Back

nārāyaṇa kavacham

nyāsaḥ%

aṅganyāsaḥ
ōṃ ōṃ pādayōḥ namaḥ |
ōṃ naṃ jānunōḥ namaḥ |
ōṃ mōṃ ūrvōḥ namaḥ |
ōṃ nāṃ udarē namaḥ |
ōṃ rāṃ hṛdi namaḥ |
ōṃ yaṃ urasi namaḥ |
ōṃ ṇāṃ mukhē namaḥ |
ōṃ yaṃ śirasi namaḥ |

karanyāsaḥ
ōṃ ōṃ dakṣiṇatarjanyām namaḥ |
ōṃ naṃ dakṣiṇamadhyamāyām namaḥ |
ōṃ mōṃ dakṣiṇānāmikāyām namaḥ |
ōṃ bhaṃ dakṣiṇakaniṣṭhikāyām namaḥ |
ōṃ gaṃ vāmakaniṣṭhikāyām namaḥ |
ōṃ vaṃ vāmānikāyām namaḥ |
ōṃ tēṃ vāmamadhyamāyām namaḥ |
ōṃ vāṃ vāmatarjanyām namaḥ |
ōṃ suṃ dakṣiṇāṅguṣṭhōrdhvaparvaṇi namaḥ |
ōṃ dēṃ dakṣiṇāṅguṣṭhādhaḥ parvaṇi namaḥ |
ōṃ vāṃ vāmāṅguṣṭhōrdhvaparvaṇi namaḥ |
ōṃ yaṃ vāmāṅguṣṭhādhaḥ parvaṇi namaḥ |

viṣṇuṣaḍakṣaranyāsaḥ%
ōṃ ōṃ hṛdayē namaḥ |
ōṃ viṃ mūrdhnai namaḥ |
ōṃ ṣaṃ bhrurvōrmadhyē namaḥ |
ōṃ ṇaṃ śikhāyām namaḥ |
ōṃ vēṃ nētrayōḥ namaḥ |
ōṃ naṃ sarvasandhiṣu namaḥ |
ōṃ maḥ prācyām astrāya phaṭ |
ōṃ maḥ āgnēyyām astrāya phaṭ |
ōṃ maḥ dakṣiṇasyām astrāya phaṭ |
ōṃ maḥ naiṛtyē astrāya phaṭ |
ōṃ maḥ pratīcyām astrāya phaṭ |
ōṃ maḥ vāyavyē astrāya phaṭ |
ōṃ maḥ udīcyām astrāya phaṭ |
ōṃ maḥ aiśānyām astrāya phaṭ |
ōṃ maḥ ūrdhvāyām astrāya phaṭ |
ōṃ maḥ adharāyām astrāya phaṭ |

śrī hariḥ

atha śrīnārāyaṇakavaca

||rājōvāca||
yayā guptaḥ sahastrākṣaḥ savāhān ripusainikān|
krīḍanniva vinirjitya trilōkyā bubhujē śriyam||1||

bhagavaṃstanmamākhyāhi varma nārāyaṇātmakam|
yathāsstatāyinaḥ śatrūn yēna guptōsjayanmṛdhē||2||

||śrīśuka uvāca||
vṛtaḥ purōhitōstvāṣṭrō mahēndrāyānupṛcChatē|
nārāyaṇākhyaṃ varmāha tadihaikamanāḥ śṛṇu||3||

viśvarūpa uvācadhautāṅghipāṇirācamya sapavitra udaṅ mukhaḥ|
kṛtasvāṅgakaranyāsō mantrābhyāṃ vāgyataḥ śuciḥ||4||

nārāyaṇamayaṃ varma saṃnahyēd bhaya āgatē|
pādayōrjānunōrūrvōrūdarē hṛdyathōrasi||5||

mukhē śirasyānupūrvyādōṅkārādīni vinyasēt|
ōṃ namō nārāyaṇāyēti viparyayamathāpi vā||6||

karanyāsaṃ tataḥ kuryād dvādaśākṣaravidyayā|
praṇavādiyakārantamaṅgulyaṅguṣṭhaparvasu||7||

nyasēd hṛdaya ōṅkāraṃ vikāramanu mūrdhani|
ṣakāraṃ tu bhruvōrmadhyē ṇakāraṃ śikhayā diśēt||8||

vēkāraṃ nētrayōryuñjyānnakāraṃ sarvasandhiṣu|
makāramastramuddiśya mantramūrtirbhavēd budhaḥ||9||

savisargaṃ phaḍantaṃ tat sarvadikṣu vinirdiśēt|
ōṃ viṣṇavē nama iti ||10||

ātmānaṃ paramaṃ dhyāyēda dhyēyaṃ ṣaṭśaktibhiryutam|
vidyātējastapōmūrtimimaṃ mantramudāharēta ||11||

ōṃ harirvidadhyānmama sarvarakṣāṃ nyastāṅghipadmaḥ patagēndrapṛṣṭhē|
darāricarmāsigadēṣucāpāśān dadhānōsṣṭaguṇōsṣṭabāhuḥ ||12||

jalēṣu māṃ rakṣatu matsyamūrtiryādōgaṇēbhyō varūṇasya pāśāt|
sthalēṣu māyāvaṭuvāmanōsvyāt trivikramaḥ khē'vatu viśvarūpaḥ ||13||

durgēṣvaṭavyājimukhādiṣu prabhuḥ pāyānnṛsiṃhō'surayuthapāriḥ|
vimuñcatō yasya mahāṭṭahāsaṃ diśō vinēdurnyapataṃśca garbhāḥ ||14||

rakṣatvasau mādhvani yajJṇakalpaḥ svadaṃṣṭrayōnnītadharō varāhaḥ|
rāmō'drikūṭēṣvatha vipravāsē salakṣmaṇōsvyād bharatāgrajōssmān ||15||

māmugradharmādakhilāt pramādānnārāyaṇaḥ pātu naraśca hāsāt|
dattastvayōgādatha yōganāthaḥ pāyād guṇēśaḥ kapilaḥ karmabandhāt ||16||

sanatkumārō vatu kāmadēvāddhayaśīrṣā māṃ pathi dēvahēlanāt|
dēvarṣivaryaḥ purūṣārcanāntarāt kūrmō harirmāṃ nirayādaśēṣāt ||17||

dhanvantarirbhagavān pātvapathyād dvandvād bhayādṛṣabhō nirjitātmā|
yajJṇaśca lōkādavatājjanāntād balō gaṇāt krōdhavaśādahīndraḥ ||18||

dvaipāyanō bhagavānaprabōdhād buddhastu pākhaṇḍagaṇāt pramādāt|
kalkiḥ kalē kālamalāt prapātu dharmāvanāyōrūkṛtāvatāraḥ ||19||

māṃ kēśavō gadayā prātaravyād gōvinda āsaṅgavamāttavēṇuḥ|
nārāyaṇa prāhṇa udāttaśaktirmadhyandinē viṣṇurarīndrapāṇiḥ ||20||

dēvōsparāhṇē madhuhōgradhanvā sāyaṃ tridhāmāvatu mādhavō mām|
dōṣē hṛṣīkēśa utārdharātrē niśītha ēkōsvatu padmanābhaḥ ||21||

śrīvatsadhāmāpararātra īśaḥ pratyūṣa īśō'sidharō janārdanaḥ|
dāmōdarō'vyādanusandhyaṃ prabhātē viśvēśvarō bhagavān kālamūrtiḥ ||22||

cakraṃ yugāntānalatigmanēmi bhramat samantād bhagavatprayuktam|
dandagdhi dandagdhyarisainyamāsu kakṣaṃ yathā vātasakhō hutāśaḥ ||23||

gadē'śanisparśanavisphuliṅgē niṣpiṇḍhi niṣpiṇḍhyajitapriyāsi|
kūṣmāṇḍavaināyakayakṣarakṣōbhūtagrahāṃścūrṇaya cūrṇayārīn ||24||

tvaṃ yātudhānapramathaprētamātṛpiśācavipragrahaghradṛṣṭīn|
darēndra vidrāvaya kṛṣṇapūritō bhīmasvanō'rērhṛdayāni kampayan ||25||

tvaṃ tigmadhārāsivarārisainyamīśaprayuktō mama Chindhi Chindhi|
carmañChatacandra Chādaya dviṣāmaghnāṃ hara pāpacakṣuṣām ||26||

yannō bhayaṃ grahēbhyō bhūt kētubhyō nṛbhya ēva ca|
sarīsṛpēbhyō daṃṣṭribhyō bhūtēbhyōṃ'hōbhya ēva vā ||27||

sarvāṇyētāni bhagannāmarūpāstrakīrtanāt|
prayāntu saṅkṣayaṃ sadyō yē naḥ śrēyaḥ pratīpakāḥ ||28||

garūḍxō bhagavān stōtrastōbhaśChandōmayaḥ prabhuḥ|
rakṣatvaśēṣakṛcChrēbhyō viṣvaksēnaḥ svanāmabhiḥ ||29||

sarvāpadbhyō harērnāmarūpayānāyudhāni naḥ|
buddhindriyamanaḥ prāṇān pāntu pārṣadabhūṣaṇāḥ ||30||

yathā hi bhagavānēva vastutaḥ sadsacca yat|
satyanānēna naḥ sarvē yāntu nāśamupādravāḥ ||31||

yathaikātmyānubhāvānāṃ vikalparahitaḥ svayam|
bhūṣaṇāyuddhaliṅgākhyā dhattē śaktīḥ svamāyayā ||32||

tēnaiva satyamānēna sarvajJṇō bhagavān hariḥ|
pātu sarvaiḥ svarūpairnaḥ sadā sarvatra sarvagaḥ ||33

vidikṣu dikṣūrdhvamadhaḥ samantādantarbahirbhagavān nārasiṃhaḥ|
prahāpayaṃllōkabhayaṃ svanēna grastasamastatējāḥ ||34||

maghvannidamākhyātaṃ varma nārayaṇātmakam|
vijēṣyasyañjasā yēna daṃśitō'surayūthapān ||35||

ētad dhārayamāṇastu yaṃ yaṃ paśyati cakṣuṣā|
padā vā saṃspṛśēt sadyaḥ sādhvasāt sa vimucyatē ||36||

na kutaścita bhayaṃ tasya vidyāṃ dhārayatō bhavēt|
rājadasyugrahādibhyō vyāghādibhyaśca karhicit ||37||

imāṃ vidyāṃ purā kaścit kauśikō dhārayan dvijaḥ|
yōgadhāraṇayā svāṅgaṃ jahau sa marūdhanvani ||38||

tasyōpari vimānēna gandharvapatirēkadā|
yayau citrarathaḥ strīrbhivṛtō yatra dvijakṣayaḥ ||39||

gaganānnyapatat sadyaḥ savimānō hyavāk śirāḥ|
sa vālakhilyavacanādasthīnyādāya vismitaḥ|
prāsya prācīsarasvatyāṃ snātvā dhāma svamanvagāt ||40||

||śrīśuka uvāca||
ya idaṃ śṛṇuyāt kālē yō dhārayati cādṛtaḥ|
taṃ namasyanti bhūtāni mucyatē sarvatō bhayāt ||41||

ētāṃ vidyāmadhigatō viśvarūpācChatakratuḥ|
trailōkyalakṣmīṃ bubhujē vinirjitya'mṛdhēsurān ||42||

||iti śrīnārāyaṇakavacaṃ sampūrṇam||
( śrīmadbhāgavata skandha 6,a| 8 )

PDF, Full Site (with more options)