Back

nitya sandhyā vandanam


śarīra śuddhi
apavitraḥ pavitrō vā sarvāvasthāṃ'' gatō'pivā |
yaḥ smarēt puṇḍarīkākṣaṃ sa bāhyābhyantara śśuchiḥ ||
puṇḍarīkākṣa ! puṇḍarīkākṣa ! puṇḍarīkākṣāya namaḥ |

āchamanaḥ
ōṃ āchamya
ōṃ kēśavāya svāhā
ōṃ nārāyaṇāya svāhā
ōṃ mādhavāya svāhā (iti trirāchamya)
ōṃ gōvindāya namaḥ (pāṇī mārjayitvā)
ōṃ viṣṇavē namaḥ
ōṃ madhusūdanāya namaḥ (ōṣṭhau mārjayitvā)
ōṃ trivikramāya namaḥ
ōṃ vāmanāya namaḥ (śirasi jalaṃ prōkṣya)
ōṃ śrīdharāya namaḥ
ōṃ hṛṣīkēśāya namaḥ (vāmahaste jalaṃ prōkṣya)
ōṃ padmanābhāya namaḥ (pādayōḥ jalaṃ prōkṣya)
ōṃ dāmōdarāya namaḥ (śirasi jalaṃ prōkṣya)
ōṃ saṅkarṣaṇāya namaḥ (aṅguḻibhiśchibukaṃ jalaṃ prōkṣya)
ōṃ vāsudēvāya namaḥ
ōṃ pradyumnāya namaḥ (nāsikāṃ spṛṣṭvā)
ōṃ aniruddhāya namaḥ
ōṃ puruṣōttamāya namaḥ
ōṃ adhōkṣajāya namaḥ
ōṃ nārasiṃhāya namaḥ (nētrē śrōtrē ca spṛṣṭvā)
ōṃ achyutāya namaḥ (nābhiṃ spṛṣṭvā)
ōṃ janārdhanāya namaḥ (hṛdayaṃ spṛṣṭvā)
ōṃ upēndrāya namaḥ (hastaṃ śirasi nikṣipya)
ōṃ harayē namaḥ
ōṃ śrīkṛṣṇāya namaḥ (aṃsau spṛṣṭvā)
ōṃ śrīkṛṣṇa parabrahmaṇē namō namaḥ

(ētānyuccārya upyakta prakāraṃ kṛtē aṅgāni śuddhāni bhavēyuḥ)

bhūtōcchāṭana
uttiṣṭhantu | bhūta piśāchāḥ | yē tē bhūmibhārakāḥ | yē tēṣāmavirōdhēna | brahmakarma samārabhē | ōṃ bhūrbhuvassuvaḥ |
daivī gāyatrī chandaḥ prāṇāyāmē viniyōgaḥ

(prāṇāyāmaṃ kṛtvā kumbhakē imaṃ gāyatrī mantramucCharēt)

prāṇāyāmaḥ
ōṃ bhūḥ | ōṃ bhuvaḥ | ōgṃ suvaḥ | ōṃ mahaḥ | ōṃ janaḥ | ōṃ tapaḥ | ōgṃ satyam |
ōṃ tathsa'viturvarē''ṇyaṃ bhargō' vasya' dhīmahi |
dhi yō naḥ' prachōdayā''t ||
ōmā jyō ra'mṛtaṃ brahma bhū-rbhuva-ssuvarōm || (tai. ara. 10-27)

saṅkalpaḥ
mamōpātta, durita kṣayadvārā, śrī paramēśvara muddisya, śrī paramēśvara prītyarthaṃ, śubhē, śōbhanē, abhyudaya muhūrtē, śrī mahāviṣṇō rājJṇayā, pravarta mānasya, adya brahmaṇaḥ, dvitīya parārthē, śvētavarāha kalpē, vaivaśvata manvantarē, kaliyugē, prathama pādē, (bhārata dēśaḥ - jambū dvīpē, bharata varṣē, bharata khaṇḍē, mērōḥ dakṣiṇa/uttara digbhāgē; amērikā - krauñcha dvīpē, ramaṇaka varṣē, aindrika khaṇḍē, sapta samudrāntarē, kapilāraṇyē), śōbhana gṛhē, samasta dēvatā brāhmaṇa, harihara gurucharaṇa sannithau, asmin, vartamāna, vyāvahārika, chāndramāna, ... saṃvatsarē, ... ayanē, ... ṛtē, ... māsē, ... pakṣē, ... tithau, ... vāsarē, ... śubha nakṣatra, śubha yōga, śubha karaṇa, ēvaṅguṇa, viśēṣaṇa, viśiṣṭhāyāṃ, śubha tithau, śrīmān, ... gōtraḥ, ... nāmadhēyaḥ, ... gōtrasya, ... nāmadhēyōhaṃḥ prātaḥ/madhyāhnika/sāyaṃ sandhyām upāsiṣyē ||

mārjanaḥ
ōṃ āhiṣṭhā ma'yōbhuvaḥ' | tā na' ūrjē da'dhātana | mahēraṇā'ya chakṣa'sē | yō vaḥ' śivata'mō rasaḥ' | tasya' bhājaya ha naḥ | uśatīri'va taraḥ' | tasmā ara'ṅga māma vaḥ | yasya kṣayā'ya jinva'tha | āpō' janaya'thā cha naḥ | (tai. ara. 4-42)

(iti śirasi mārjayēt)

(hastēna jalaṃ gṛhītvā)

prātaḥ kāla mantrāchamanaḥ
sūrya ścha, māmanyu ścha, manyupataya ścha, manyu'kṛbhyaḥ | pāpēbhyō' rakṣantām | yadrātryā pāpa' marṣaṃ | manasā vāchā' hastābhyāṃ | padbhyā mudarē'ṇa śiśñchā | rātri stada'valumpatu | yatkiñcha' duritaṃ mayi' | idamahaṃ mā mamṛ'ta nau | sūryē jyōtiṣi juhō'mi svāhā'' || (tai. ara. 10. 24)

madhyāhna kāla mantrāchamanaḥ
āpaḥ' punantu pṛthivīṃ pṛ'thitā pu'nātu māṃ | punantu brahma'ṇaspati rbrahmā' tā pu'nātu māṃ | yaducChi'ṣṭa mabhō''jyaṃ yadvā' duśchari'taṃ mama' | sarvaṃ' punantu mā māpō''satā ñcha' pratigrahagg svāhā'' || (tai. ara. pariśiṣṭaḥ 10. 30)

sāyaṅkāla mantrāchamanaḥ
agni ścha mā manyu ścha manyupataya ścha manyu'kṛtēbhyaḥ | pāpēbhyō' rakṣantāṃ | yadahnā pāpa' marṣaṃ | manasā vāchā' hastābhyāṃ | padbhyā mudarē'ṇa śiśñchā | aha stada'valumpatu | ya tkiñcha' duritaṃ mayi' | ida mahaṃ mā mamṛ'ta nau | satyē jyōtiṣi juhōmi svāhā || (tai. ara. 10. 24)

(iti mantrēṇa jalaṃ pibēt)

āchamya (ōṃ kēśavāya svāhā, ... śrī kṛṣṇa parabrahmaṇē namō namaḥ)

dvitīya mārjanaḥ
dadhi krāvaṇṇō' akāriṣaṃ | jiṣṇō raśva'sya ji'naḥ |
su
rabhi mukhā'karatpraṇa āyūgṃ'ṣi tāriṣat ||

(sūryapakṣē lōkayātrā nirvāhaka ityarthaḥ)

ōṃ ā hiṣṭhā ma'yōbhuvaḥ' | tā na' ūrjē da'dhātana | mahēraṇā'ya chakṣa'sē | yō vaḥ' śivata'mō rasaḥ' | tasya' bhājaya ha naḥ | uśatīri'va taraḥ' | tasmā ara'ṅga māma vaḥ | yasya kṣayā'ya jinva'tha | āpō' janaya'thā cha naḥ || (tai. ara. 4. 42)

punaḥ mārjanaḥ
hira'ṇyavarṇā śśucha'yaḥ pāvakāḥ yā su'jātaḥ kaśya yā svindraḥ' | agniṃ yā garbha'n-dadhirē virū'pā stāna āpaśśagg syōnā bha'vantu | yā gṃ rā varu'ṇōti madhyē' satyānṛtē a'vapaśyaṃ janā'nāṃ | madhu śchutaśśucha'yō yāḥ pā'vakā stāna āpaśśagg syōnā bha'vantu | yāsāṃ'' divi kṛṇvanti' bhakṣaṃ yā antari'kṣē bahuthā bhava'nti | yāḥ pṛ'thivīṃ paya'sōndanti' śśukrāstāna āpaśagg syōnā bha'vantu | yāḥ śivēna' chakṣu'ṣā paśyatāpaśśivayā' tanu vōpa'spṛśata tvacha' mmē | sarvāgṃ' agnīgṃ ra'psuṣadō' hu mayi varchō bala nidha'tta || (tai. saṃ. 5. 6. 1)
(mārjanaṃ kuryāt)

aghamarṣaṇa mantraḥ pāpavimōchanaṃ

(hastēna jalamādāya niśśvasya vāmatō nikṣitapēt)
dru
padā di'va muñchatu | drupadivē nmu'muchānaḥ |
svi
nna ssnātvī malā' divaḥ | taṃ pavitrē'ṇē vājyaṃ'' āpa' śśundantu maina'saḥ || (tai. brā. 266)

āchamya (ōṃ kēśavāya svāhā, ... śrī kṛṣṇa parabrahmaṇē namō namaḥ)
prāṇāyāmamya

laghusaṅkalpaḥ
pūrvōkta ēvaṅguṇa viśēṣaṇa viśiṣṭhāyāṃ śubhatithau mamōpātta durita kṣayadvārā śrī paramēśvara muddisya śrī paramēśvara prītyarthaṃ prātassandhyāṅga yathā kālōchita arghyapradānaṃ kariṣyē ||

prātaḥ kālārghya mantraṃ
ōṃ bhūrbhuvassuvaḥ' || tathsa'viturvarē''ṇyaṃ bhargō' vasya' dhīmahi | dhi yō naḥ' prachōdayā''t || 3 ||

madhyāhnārghya mantraṃ
ōṃ hagṃ saśśu'chiṣa dvasu'rantarikṣasa ddōtā' vēdiṣadati'thi rdurōṇasat | nṛṣa dva'rasa dṛ'tasa dvyō'ma sadabjā jā ṛ'tajā a'dritam-bṛhat || (tai. ara. 10. 4)

sāyaṃ kālārghya mantraṃ
ōṃ bhūrbhuvassuvaḥ' || tathsa'viturvarē''ṇyaṃ bhargō' vasya' dhīmahi | dhi yō naḥ' prachōdayā''t || ōṃ bhūḥ | ōṃ bhuvaḥ | ōgṃ suvaḥ | ōṃ mahaḥ | ōṃ janaḥ | ōṃ tapaḥ | ōgṃ satyam | ōṃ tathsa'viturvarē''ṇyaṃ bhargō' vasya' dhīmahi | dhi yō naḥ' prachōdayā''t || ōmā jyō ra'mṛtaṃ brahma bhū-rbhuva-ssuvarōm ||

(ityañjalitrayaṃ visṛjēt)

kālātikramaṇa prāyaśchittaṃ
āchamya...
pūrvōkta ēvaṅguṇa viśēṣaṇa viśiṣṭhāyāṃ śubhatithau mamōpātta durita kṣayadvārā śrī paramēśvara muddisya śrī paramēśvara prītyarthaṃ kālātikrama dōṣaparihārārthaṃ chaturthā arghyapradānaṃ kariṣyē ||

ōṃ bhūrbhuvassuvaḥ' || tathsa'viturvarē''ṇyaṃ bhargō' vasya' dhīmahi | dhi yō naḥ' prachōdayā''t || ōṃ bhūḥ | ōṃ bhuvaḥ | ōgṃ suvaḥ | ōṃ mahaḥ | ōṃ janaḥ | ōṃ tapaḥ | ōgṃ satyam | ōṃ tathsa'viturvarē''ṇyaṃ bhargō' vasya' dhīmahi | dhi yō naḥ' prachōdayā''t || ōmā jyō ra'mṛtaṃ brahma bhū-rbhuva-ssuvarōm ||
(iti jalaṃ visṛjēt)

sajala pradakṣiṇaṃ
ōṃ udyanta'mastaṃ yanta' māditya ma'bhithyāya nkurvan-brā''hmaṇō vidvān tsakala'm-bhadrama'śnu asāvā'dityō brahmēti || brahmaiva san-brahmāpyēti ya ēvaṃ vēda || asāvādityō brahma || (tai. ara. 2. 2)

(ēvaṃ arghyatrayaṃ dadyāt kālātikramaṇē pūrvavat)
(paśchāt hastēna jalamādāya pradakṣiṇaṃ kuryāt)
(dvirāchamya prāṇāyāma trayaṃ kṛtvā)

āchamya (ōṃ kēśavāya svāhā, ... śrī kṛṣṇa parabrahmaṇē namō namaḥ)

sandhyāṅga tarpaṇaṃ
prātaḥkāla tarpaṇaṃ
sandhyāṃ tarpayāmi, gāyatrīṃ tarpayāmi, brāhmīṃ tarpayāmi, nimṛjīṃ tarpayāmi ||

madhyāhna tarpaṇaṃ
sandhyāṃ tarpayāmi, sāvitrīṃ tarpayāmi, raudrīṃ tarpayāmi, nimṛjīṃ tarpayāmi ||

sāyaṅkāla tarpaṇaṃ
sandhyāṃ tarpayāmi, sarasvatīṃ tarpayāmi, vaiṣṇavīṃ tarpayāmi, nimṛjīṃ tarpayāmi ||

(punarāchamanaṃ kuryāt)

gāyatrī avāhana
ōmityēkākṣa'raṃ brahma | agnirdēvatā brahma' ityārṣam | gāyatraṃ Chandaṃ paramātmaṃ' sapam | sāyujyaṃ vi'nigam || (tai. ara. 10. 33)

āyā'tu vara'dā akṣaraṃ' brahmasaṃmitam | yatrīṃ'' Chanda'sāṃ tēdaṃ bra'hma juṣasva' mē | yadahnā''t-kuru'tē paṃ tadahnā''t-pratimuchya'tē | yadrātriyā''t-kuru'tē paṃ tadrātriyā''t-pratimuchya'tē | sarva' varṇē ma'hāvi sandhyāvi'dyē sarasva'ti ||

ōjō''si sahō''si bala'masi bhrājō''si ṃ dhāmanāmā'si viśva'masi viśvāyu-ssarva'masi sarvāyu-rabhibhūrōṃ | gāyatrī-māvā'hami sāvitrī-māvā'hami sarasvatī-māvā'hami Chandarṣī-nāvā'hami śriya-māvāha'yāmi gāyatriyā gāyatrī cChandō viśvāmitraṛṣi ssavitā dēvatā'gnir-mukhaṃ brahmā śirō viṣṇur-hṛdayagṃ rudra-śśikhā pṛthivī yōniḥ prāṇāpāna vyānōdāna samānā saprāṇā śvētavarṇā sāṅkhyāyana sagōtrā gāyatrī chaturvigṃ śatyakṣarā tripadā' ṣaṭ-kukṣiḥ pañcha-śīrṣōpanayanē vi'nigaḥ | ōṃ bhūḥ | ōṃ bhuvaḥ | ōgṃ suvaḥ | ōṃ mahaḥ | ōṃ janaḥ | ōṃ tapaḥ | ōgṃ satyam | ōṃ tathsa'viturvarē''ṇyaṃ bhargō' vasya' dhīmahi | dhi yō naḥ' prachōdayā''t || ōmā jyō ra'mṛtaṃ brahma bhū-rbhuva-ssuvarōm || (mahānārāyaṇa upaniṣat)

āchamya (ōṃ kēśavāya svāhā, ... śrī kṛṣṇa parabrahmaṇē namō namaḥ)

japasaṅkalpaḥ
pūrvōkta ēvaṅguṇa viśēṣaṇa viśiṣṭhāyāṃ śubhatithau mamōpātta durita kṣayadvārā śrī paramēśvara muddisya śrī paramēśvara prītyarthaṃ sandhyāṅga yathāśakti gāyatrī mahāmantra japaṃ kariṣyē ||

karanyāsaḥ
ōṃ tathsa'vituḥ brahmātmanē aṅguṣṭābhyāṃ namaḥ |
varē''ṇyaṃ viṣṇavātmanē tarjanībhyāṃ namaḥ |
bhargō' vasya' rudrātmanē madhyamābhyāṃ namaḥ |
dhīmahi satyātmanē anāmikābhyāṃ namaḥ |
dhi yō naḥ' jJṇānātmanē kaniṣṭikābhyāṃ namaḥ |
prachōdayā''t sarvātmanē karatala karapṛṣṭābhyāṃ namaḥ |

aṅganyāsaḥ
ōṃ tathsa'vituḥ brahmātmanē hṛdayāya namaḥ |
varē''ṇyaṃ viṣṇavātmanē śirasē svāhā |
bhargō' vasya' rudrātmanē śikhāyai vaṣaṭ |
dhīmahi satyātmanē kavachāya huṃ |
dhi yō naḥ' jJṇānātmanē nētratrayāya vauṣaṭ |
prachōdayā''t sarvātmanē astrāyaphaṭ |
ōṃ bhūrbhuvassuvarōmiti digbhandhaḥ |

dhyānam
muktāvidruma hēmanīla dhavaḻacchāyair-mukhai strīkṣaṇaiḥ |
yuktāminduni baddha ratna makuṭāṃ tatvārtha varṇātmikāṃ |
gāyatrīṃ varadābhayāṅkuśa kaśāśśubhraṅkapālaṅgadāṃ |
śaṅkhañchakra madhāravinda yugaḻaṃ hastairvahantīṃ bhajē ||

chaturviṃśati mudrā pradarśanaṃ
sumukhaṃ sampuṭiñchaiva vitataṃ vistṛtaṃ tathā |
dvimukhaṃ trimukhañchaiva chatuḥ pañcha mukhaṃ tathā |
ṣaṇmukhō'thō mukhaṃ chaiva vyāpakāñjalikaṃ tathā |
śakaṭaṃ yamapāśaṃ cha grathitaṃ sammukhōnmukhaṃ |
pralambaṃ muṣṭikaṃ chaiva matsyaḥ kūrmō varāhakaṃ |
siṃhākrāntaṃ mahākrāntaṃ mudgaraṃ pallavaṃ tathā |

chaturviṃśati mudrā vai gāyatryāṃ supratiṣṭhitāḥ |
itimudrā na jānāti gāyatrī niṣphalā bhavēt ||

yō dēva ssavitā'smākaṃ dhiyō dharmādigōcharāḥ |
prērayēttasya yadbhargasta dvarēṇya mupāsmahē ||

gāyatrī mantraṃ
ōṃ bhūrbhuvassuvaḥ' || tathsa'viturvarē''ṇyaṃ bhargō' vasya' dhīmahi |
dhi yō naḥ' prachōdayā''t ||

aṣṭamudrā pradarśanaṃ
surabhir-jJṇāna chakrē cha yōniḥ kūrmō'tha paṅkajaṃ |
liṅgaṃ niryāṇa mudrā chētyaṣṭa mudrāḥ prakīrtitāḥ ||
ōṃ tatsad-brahmārpaṇamastu |

āchamya (ōṃ kēśavāya svāhā, ... śrī kṛṣṇa parabrahmaṇē namō namaḥ)

dviḥ parimujya |
sakṛdupa spṛśya |
yatsavyaṃ pāṇiṃ |
pādaṃ |
prōkṣati śiraḥ |
chakṣuṣī |
nāsikē |
śrōtrē |
hṛdayamālabhya |

prātaḥkāla sūryōpasthānaṃ
ōṃ mitrasya' charṣaṇī dhṛta śravō' vasya' sāna siṃ | satyaṃ chitraśra' vastamaṃ | mitrō janān' yātayati pranan-mitrō dā'dhāra pṛthimutadyāṃ | mitraḥ kṛṣṭī rani'miṣā'bhi cha'ṣṭē satyāya' havyaṃ ghṛtava'dvidhēma | prasami'ttra martyō' astu praya'svā nyasta' āditya śikṣa'ti vratēna' | na ha'nya na jī'ya tvōnaina magṃhō' aśnō tyanti'tō na rāt || (tai. saṃ. 3.4.11)

madhyāhna sūryōpasthānaṃ
ōṃ ā satyēna raja'sā varta'mānō niśa'ya nnamṛtaṃ martya'ñcha | hiraṇyayē'na savitā rathēnā'vō yā'ti bhuva'nā nipaśyan' ||

udvaya ntama'sa spari paśya'ntō jyōti rutta'raṃ | van-dē'vatrā sūrya maga'nma jyōti' ruttamaṃ ||

udutyaṃ tavē'dasaṃ vaṃ va'hanti tavaḥ' | dṛśē viśvā' ya sūrya''m || chitraṃ muda'gā danī'kaṃ chakṣu'r-mitrasya varu'ṇa syāgnēḥ | aprā dyāvā' pṛthivī antari'kṣagṃ sūrya' ātmā jaga'ta stasthuṣa'ścha ||

tacchakṣu'r-vahi'taṃ purastā''cchukra mucchara't | paśyē'ma śarada'śśataṃ jīvē'ma śarada'śśataṃ nandā'ma śarada'śśataṃ mōdā'ma śarada'śśataṃ bhavā'ma śarada'śśatagṃ śṛṇavā'ma śarada'śśataṃ pabra'vāma śarada'śśatamajī'tāsyāma śarada'śśataṃ jōkcha sūryaṃ' dṛṣē || ya uda'gānmahatō'rṇavā'' dvibhrāja'māna ssarirasya madhyāthsamā' vṛṣabhō lō'hikṣasūryō' vipaśchinmana'sā punātu ||

sāyaṅkāla sūryōpasthānaṃ
ōṃ imammē' varuṇa śṛdhī hava' madyā cha' mṛḍaya | tvā ma'vasyu rācha'kē || tatvā' yāmi brahma'ṇā vanda'māna sta dāśā''stē yaja'mānō havirbhiḥ' | ahē'ḍamānō varuṇēha dhyuru'śagṃ samā'na āyuḥ pramō'ṣīḥ ||

yacchiddhitē viśōyathā pradēva varuṇavrataṃ | minīmasidya vidyavi | yatkiñcēdaṃ varuṇadaivyē janē'bhidrōha mmanuṣyāścharāmasi | achittē yattava dharmāyuyōpi mamāna stasmā dēnasō dēvarīriṣaḥ | kitavāsō yadriripurnadīvi yadvāghā satyamutayanna vidma | sarvātāviṣya śidhirēvadēvā thātēsyāma varuṇa priyāsaḥ || (tai. saṃ. 1.1.1)

digdēvatā namaskāraḥ
(ētairnamaskāraṃ kuryāt)
ōṃ namaḥ prāchyai' diśē yāścha' vatā' ētasyāṃ prati'vasantyē tābhya'ścha namaḥ' |
ōṃ namaḥ dakṣiṇāyai diśē yāścha' vatā' ētasyāṃ prati'vasantyē tābhya'ścha namaḥ' |
ōṃ namaḥ pratī''chyai diśē yāścha' vatā' ētasyāṃ prati'vasantyē tābhya'ścha namaḥ' |
ōṃ namaḥ udī''chyai diśē yāścha' vatā' ētasyāṃ prati'vasantyē tābhya'ścha namaḥ' |
ōṃ namaḥ ūrdhvāyai' diśē yāścha' vatā' ētasyāṃ prati'vasantyē tābhya'ścha namaḥ' |
ōṃ namō'dha'rāyai diśē yāścha' vatā' ētasyāṃ prati'vasantyē tābhya'ścha namaḥ' |
ōṃ namō'vāntarāyai' diśē yāścha' vatā' ētasyāṃ prati'vasantyē tābhya'ścha namaḥ' |

muni namaskāraḥ
namō gaṅgā yamunayōr-madhyē yē' vasanti tē mē prasannātmāna śchirañjīvitaṃ va'rdhayanti namō gaṅgā yamunayōr-muni'bhyaścha namō namō gaṅgā yamunayōr-muni'bhyaścha na'maḥ ||

sandhyādēvatā namaskāraḥ
sandhyā'yai namaḥ' | sāvi'tryai namaḥ' | gāya'tryai namaḥ' | sara'svatyai namaḥ' | sarvā'bhyō vatā'bhyō namaḥ' | bhyō namaḥ' | ṛṣi'bhyō namaḥ' | muni'bhyō namaḥ' | guru'bhyō namaḥ' | pitṛ'bhyō namaḥ' | kāmō'kārṣī'' rna namaḥ | manyu rakārṣī'' rna namaḥ | pṛthivyāpastējō vāyu'rāśāt namaḥ || (tai. ara. 2.18.52)

ōṃ namō bhagavatē vāsu'dēya | gṃ sadā' sarvabhūni charāṇi' sthāvarāṇi' cha | yaprāta rna'masyanti sandhyā''bhirakṣatu ||

śivāya viṣṇurūpāya śivarūpāya viṣṇavē |
śivasya hṛdayaṃ viṣṇurviṣṇōścha hṛdayaṃ śivaḥ ||
yathā śivamayō viṣṇurēvaṃ viṣṇumayaḥ śivaḥ |
yathā'ntaraṃ na paśyāmi tathā mē svastirāyuṣi ||
namō brahmaṇya dēvāya gō brāhmaṇa hitāya cha |
jagaddhitāya kṛṣṇāya gōvindāya namō namaḥ ||

gāyatrī udvāsana (prasthānaṃ)
uttamē' śikha'rē bhūmyāṃ pa'rvatamūrtha'ni | brāhmaṇē''bhyō'bhya'nu jJṇā gacchadē'vi yathāsu'kham | stutō mayā varadā vē'da prachōdayantī pavanē'' dvitā | āyuḥ pṛthivyāṃ draviṇaṃ bra'hmavarchasaṃ mahyaṃ datvā prajātuṃ bra'hmakam || (mahānārāyaṇa upaniṣat)

bhagavannamaskāraḥ
namō'stvanantāya sahasramūrtayē sahasra pādākṣi śirōru bāhavē |
sahasra nāmnē puruṣāya śāśvatē sahasrakōṭī yuga dhāriṇē namaḥ ||

bhūmyākāśābhi vandanaṃ
idaṃ dyā'vā pṛthisatyama'stu | pitar-mātaryadi hōpa' bṛvēvāṃ'' |
bhū
taṃ vānā' mavamē avō'bhiḥ | vidyā ṣaṃ vṛjinaṃ' radā'num ||

ākāśāt-patitaṃ tōyaṃ yathā gacChati sāgaraṃ |
sarvadēva namaskāraḥ kēśavaṃ pratigacChati ||
śrī kēśavaṃ pratigacChatyōnnama iti |

sarvavēdēṣu yatpuṇyaṃ | sarvatīrthēṣu yatphalaṃ |
tatphalaṃ puruṣa āpnōti stutvādēvaṃ janārdhanam ||
stutvādēvaṃ janārdhana ōṃ nama iti ||
vāsanād-vāsudēvasya vāsitaṃ tē jayatrayaṃ |
sarvabhūta nivāsō'si śrīvāsudēva namō'stutē ||
śrī vāsudēva namō'stutē ōṃ nama iti |

abhivādaḥ (pravara)
chatussāgara paryantaṃ gō brāhmaṇēbhyaḥ śubhaṃ bhavatu | ... pravarānvita ... gōtraḥ ... sūtraḥ ... śākhādhyāyī ... ahaṃ bhō abhivādayē ||

īśvarārpaṇaṃ
kāyēna vāchā manasēndriyairvā | buddhyā''tmanā vā prakṛtē ssvabhāvāt |
karōmi yadyat-sakalaṃ parasmai śrīmannārāyaṇāyēti samarpayāmi ||
hariḥ ōṃ tatsat | tatsarvaṃ śrī paramēśvarārpaṇamastu |

PDF, Full Site (with more options)