Back

nārāyaṇa stōtram

nārāyaṇa nārāyaṇa jaya gōvinda harē ||
nārāyaṇa nārāyaṇa jaya gōpāla harē ||

karuṇāpārāvāra varuṇālayagambhīra nārāyaṇa || 1 ||
ghnanīradasaṅkāśa kṛtakalikalmaṣanāśana nārāyaṇa || 2 ||

yamunātīravihāra dhṛtakaustubhamaṇihāra nārāyaṇa || 3 ||
pītāmbaraparidhāna surakaḻyāṇanidhāna nārāyaṇa || 4 ||

mañjulaguñjābhūṣa māyāmānuṣavēṣa nārāyaṇa || 5 ||
rādhādharamadhurasika rajanīkarakulatilaka nārāyaṇa || 6 ||

muraḻīgānavinōda vēdastutabhūpāda nārāyaṇa || 7 ||
barhinibarhāpīḍa naṭanāṭakaphaṇikrīḍa nārāyaṇa || 8 ||

vārijabhūṣābharaṇa rājīvarukmiṇīramaṇa nārāyaṇa || 9 ||
jalaruhadaḻanibhanētra jagadārambhakasūtra nārāyaṇa || 10 ||

pātakarajanīsaṃhāra karuṇālaya māmuddhara nārāyaṇa || 11 ||
agh bakahayakaṃsārē kēśava kṛṣṇa murārē nārāyaṇa || 12 ||

hāṭakanibhapītāmbara abhayaṃ kuru mē māvara nārāyaṇa || 13 ||
daśaratharājakumāra dānavamadasaṃhāra nārāyaṇa || 14 ||

gōvardhanagiri ramaṇa gōpīmānasaharaṇa nārāyaṇa || 15 ||
sarayutīravihāra sajjana^^ṛṣimandāra nārāyaṇa || 16 ||

viśvāmitramakhatra vividhavarānucaritra nārāyaṇa || 17 ||
dhvajavajrāṅkuśapāda dharaṇīsutasahamōda nārāyaṇa || 18 ||

janakasutāpratipāla jaya jaya saṃsmṛtilīla nārāyaṇa || 19 ||
daśarathavāgdhṛtibhāra daṇḍaka vanasañcāra nārāyaṇa || 20 ||

muṣṭikacāṇūrasaṃhāra munimānasavihāra nārāyaṇa || 21 ||
vālivinigrahaśaurya varasugrīvahitārya nārāyaṇa || 22 ||

māṃ muraḻīkara dhīvara pālaya pālaya śrīdhara nārāyaṇa || 23 ||
jalanidhi bandhana dhīra rāvaṇakaṇṭhavidāra nārāyaṇa || 24 ||

tāṭakamardana rāma naṭaguṇavividha surāma nārāyaṇa || 25 ||
gautamapatnīpūjana karuṇāghnāvalōkana nārāyaṇa || 26 ||

sambhramasītāhāra sākētapuravihāra nārāyaṇa || 27 ||
acalōddhṛtacañcatkara bhaktānugrahatatpara nārāyaṇa || 28 ||

naigamagānavinōda rakṣita suprahlāda nārāyaṇa || 29 ||
bhārata yatavaraśaṅkara nāmāmṛtamakhilāntara nārāyaṇa || 30 ||

PDF, Full Site (with more options)