaḥ || 50 ||
ōṃ jaṭilāyai namaḥ
ōṃ vindhyavāsinyai namaḥ
ōṃ vindhyācala virājitāyai namaḥ
ōṃ caṇḍikāyai namaḥ
ōṃ vaiṣṇavyai namaḥ
ōṃ brāhmyai namaḥ
ōṃ brahmajJṇānaikasādhanāyai namaḥ
ōṃ saudāminyai namaḥ
ōṃ sudhāmūrtayē namaḥ
ōṃ subhadrāyai namaḥ || 60 ||
ōṃ surapūjitāyai namaḥ
ōṃ suvāsinyai namaḥ
ōṃ sunāsāyai namaḥ
ōṃ vinidrāyai namaḥ
ōṃ padmalōcanāyai namaḥ
ōṃ vidyārūpāyai namaḥ
ōṃ viśālākṣyai namaḥ
ōṃ brahmājāyāyai namaḥ
ōṃ mahāphalāyai namaḥ
ōṃ trayīmūrtayē namaḥ || 70 ||
ōṃ trikālajJṇāyai namaḥ
ōṃ triguṇāyai namaḥ
ōṃ śāstrarūpiṇyai namaḥ
ōṃ śumbhāsura pramathinyai namaḥ
ōṃ śubhadāyai namaḥ
ōṃ sarvātmikāyai namaḥ
ōṃ rakta bījanihantryai namaḥ
ōṃ cāmuṇḍāyai namaḥ
ōṃ ambikāyai namaḥ
ōṃ muṇḍakāya praharaṇāyai namaḥ || 80 ||
ōṃ dhūmralōcanamardinyai namaḥ
ōṃ sarvadēvastutāyai namaḥ
ōṃ saumyāyai namaḥ
ōṃ surāsura namaskṛtāyai namaḥ
ōṃ kāḻarātryai namaḥ
ōṃ kaḻādharāyai namaḥ
ōṃ rūpasaubhāgyadāyinyai namaḥ
ōṃ vāgdēvyai namaḥ
ōṃ varārōhāyai namaḥ
ōṃ vārāhyai namaḥ || 90 ||
ōṃ vārijāsanāyai namaḥ
ōṃ citrāmbarāyai namaḥ
ōṃ citragandhāyai namaḥ
ōṃ citramālya vibhūṣitāyai namaḥ
ōṃ kāntāyai namaḥ
ōṃ kāmapradāyai namaḥ
ōṃ vandyāyai namaḥ
ōṃ vidyādhara supūjitāyai namaḥ
ōṃ śvētānanāyai namaḥ
ōṃ nīlabhujāyai namaḥ || 100 ||
ōṃ caturvarga phalapradāyai namaḥ
ōṃ caturānana sāmrājyai namaḥ
ōṃ rakta madhyāyai namaḥ
ōṃ nirañjanāyai namaḥ
ōṃ haṃsāsanāyai namaḥ
ōṃ nīlañjaṅghyai namaḥ
ōṃ śrī pradāyai namaḥ
ōṃ brahmaviṣṇu śivātmikāyai namaḥ || 108 ||

its śrī sarasvatyaṣṭōttara śatanāmāvaḻīssamaptā ||

PDF, Full Site (with more options)