Back

patañjali yoga sūtrāṇi - 1 (samādhi pāda)

atha samādhipādaḥ |

atha yogānuśāsanam || 1 ||

yogaśchittavṛtti nirodhaḥ || 2 ||

tadā draśhṭuḥ svarūpeavasthānam || 3 ||

vṛtti sārūpyamitaratra || 4 ||

vṛttayaḥ pañchatasyaḥ kliśhṭā'kliśhṭāḥ || 5 ||

pramāṇa viparyaya vikalpa nidrā smṛtayaḥ || 6 ||

pratyakśhānumānāgamāḥ pramāṇāni || 7 ||

viparyayo mithyāGYānamatadrūpa pratiśhṭam || 8 ||

śabdaGYānānupātī vastuśūnyo vikalpaḥ || 9 ||

abhāva pratyayālambanā vṛttirnidrā || 10 ||

anabhūta viśhayāsampramośhaḥ smṛtiḥ || 11 ||

abhyāsa vairāgyābhyāṃ tannirodhaḥ || 12 ||

tatra sthitau yatnoabhyāsaḥ || 13 ||

sa tu dīrghakāla nairantarya saktārāsevito dṛḍhabhūmiḥ || 14 ||

dṛśhṭānuśravika viśhaya vitṛśhṇasya vaśīkārasañGYā vairāgyam || 15 ||

tatparaṃ puruśhakhyāte-rguṇavaitṛśhṇām || 16 ||

vitarka vichārānandāsmitārūpānugamāt sampraGYātaḥ || 17 ||

virāmapratyayābhyāsapūrvaḥ saṃskāraśeśhoanayaḥ || 18 ||

bhavapratyayo videhaprakṛtilayānām || 19 ||

śraddhā vīrya smṛti samādhipraGYā pūrvakaḥ itareśhām || 20 ||

tīvrasaṃvegānāmāsannaḥ || 21 ||

mṛdumadhyādhimātratvāttatoapi viśeśhaḥ || 22 ||

īśvarapraṇidhānādvā || 23 ||

kleśa karma vipākāśayairaparāmṛśhṭaḥ puruśhaviśeśha īśvaraḥ || 24 ||

tatra niratiśayaṃ sarvaGYavījam || 25 ||

sa eśhaḥ pūrveśhāmapi guruḥ kālenānavacChedāt || 26 ||

tasya vāchakaḥ praṇavaḥ || 27 ||

tajjapastadarthabhāvanam || 28 ||

tataḥ pratyakchetanādhigamoapyantarāyābhāvaścha || 29 ||

vyādhi styāna saṃśaya pramādālasyāvirati bhrānti
darśanālabdhūmikatvānavasthitatvāni chittavikśhepasteantarāyāḥ || 30 ||

duḥkha daurmmanarasyāṅgamejayatva śvāsapraśvāsā vikśhepasahabhuvaḥ || 31 ||

tatpratiśhedhārthamekatattvābhyāsaḥ || 32 ||

maitrī karuṇā muditopekśhāṇāṃ sukha duḥkhā puṇyāpuṇya viśhayāṇām-bhāvanātaśchittaprasādanam || 33 ||

pracChardṛna vidhāraṇābhyāṃ vā praṇasya || 34 ||

viśhayavatī vā pravṛttirūtpannā manasaḥ sthiti nibandhanī || 35 ||

viśokā vā jyotiśhmatī || 36 ||

vītarāga viśhayaṃ vā chittam || 37 ||

svapna nidrā GYānālambanaṃ vā || 38 ||

yathābhimatadhyānādvā || 39 ||

paramāṇu parama mahattvāntoasya vaśīkāraḥ || 40 ||

kśhīṇavṛtterabhijātasyeva maṇergrahītṛrgayaṇa grāhyeśhu tatstha tadañjanatā samāpattiḥ || 41 ||

tatra śabdārtha GYāna vikalpaiḥ saṅkīrṇā savitarkā samāpattiḥ || 42 ||

smṛti pariśuddhau svarūpa śūnyevārtha mātrānirbhāsā nirvitarkā || 43 ||

etayaiva savichārā nirvichāra cha sūkśhmaviśhayā vyārakhyātā || 44 ||

sūkśhma viśhayatvaṃ chāliṅgaparyavasānam || 45 ||

tā eva savījaḥ samādhiḥ || 46 ||

nirvichāra vaiśārādhyeadhyātmaprasādaḥ || 47 ||

ṛtambharā tatra praGYā || 48 ||

śrutānumāna praGYābhyāmanyaviśhayā viśeśhārthatvāt || 49 ||

tajjaḥ saṃskāroanyasaṃskāra pratibandhī || 50 ||

tasyāpi nirodhe sarvanirodhānnirvājassamādhiḥ || 51 ||

iti pātañjalayogadarśane samādhipādo nāma prathamaḥ pādaḥ |

PDF, Full Site (with more options)