Back

pañchāmṛta snānābhiṣēkam

kṣīrābhiṣēkaṃ
āpyā'yasva samē'tu tē viśvata'ssōmavṛṣṇi'yaṃ | bhavāja'sya saṅgadhē || kṣīrēṇa snapayāmi ||

dadhyābhiṣēkaṃ
dadhikrāvaṇṇō' akāriṣajiṣṇōraśva'sya jinaḥ' | surabhi mukhā'karatpraṇa āyūgṃ'ṣitāriṣat || dadhnā snapayāmi ||

ājyābhiṣēkaṃ
śukrama'si jyōti'rasi tējō''si vōvassa'vitpu'nā tvacChi'drēṇa pavitrē'ṇa va ssūrya'sya raśmibhiḥ' || ājyēna snapayāmi ||

madhu abhiṣēkaṃ
madhuvātā' ṛtāyatē madhukṣaranti sindha'vaḥ | mādhvī''rnassantvōṣa'dhīḥ | madhunakta' mutōṣasi madhu'matpārthi'vagṃ rajaḥ' | madhudyaura'stu naḥ pitā | madhu'mānnō vanaspatirmadhu'māgṃ astu sūryaḥ' | mādhvīrgāvō' bhavantu naḥ || madhunā snapayāmi ||

śarkarābhiṣēkaṃ
svāduḥ pa'vasva divyāya janma'nē svādurindrā''ya suhavī''tu nāmnē'' | svādurmitrāya varu'ṇāya yavē bṛhaspata'yē madhu'māgṃ adā''bhyaḥ || śarkarayā snapayāmi ||

yāḥ phalinīryā a'phalā a'puṣpāyāścha' puṣpiṇī''ḥ | bṛhaspati' prasūstānō muñchastvagṃ ha'saḥ || phalōdakēna snapayāmi ||

śuddhōdaka abhiṣēkaṃ
ōṃ ā hiṣṭhā ma'yōbhuvaḥ' | tā na' ūrjē da'dhātana | mahēraṇā'ya chakṣa'sē | yō vaḥ' śivata'mō rasaḥ' | tasya' bhājaya ha naḥ | uṣatīri'va taraḥ' | tasmā ara'ṅga māma vaḥ | yasya kṣayā'ya ji'nvatha | āpō' janaya'thā cha naḥ || iti pañchāmṛtēna snāpayitvā ||

PDF, Full Site (with more options)