Back

nārāyaṇa sūktam

ōṃ saha nā'vavatu | saha nau' bhunaktu | saha ryaṃ' karavāvahai |
jasvivadhī'tamastu mā vi'dviṣāvahai'' ||
ōṃ śāntiḥ śāntiḥ śāntiḥ' ||

ōṃ || sahasraśīr'ṣaṃ vaṃ viśvākṣaṃ' viśvaśaṃ'bhuvam |
viśvaṃ' rāya'ṇaṃ vamakṣaraṃ' paramaṃ padam |

vi
śvataḥ para'mānnityaviśvaṃ nā'rāyaṇagṃ ha'rim |
viśva'mēvēdaṃ puru'ṣa-stadviśva-mupa'jīvati |

patiṃ viśva'syātmēśva'ragṃ śāśva'tagṃ śiva-ma'chyutam |
yaṇaṃ ma'hājJṇēyaviśvātmā'naṃ parāya'ṇam |

yaṇapa'rō jyōtitmā nā'rāyaṇaḥ pa'raḥ |
yaṇaparaṃ' brahma tattvaṃ nā'rāyaṇaḥ pa'raḥ |

yaṇapa'rō dhyā dhyānaṃ nā'rāyaṇaḥ pa'raḥ |
yaccha' kiñchijjagatsarvadṛśyatē'' śrūyatē'pi' vā ||

anta'rbahiścha' tatsarvavyāpya nā'rāyaṇaḥ sthi'taḥ |
anantamavyayaṃ' kavigṃ sa'mudrē'ntaṃ' viśvaśaṃ'bhuvam |

pa
dmaśa-pra'tīśaghṛdayaṃ' chāpyadhōmu'kham |
adhō' niṣṭyā vi'tasyān bhyāmu'pari tiṣṭha'ti |

jvā
lalāku'laṃ bhā viśvasyā'yatanaṃ ma'hat |
santa'tagṃ śilābhi'stu lamba'tyākōśasanni'bham |

tasyāntē' suṣiragṃ kṣmaṃ tasmin'' sarvaṃ prati'ṣṭhitam |
tasya madhyē' mahāna'gni-rviśvārchi'-rviśvatō'mukhaḥ |

sō'gra'bhugvibha'jantiṣṭha-nnāhā'ramajaraḥ kaviḥ |
ti
ryardhvama'dhaśśā raśmaya'stasya santa'tā |

sa
npaya'ti svaṃ hamāpā'datalamasta'kaḥ |
tasya madhyē vahni'śikhā aṇīyō''rdhvā vyavasthi'taḥ |

latō'-yada'madhyasthā-dvidhyullē'khēva bhāsva'rā |
raśūka'vattanvī tā bhā''svatyaṇūpa'mā |

tasyā''ḥ śikhāyā ma'dhyē paramā''tmā vyavasthi'taḥ |
sa brahma sa śivaḥ sa hariḥ sēndraḥ sō'kṣa'raḥ paramaḥ svarāṭ ||

ṛtagṃ satyaṃ pa'raṃ brahma puruṣaṃ' kṛṣṇapiṅga'lam |
ū
rdhvarē'taṃ vi'rūkṣaviśvarū'pāya vai na namaḥ' ||

ōṃ yaṇāya' vidmahē' vāsuvāya' dhīmahi |
tannō' viṣṇuḥ prachōdayā''t ||

ōṃ śāntiḥ śāntiḥ śāntiḥ' ||

PDF, Full Site (with more options)