Back

sāyi bābā aṣṭōttara śata nāmāvaḻi

ōṃ sāyināthāya namaḥ
ōṃ lakṣmī nārāyaṇāya namaḥ
ōṃ śrī rāmakṛṣṇa mārutyādi rūpāya namaḥ
ōṃ śēṣaśāyinē namaḥ
ōṃ gōdāvarītaṭa śiraḍī vāsinē namaḥ
ōṃ bhakta hṛdālayāya namaḥ
ōṃ sarvahṛdvāsinē namaḥ
ōṃ bhūtāvāsāya namaḥ
ōṃ bhūta bhaviṣyadbhāvavarjatāya namaḥ
ōṃ kālātī tāya namaḥ || 10 ||
ōṃ kālāya namaḥ
ōṃ kālakālāya namaḥ
ōṃ kāla darpadamanāya namaḥ
ōṃ mṛtyuñjayāya namaḥ
ōṃ amartyāya namaḥ
ōṃ martyābhaya pradāya namaḥ
ōṃ jīvādhārāya namaḥ
ōṃ sarvādhārāya namaḥ
ōṃ bhaktā vana samarthāya namaḥ
ōṃ bhaktāvana pratijJṇāya namaḥ || 20 ||
ōṃ annavastradāya namaḥ
ōṃ ārōgyakṣēmadāya namaḥ
ōṃ dhana māṅgalyadāya namaḥ
ōṃ buddhī siddhī dāya namaḥ
ōṃ putra mitra kaḻatra bandhudāya namaḥ
ōṃ yōgakṣēma mavahāya namaḥ
ōṃ āpadbhāndhavāya namaḥ
ōṃ mārga bandhavē namaḥ
ōṃ bhukti mukti sarvāpavargadāya namaḥ
ōṃ priyāya namaḥ || 30 ||
ōṃ prītivarda nāya namaḥ
ōṃ antaryānāya namaḥ
ōṃ saccidātmanē namaḥ
ōṃ ānanda dāya namaḥ
ōṃ ānandadāya namaḥ
ōṃ paramēśvarāya namaḥ
ōṃ jJṇāna svarūpiṇē namaḥ
ōṃ jagataḥ pitrē namaḥ || 40 ||
ōṃ bhaktā nāṃ mātṛ dātṛ pitāmahāya namaḥ
ōṃ bhaktā bhayapradāya namaḥ
ōṃ bhakta parādhī nāya namaḥ
ōṃ bhaktānugra hakātarāya namaḥ
ōṃ śaraṇāgata vatsalāya namaḥ
ōṃ bhakti śakti pradāya namaḥ
ōṃ jJṇāna vairāgyadāya namaḥ
ōṃ prēmapradāya namaḥ
ōṃ saṃśaya hṛdaya daurbhalya pāpakarmavāsanākṣayaka rāya namaḥ
ōṃ hṛdaya grandhabhēda kāya namaḥ || 50 ||
ōṃ karma dhvaṃsinē namaḥ
ōṃ śuddhasatva sdhitāya namaḥ
ōṃ guṇātī taguṇātmanē namaḥ
ōṃ ananta kaḻyāṇaguṇāya namaḥ
ōṃ amita parākra māya namaḥ
ōṃ jayinē namaḥ
ōṃ jayinē namaḥ
ōṃ durdarṣā kṣōbhyāya namaḥ
ōṃ aparājitāya namaḥ
ōṃ trilōkēsu avightagatayē namaḥ
ōṃ aśakyara hitāya namaḥ || 60 ||
ōṃ sarvaśakti mūrta yai namaḥ
ōṃ surūpasundarāya namaḥ
ōṃ sulōcanāya namaḥ
ōṃ mahārūpa viśvamūrtayē namaḥ
ōṃ arūpavyaktāya namaḥ
ōṃ cintyāya namaḥ
ōṃ sūkṣmāya namaḥ
ōṃ sarvānta ryāminē namaḥ
ōṃ manō vāgatītāya namaḥ
ōṃ prēma mūrtayē namaḥ || 70 ||
ōṃ sulabha durla bhāya namaḥ
ōṃ asahāya sahāyāya namaḥ
ōṃ anādha nādhayē namaḥ
ōṃ sarvabhāra bhratē namaḥ
ōṃ akarmānē kakarmānu karmiṇē namaḥ
ōṃ puṇya śravaṇa kīrta nāya namaḥ
ōṃ tīrdhāya namaḥ
ōṃ vāsudēvāya namaḥ
ōṃ satāṅga tayē namaḥ
ōṃ satparāyaṇāya namaḥ || 80 ||
ōṃ lōkanādhāya namaḥ
ōṃ pāva nāna ghya namaḥ
ōṃ amṛtāṃśuvē namaḥ
ōṃ bhāskara prabhāya namaḥ
ōṃ brahmacaryataścaryādi suvratāya namaḥ
ōṃ satyadharmaparāyaṇāya namaḥ
ōṃ siddēśvarāya namaḥ
ōṃ sidda saṅkalpāya namaḥ
ōṃ yōgēśvarāya namaḥ
ōṃ bhagavatē namaḥ || 90 ||
ōṃ bhaktāvaśyāya namaḥ
ōṃ satpuruṣāya namaḥ
ōṃ puruṣōttamāya namaḥ
ōṃ satyatattvabōdha kāya namaḥ
ōṃ kāmādiṣa ḍaivara dhvaṃsinē namaḥ
ōṃ abhē dānandānubhava pradāya namaḥ
ōṃ sarvamata sammatāya namaḥ
ōṃ śrīdakṣiṇāmūrtayē namaḥ
ōṃ śrī vēṅkaṭēśvara maṇāya namaḥ
ōṃ adbhutānanda caryāya namaḥ || 100 ||
ōṃ prapannārti haraya namaḥ
ōṃ saṃsāra sarva du:khakṣayakāra kāya namaḥ
ōṃ sarva vitsarvatōmukhāya namaḥ
ōṃ sarvāntarbha histhitaya namaḥ
ōṃ sarvamaṅgaḻa karāya namaḥ
ōṃ sarvābhīṣṭa pradāya namaḥ
ōṃ samara sanmārga sthāpanāya namaḥ
ōṃ saccidānanda svarūpāya namaḥ
ōṃ śrī samartha sadguru sāyināthāya namaḥ || 108 ||

PDF, Full Site (with more options)