Back

rāhu kavacham

dhyānam
praṇamāmi sadā rāhuṃ śūrpākāraṃ kirīṭinam |
saiṃhikēyaṃ karālāsyaṃ lōkānāmabhayapradam || 1||

| atha rāhu kavacam |

nīlāmbaraḥ śiraḥ pātu lalāṭaṃ lōkavanditaḥ |
cakṣuṣī pātu mē rāhuḥ śrōtrē tvardhaśariravān || 2||

nāsikāṃ mē dhūmravarṇaḥ śūlapāṇirmukhaṃ mama |
jihvāṃ mē siṃhikāsūnuḥ kaṇṭhaṃ mē kaṭhināṅghikaḥ || 3||

bhujaṅgēśō bhujau pātu nīlamālyāmbaraḥ karau |
pātu vakṣaḥsthalaṃ mantrī pātu kukṣiṃ vidhuntudaḥ || 4||

kaṭiṃ mē vikaṭaḥ pātu ūrū mē surapūjitaḥ |
svarbhānurjānunī pātu jaṅgh mē pātu jāḍyahā || 5||

gulphau grahapatiḥ pātu pādau mē bhīṣaṇākṛtiḥ |
sarvāṇyaṅgāni mē pātu nīlacandanabhūṣaṇaḥ || 6||

phalaśrutiḥ
rāhōridaṃ kavacamṛddhidavastudaṃ yō
bhaktyā paṭhatyanudinaṃ niyataḥ śuciḥ san |
prāpnōti kīrtimatulāṃ śriyamṛddhi-
māyurārōgyamātmavijayaṃ ca hi tatprasādāt || 7||

|| iti śrīmahābhāratē dhṛtarāṣṭrasañjayasaṃvādē drōṇaparvaṇi rāhukavacaṃ sampūrṇam ||

PDF, Full Site (with more options)