Back

rudrāṣṭakam

namāmīśa mīśāna nirvāṇarūpaṃ vibhuṃ vyāpakaṃ brahmavēda svarūpaṃ |
nijaṃ nirguṇaṃ nirvikalpaṃ nirīhaṃ chadākāśa mākāśavāsaṃ bhajēhaṃ ||

nirākāra mōṅkāra mūlaṃ turīyaṃ girijJṇāna gōtīta mīśaṃ girīśaṃ |
karāḻaṃ mahākālakālaṃ kṛpālaṃ guṇāgāra saṃsārasāraṃ natō haṃ ||

tuṣārādri saṅkāśa gauraṃ gambhīraṃ manōbhūtakōṭi prabhā śrīśarīraṃ |
sphuranmauḻikallōlinī chārugāṅgaṃ lastphālabālēndu bhūṣaṃ mahēśaṃ ||

chalatkuṇḍalaṃ bhrū sunētraṃ viśālaṃ prasannānanaṃ nīlakaṇṭhaṃ dayāḻuṃ |
mṛgādhīśa charmāmbaraṃ muṇḍamālaṃ priyaṃ śaṅkaraṃ sarvanāthaṃ bhajāmi ||

prachaṇḍaṃ prakṛṣṭaṃ pragalbhaṃ parēśaṃ akhaṇḍaṃ ajaṃ bhānukōṭi prakāśaṃ |
trayī śūla nirmūlanaṃ śūlapāṇiṃ bhajēhaṃ bhavānīpatiṃ bhāvagamyaṃ ||

kaḻātīta kaḻyāṇa kalpāntarī sadā sajjanānandadātā purārī |
chidānanda sandōha mōhāpakārī prasīda prasīda prabhō manmadhārī ||

na yāvad umānātha pādāravindaṃ bhajantīha lōkē parē vā nārāṇāṃ |
na tāvatsukhaṃ śānti santāpanāśaṃ prasīda prabhō sarvabhūtādhivāsa ||

najānāmi yōgaṃ japaṃ naiva pūjāṃ natō haṃ sadā sarvadā dēva tubhyaṃ |
jarājanma duḥkhaughtātapyamānaṃ prabhōpāhi apannamīśa prasīda! ||

PDF, Full Site (with more options)