Back

ōṃ jaya jagadīśa harē

ōṃ jaya jagadīśa harē
svāmī jaya jagadīśa harē
bhakta janōṃ kē saṅkaṭa,
dāsa janōṃ kē saṅkaṭa,
kṣaṇa mēṃ dūra karē,
ōṃ jaya jagadīśa harē || 1 ||

jō dhyāvē phala pāvē,
dukha binasē mana kā
svāmī dukha binasē mana kā
sukha sammati ghara āvē,
sukha sammati ghara āvē,
kaṣṭa miṭē tana kā
ōṃ jaya jagadīśa harē || 2 ||

māta pitā tuma mērē,
śaraṇa gahūṃ maiṃ kisakī
svāmī śaraṇa gahūṃ maiṃ kisakī .
tuma bina aura na dūjā,
tuma bina aura na dūjā,
āsa karūṃ maiṃ jisakī
ōṃ jaya jagadīśa harē || 3 ||

tuma pūraṇa paramātmā,
tuma antarayāmī
svāmī tuma antarayāmī
parābrahma paramēśvara,
parābrahma paramēśvara,
tuma saba kē svāmī
ōṃ jaya jagadīśa harē || 4 ||

tuma karuṇā kē sāgara,
tuma pālanakartā
svāmī tuma pālanakartā,
maiṃ mūrakha khala kāmī
maiṃ sēvaka tuma svāmī,
kṛpā karō bhartāra
ōṃ jaya jagadīśa harē || 5 ||

tuma hō ēka agōchara,
sabakē prāṇapati,
svāmī sabakē prāṇapati,
kisa vidha milūṃ dayāmaya,
kisa vidha milūṃ dayāmaya,
tumakō maiṃ kumati
ōṃ jaya jagadīśa harē || 6 ||

dīnabandhu dukhahartā,
ṭhākura tuma mērē,
svāmī tuma ramērē
apanē hātha uṭhāvō,
apanī śaraṇa lagāvō
dvāra paḍxā tērē
ōṃ jaya jagadīśa harē || 7 ||

viṣaya vikāra miṭāvō,
pāpa harō dēvā,
svāmī pāpa harō dēvā,
śraddhā bhakti baḍhāvō,
śraddhā bhakti baḍhāvō,
santana kī sēvā
ōṃ jaya jagadīśa harē || 8 ||

PDF, Full Site (with more options)