Back

patañjali yoga sūtrāṇi - 3 (vibhūti pādaḥ)


śrīpātañjalayogadarśanam |

atha vibhūtipādaḥ |

deśabandhaścittasya dhāraṇā ||1||

tatra pratyayaikatānatā dhyānam ||2||

tadevārthamātranirbhāsaṃ svarūpaśūnyamiva samādhiḥ ||3||

trayamekatra saṃyamaḥ ||4||

tajjayāt praGYālokaḥ ||5||

tasya bhūmiśhu viniyogaḥ ||6||

trayamantaraṅgaṃ pūrvebhyaḥ ||7||

tadapi bahiraṅgaṃ nirbījasya ||8||

vyutthānanirodhasaṃskārayorabhibhavaprādurbhāvau nirodhakśhaṇacittānvayo nirodhapariṇāmaḥ ||9||

tasya praśāntavāhitā saṃskārāt ||10||

sarvārthataikāgrātayoḥ kśhayodayau cittasya samādhipariṇāmaḥ ||11||

tataḥ punaḥ śāntoditau tulyapratyayau cittasyaikāgratā pariṇāmaḥ ||12||

etena bhūtendriyeśhu dharmalakśhaṇāvasthāpariṇāmā vyākhyātāḥ ||13||

śāntoditāvyapadeśyadharmānupātī dharmī ||14||

kramānyatvaṃ pariṇāmānyatve hetuḥ ||15||

pariṇāmatrayasaṃyamādatītānāgataGYānam ||16||

śabdārthapratyayānāmitaretarādhyāsāt saṅkarastatpravibhāgasaṃyamāt sarvabhūtarutaGYānam ||17||

saṃskārasākśhātkaraṇāt pūrvajātiGYānam ||18||

pratyayasya paracittaGYānam ||19||

na ca tat sālambanaṃ tasyāviśhayībhūtatvāt ||20||

kāyarūpasaṃyamāt tadgrāhyaśaktistambhe cakśhuḥ prakāśāsamprayogeantardhānam ||21||

sopakramaṃ nirupakramaṃ ca karma tatsaṃyamādaparāntaGYānamariśhṭebhyo vā ||22||

maitryādiśhu balāni ||23||

baleśhu hastibalādīnī ||24||

pravṛttyālokanyāsāt sūkśhmavyavahitaviprakṛśhṭaGYānam ||25||

bhuvanaGYānaṃ sūrye saṃyamāt ||26||

candre tārāvyūhaGYānam ||27||

dhruve tadgatiGYānam ||28||

nābhicakre kāyavyūhaGYānam ||29||

kaṇṭhakūpe kśhutpipāsānivṛttiḥ ||30||

kūrmanāḍyāṃ sthairyam ||31||

mūrdhajyotiśhi siddhadarśanam ||32||

prātibhādvā sarvam ||33||

hṛdaye cittasaṃvit ||34||

sattvapuruśhayoratyantāsaṅkīrṇayoḥ pratyayāviśeśho bhogaḥ parārthatvāt svārthasaṃyamāt puruśhaGYānam ||35||

tataḥ prātibhaśrāvaṇavedanādarśāsvādavārtā jāyante ||36||

te samādhāvupasargāvyutthāne siddhayaḥ ||37||

bandhakāraṇaśaithilyāt pracārasaṃvedanācca cittasya paraśarīrāveśaḥ ||38||

udānajayājjalapaṅkakaṇṭakādiśhvasaṅga utkrāntiśca ||39||

samānajayājjvalanam ||40||

śrotrākāśayoḥ sambandhasaṃyamāt divyaṃ śrotram ||41||

kāyākāśayoḥ sambandhasaṃyamāt laghutūlasamāpatteśca ākāśagamanam ||42||

bahirakalpitā vṛttirmahāvidehā tataḥ prakāśāvaraṇakśhayaḥ ||43||

sthūlasvarūpasūkśhmānvayārthavattvasaṃyamāt bhūtajayaḥ ||44||

tatoaṇimādiprādurbhāvaḥ kāyasampat taddharmānabhighātaśca ||45||

rūpalāvaṇyabalavajrasaṃhananatvāni kāyasampat ||46||

grahaṇasvarūpāsmitānvayārthavattvasaṃyamādindriyajayaḥ ||47||

tato manojavitvaṃ vikaraṇabhāvaḥ pradhānajayaśca ||48||

sattvapuruśhānyatākhyātimātrasya sarvabhāvādhiśhṭhātṛtvaṃ sarvaGYātṛtvañca ||49||

tadvairāgyādapi dośhabījakśhaye kaivalyam ||50||

sthānyupanimantraṇe saṅgasmayākaraṇaṃ punaraniśhṭaprasaṅgāt ||51||

kśhaṇatatkramayoḥ saṃyamādvivekajaṃ GYānam ||52||

jātilakśhaṇadeśairanyatānavacChedāt tulyayostataḥ pratipattiḥ ||53||

tārakaṃ sarvaviśhayaṃ sarvathāviśhayamakramaṃ ceti vivekajaṃ GYānam ||54||

sattvapuruśhayoḥ śuddhisāmye kaivalyam ||55||

iti śrīpātañjalayogadarśane vibhūtipādo nāma tṛtīyaḥ pādaḥ |

PDF, Full Site (with more options)