Back

nava durgā stōtram


gaṇēśaḥ
haridrābhañcaturvādu hāridravasanaṃvibhum |
pāśāṅkuśadharaṃ daivaṃmōdakandantamēva ca ||

dēvī śailaputrī
vandē vāñChitalābhāya candrārdhakṛtaśēkharāṃ|
vṛṣārūḍhāṃ śūladharāṃ śailaputrī yaśasvinīṃ ||

dēvī brahmacāriṇī
dadhānā karapadmābhyāmakṣamālā kamaṇḍalū |
dēvī prasīdatu mayi brahmacāriṇyanuttamā ||

dēvī candraghṇṭēti
piṇḍajapravarārūḍhā candakōpāstrakairyutā |
prasādaṃ tanutē mahyaṃ candraghṇṭēti viśrutā ||

dēvī kūṣmāṇḍā
surāsampūrṇakalaśaṃ rudhirāplutamēva ca |
dadhānā hastapadmābhyāṃ kūṣmāṇḍā śubhadāstu mē ||

dēvīskandamātā
siṃhāsanagatā nityaṃ padmāśritakaradvayā |
śubhadāstu sadā dēvī skandamātā yaśasvinī ||

dēvīkātyāyaṇī
candrahāsōjjvalakarā śārdūlavaravāhanā |
kātyāyanī śubhaṃ dadyādēvī dānavaghtinī ||

dēvīkālarātri
ēkavēṇī japākarṇapūra nagnā kharāsthitā |
lambōṣṭhī karṇikākarṇī tailābhyaktaśarīriṇī || vāmapādōllasallōhalatākaṇṭakabhūṣaṇā |
vardhanamūrdhvajā kṛṣṇā kālarātrirbhayaṅkarī ||

dēvīmahāgaurī
śvētē vṛṣē samārūḍhā śvētāmbaradharā śuciḥ |
mahāgaurī śubhaṃ dadyānmahādēvapramōdadā ||

dēvīsiddhidātri
siddhagandharvayakṣādyairasurairamarairapi |
sēvyamānā sadā bhūyāt siddhidā siddhidāyinī ||

PDF, Full Site (with more options)