Back

mūka pañcha śati 5 - mandasmita śatakam


badhnīmo vayamañjaliṃ pratidinaṃ bandhacChide dehināṃ
kandarpāgamatantramūlagurave kalyāṇakelībhuve |
kāmākśhyā ghanasārapuñjarajase kāmadruhaścakśhuśhāṃ
mandārastabakaprabhāmadamuśhe mandasmitajyotiśhe ||1||

sadhrīce navamallikāsumanasāṃ nāsāgramuktāmaṇe-
rācāryāya mṛṇālakāṇḍamahasāṃ naisargikāya dviśhe |
svardhunyā saha yudhvena himarucerardhāsanādhyāsine
kāmākśhyāḥ smitamañjarīdhavalimādvaitāya tasmai namaḥ ||2||

karpūradyuticāturīmatitarāmalpīyasīṃ kurvatī
daurbhāgyodayameva saṃvidadhatī dauśhākarīṇāṃ tviśhām |
kśhullāneva manoGYamallinikarānphullānapi vyañjatī
kāmākśhyā mṛdulasmitāṃśulaharī kāmaprasūrastu me ||3||

yā pīnastanamaṇḍalopari lasatkarpūralepāyate
yā nīlekśhaṇarātrikāntitatiśhu jyotsnāprarohāyate |
yā saundaryadhunītaraṅgatatiśhu vyālolahaṃsāyate
kāmākśhyāḥ śiśirīkarotu hṛdayaṃ sā me smitaprācurī ||4||

yeśhāṃ gacChati pūrvapakśhasaraṇiṃ kaumudvataḥ śvetimā
yeśhāṃ santatamārurukśhati tulākakśhyāṃ śaraccandramāḥ |
yeśhāmicChati kamburapyasulabhāmantevasatprakriyāṃ
kāmākśhyā mamatāṃ harantu mama te hāsatviśhāmaṅkurāḥ ||5||

āśāsīmasu santataṃ vidadhatī naiśākarīṃ vyākriyāṃ
kāśānāmabhimānabhaṅgakalanākauśalyamābibhratī |
īśānena vilokitā sakutukaṃ kāmākśhi te kalmaśha-
kleśāpāyakarī cakāsti laharī mandasmitajyotiśhām ||6||

ārūḍhasya samunnatastanataṭīsāmrājyasiṃhāsanaṃ
kandarpasya vibhorjagattrayaprākaṭyamudrānidheḥ |
yasyāścāmaracāturīṃ kalayate raśmicChaṭā cañcalā
sā mandasmitamañjarī bhavatu naḥ kāmāya kāmākśhi te ||7||

śambhoryā parirambhasambhramavidhau nairmalyasīmānidhiḥ
gairvāṇīva taraṅgiṇī kṛtamṛdusyandāṃ kalindātmajām |
kalmāśhīkurute kalaṅkasuśhamāṃ kaṇṭhasthalīcumbinīṃ
kāmākśhyāḥ smitakandalī bhavatu naḥ kalyāṇasandohinī ||8||

jetuṃ hāralatāmiva stanataṭīṃ sañjagmuśhī santataṃ
gantuṃ nirmalatāmiva dviguṇitāṃ magnā kṛpāstrotasi |
labdhuṃ vismayanīyatāmiva haraṃ rāgākulaṃ kurvatī
mañjuste smitamañjarī bhavabhayaṃ mathnātu kāmākśhi me ||9||

śvetāpi prakaṭaṃ niśākararucāṃ mālinyamātanvatī
śītāpi smarapāvakaṃ paśupateḥ sandhukśhayantī sadā |
svābhāvyādadharāśritāpi namatāmuccairdiśantī gatiṃ
kāmākśhi sphuṭamantarā sphuratu nastvanmandahāsaprabhā ||10||

vaktraśrīsarasījale taralitabhrūvallikallolite
kālimnā dadhatī kaṭākśhajanuśhā mādhuvratīṃ vyāpṛtim |
nirnidrāmalapuṇḍarīkakuhanāpāṇḍityamābibhratī
kāmākśhyāḥ smitacāturī mama manaḥ kātaryamunmūlayet ||11||

nityaṃ bādhitabandhujīvamadharaṃ maitrījuśhaṃ pallavaiḥ
śuddhasya dvijamaṇḍalasya ca tiraskartāramapyāśritā |
yā vaimalyavatī sadaiva namatāṃ cetaḥ punītetarāṃ
kāmākśhyā hṛdayaṃ prasādayatu me sā mandahāsaprabhā ||12||

druhyantī tamase muhuḥ kumudinīsāhāyyamābibhratī
yāntī candrakiśoraśekharavapuḥsaudhāṅgaṇe preṅkhaṇam |
GYānāmbhonidhivīcikāṃ sumanasāṃ kūlaṅkaśhāṃ kurvatī
kāmākśhyāḥ smitakaumudī haratu me saṃsāratāpodayam ||13||

kāśmīradravadhātukardamarucā kalmāśhatāṃ bibhratī
haṃsaudhairiva kurvatī paricitiṃ hārīkṛtairmauktikaiḥ |
vakśhojanmatuśhāraśailakaṭake sañcāramātanvatī
kāmākśhyā mṛdulasmitadyutimayī bhāgīrathī bhāsate ||14||

kamborvaṃśaparamparā iva kṛpāsantānavallībhuvaḥ
samphullastabakā iva prasṛmarā mūrtāḥ prasādā iva |
vākpīyūśhakaṇā iva tripathagāparyāyabhedā iva
bhrājante tava mandahāsakiraṇāḥ kāñcīpurīnāyike ||15||

vakśhoje ghanasārapatraracanābhaṅgīsapatnāyitā
kaṇṭhe mauktikahārayaśhṭikiraṇavyāpāramudrāyitā |
ośhṭhaśrīnikurumbapallavapuṭe preṅkhatprasūnāyitā
kāmākśhi sphuratāṃ madīyahṛdaye tvanmandahāsaprabhā ||16||

yeśhāṃ bindurivopari pracalito nāsāgramuktāmaṇiḥ
yeśhāṃ dīna ivādhikaṇṭhamayate hāraḥ karālambanam |
yeśhāṃ bandhurivośhṭhayoraruṇimā dhatte svayaṃ rañjanaṃ
kāmākśhyāḥ prabhavantu te mama śivollāsāya hāsāṅkurāḥ ||17||

yā jāḍyāmbunidhiṃ kśhiṇoti bhajatāṃ vairāyate kairavaiḥ
nityaṃ yāṃ niyamena yā ca yatate kartuṃ triṇetrotsavam |
bimbaṃ cāndramasaṃ ca vañcayati yā garveṇa sā tādṛśī
kāmākśhi smitamañjarī tava kathaṃ jyotsnetyasau kīrtyate ||18||

āruḍhā rabhasātpuraḥ purariporāśleśhaṇopakrame
yā te mātarupaiti divyataṭinīśaṅkākarī tatkśhaṇam |
ośhṭhau vepayati bhruvau kuṭilayatyānamrayatyānanaṃ
tāṃ vande mṛduhāsapūrasuśhamāmekāmranāthapriye ||19||

vaktrendostava candrikā smitatatirvalgu sphurantī satāṃ
syāccedyuktimidaṃ cakoramanasāṃ kāmākśhi kautūhalam |
etaccitramaharniśaṃ yadadhikāmeśhā ruciṃ gāhate
bimbośhṭhadyumaṇiprabhāsvapi ca yadbibbokamālambate ||20||

sādṛśyaṃ kalaśāmbudhervahati yatkāmākśhi mandasmitaṃ
śobhāmośhṭharucāmba vidrumabhavāmetādbhidāṃ brūmahe |
ekasmāduditaṃ purā kila papau śarvaḥ purāṇaḥ pumān
etanmadhyasamudbhavaṃ rasayate mādhuryarūpaṃ rasam ||21||

uttuṅgastanakumbhaśailakaṭake vistārikastūrikā-
patraśrījuśhi cañcalāḥ smitarucaḥ kāmākśhi te komalāḥ |
sandhyādīdhitirañjitā iva muhuḥ sāndrādharajyotiśhā
vyālolāmalaśāradābhraśakalavyāpāramātanvate ||22||

kśhīraṃ dūrata eva tiśhṭhatu kathaṃ vaimalyamātrādidaṃ
mātaste sahapāṭhavīthimayatāṃ mandasmitairmañjulaiḥ |
kiṃ ceyaṃ tu bhidāsti dohanavaśādekaṃ tu sañjāyate
kāmākśhi svayamarthitaṃ praṇamatāmanyattu doduhyate ||23||

karpūrairamṛtairjagajjanani te kāmākśhi candrātapaiḥ
muktāhāraguṇairmṛṇālavalayairmugdhasmitaśrīriyam |
śrīkāñcīpuranāyike samatayā saṃstūyate sajjanaiḥ
tattādṛṅmama tāpaśāntividhaye kiṃ devi mandāyate ||24||

madhyegarbhitamañjuvākyalaharīmādhvījharīśītalā
mandārastabakāyate janani te mandasmitāṃśucChaṭā |
yasyā vardhayituṃ muhurvikasanaṃ kāmākśhi kāmadruho
valgurvīkśhaṇavibhramavyatikaro vāsantamāsāyate ||25||

bimbośhṭhadyutipuñjarañjitarucistvanmandahāsacChaṭā |
kalyāṇaṃ girisārvabhaumatanaye kallolayatvāśu me |
phullanmallipinaddhahallakamayī māleva yā peśalā
śrīkāñcīśvari māramarditururomadhye muhurlambate ||26||

bibhrāṇā śaradabhravibhramadaśāṃ vidyotamānāpyaso
kāmākśhi smitamañjarī kirati te kāruṇyadhārārasam |
āścaryaṃ śiśirīkaroti jagatīścālokya caināmaho
kāmaṃ khelati nīlakaṇṭhahṛdayaṃ kautūhalāndolitam ||27||

preṅkhatprauḍhakaṭākśhakuñjakuhareśhvatyacChagucChāyitaṃ
vaktrenducChavisindhuvīcinicaye phenapratānāyitam |
nairantaryavijṛmbhitastanataṭe naicolapaṭṭāyitaṃ
kāluśhyaṃ kabalīkarotu mama te kāmākśhi mandasmitam ||28||

pīyūśhaṃ tava mantharasmitamiti vyarthaiva sāpaprathā
kāmākśhi dhruvamīdṛśaṃ yadi bhavedetatkathaṃ vā śive |
mandārasya kathālavaṃ na sahate mathnāti mandākinī-
minduṃ nindati kīrtiteapi kalaśīpāthodhimīrśhyāyate ||29||

viśveśhāṃ nayanotsavaṃ vitanutāṃ vidyotatāṃ candramā
vikhyāto madanāntakena mukuṭīmadhye ca saṃmānyatām |
āḥ kiṃ jātamanena hāsasuśhamāmālokya kāmākśhi te
kālaṅkīmavalambate khalu daśāṃ kalmāśhahīnoapyasau ||30||

cetaḥ śītalayantu naḥ paśupaterānandajīvātavo
namrāṇāṃ nayanādhvasīmasu śaraccandrātapopakramāḥ |
saṃsārākhyasaroruhākarakhalīkāre tuśhārotkarāḥ
kāmākśhi smarakīrtibījanikarāstvanmandahāsāṅkurāḥ ||31||

karmaughākhyatamaḥkacākacikarānkāmākśhi sañcintaye
tvanmandasmitarociśhāṃ tribhuvanakśhemaṅkarānaṅkurān |
ye vaktraṃ śiśiraśriyo vikasitaṃ candrātapāmbhoruha-
dveśhoddheśhoṇacāturīmiva tiraskartuṃ pariśhkurvate ||32||

kuryurnaḥ kulaśailarājatanaye kūlaṅkaśhaṃ maṅgalaṃ
kundaspardhanacuñcavastava śive mandasmitaprakramāḥ |
ye kāmākśhi samastasākśhinayanaṃ santośhayantīśvaraṃ
karpūraprakarā iva prasṛmarāḥ puṃsāmasādhāraṇāḥ ||33||

kamreṇa snapayasva karmakuhanācoreṇa mārāgama-
vyākhyāśikśhaṇadīkśhitena viduśhāmakśhīṇalakśhmīpuśhā |
kāmākśhi smitakandalena kaluśhasphoṭakriyācuñcunā
kāruṇyāmṛtavīcikāviharaṇaprācuryadhuryeṇa mām ||34||

tvanmandasmitakandalasya niyataṃ kāmākśhi śaṅkāmahe
bimbaḥ kaścana nūtanaḥ pracalito naiśākaraḥ śīkaraḥ |
kiñca kśhīrapayonidhiḥ pratinidhiḥ svarvāhinīvīcikā-
bibvokoapi viḍamba eva kuhanā mallīmatallīrucaḥ ||35||

duśhkarmārkanisargakarkaśamahassamparkatapataṃ mila-
tpaṅkaṃ śaṅkaravallabhe mama manaḥ kāñcīpurālaṅkriye |
amba tvanmṛdulasmitāmṛtarase maṅktvā vidhūya vyathā-
mānandodayasaudhaśṛṅgapadavīmāroḍhumākāṅkśhati ||36||

namrāṇāṃ nagarājaśekharasute nākālayānāṃ puraḥ
kāmākśhi tvarayā vipatpraśamena kāruṇyadhārāḥ kiran |
āgacChantamanugrahaṃ prakaṭayannānandabījāni te
nāsīre mṛduhāsa eva tanute nāthe sudhāśītalaḥ ||37||

kāmākśhi prathamānavibhramanidhiḥ kandarpadarpaprasūḥ
mugdhaste mṛduhāsa eva girije muśhṇātu me kilbiśham |
yaṃ draśhṭuṃ vihite karagraha ume śambhustrapāmīlitaṃ
svairaṃ kārayati sma tāṇḍavavinodānandinā taṇḍunā ||38||

kśhuṇṇaṃ kenacideva dhīramanasā kutrāpi nānājanaiḥ
karmagranthiniyantritairasugamaṃ kāmākśhi sāmānyataḥ |
mugdhairdruśhṭumaśakyameva manasā mūḍhasaya me mauktikaṃ
mārgaṃ darśayatu pradīpa iva te mandasmitaśrīriyam ||39||

jyotsnākāntibhireva nirmalataraṃ naiśākaraṃ maṇḍalaṃ
haṃsaireva śaradvilāsasamaye vyākocamambhoruham |
svacChaireva vikasvarairuḍuguṇaiḥ kāmākśhi bimbaṃ divaḥ
puṇyaireva mṛdusmitaistava mukhaṃ puśhṇāti śobhābharam ||40||

mānagranthividhuntudena rabhasādāsvādyamāne nava-
premāḍambarapūrṇimāhimakare kāmākśhi te tatkśhaṇam |
ālokya smitacandrikāṃ punarimāmunmīlanaṃ jagmuśhīṃ
cetaḥ śīlayate cakoracaritaṃ candrārdhacūḍāmaṇeḥ ||41||

kāmākśhi smitamañjarīṃ tava bhaje yasyāstviśhāmaṅkurā-
nāpīnastanapānalālasatayā niśśaṅkamaṅkeśayaḥ |
ūrdhvaṃ vīkśhya vikarśhati prasṛmarānuddāmayā śuṇḍayā
sūnusute bisaśaṅkayāśu kuhanādantāvalagrāmaṇīḥ ||42||

gāḍhāśleśhavimardasambhramavaśāduddāmamuktāguṇa-
prālambe kucakumbhayorvigalite dakśhadviśho vakśhasi |
yā sakhyena pinahyati pracurayā bhāsā tadīyāṃ daśāṃ
sā me khelatu kāmakoṭi hṛdaye sāndrasmitāṃśucChaṭā ||43||

mandāre tava mantharasmitarucāṃ mātsaryamālokyate
kāmākśhi smaraśāsane ca niyato rāgodayo lakśhyate |
cāndrīśhu dyutimañjarīśhu ca mahāndveśhāṅkuro dṛśyate
śuddhānāṃ kathamīdṛśī girisuteatiśuddhā daśā kathyatām ||44||

pīyūśhaṃ khalu pīyate surajanairdugdhāmbudhirmathyate
māheśaiśca jaṭākalāpanigaḍairmandākinī nahyate |
śītāṃśuḥ paribhūyate ca tamasā tasmādanetādṛśī
kāmākśhi smitamañjarī tava vacovaidagdhyamullaṅghate ||45||

āśaṅke tava mandahāsalaharīmanyādṛśīṃ candrikā-
mekāmreśakuṭumbini pratipadaṃ yasyāḥ prabhāsaṅgame |
vakśhojāmburuhe na te racayataḥ kāñciddaśāṃ kauṅmalī-
māsyāmbhoruhamamba kiñca śanakairālambate phullatām ||46||

āstīrṇādharakāntipallavacaye pātaṃ muhurjagmuśhī
māradrohiṇi kandalatsmaraśarajvālāvalīrvyañjatī |
nindantī ghanasārahāravalayajyotsnāmṛṇālāni te
kāmākśhi smitacāturī virahiṇīrītiṃ jagāhetarām ||47||

sūryālokavidhau vikāsamadhikaṃ yāntī harantī tama-
ssandohaṃ namatāṃ nijasmaraṇato dośhākaradveśhiṇī |
niryāntī vadanāravindakuharānnirdhūtajāḍyā nṛṇāṃ
śrīkāmākśhi tava smitadyutimayī citrīyate candrikā ||48||

kuṇṭhīkuryuramī kubodhaghaṭanāmasmanmanomāthinīṃ
śrīkāmākśhi śivaṅkarāstava śive śrīmandahāsāṅkurāḥ |
ye tanvanti nirantaraṃ taruṇimastamberamagrāmaṇī-
kumbhadvandvaviḍambini stanataṭe muktākuthāḍambaram ||49||

preṅkhantaḥ śaradambudā iva śanaiḥ premānilaiḥ preritā
majjanto mandanārikaṇṭhasuśhamāsindhau muhurmantharam |
śrīkāmākśhi tava smitāṃśunikarāḥ śyāmāyamānaśriyo
nīlāmbhodharanaipuṇīṃ tata ito nirnidrayantyañjasā ||50||

vyāpāraṃ caturānanaikavihṛtau vyākurvatī kurvatī
rudrākśhagrahaṇaṃ maheśi satataṃ vāgūrmikallolitā |
utphullaṃ dhavalāravindamadharīkṛtya sphurantī sadā
śrīkāmākśhi sarasvatī vijayate tvanmandahāsaprabhā ||51||

karpūradyutitaskareṇa mahasā kalmāśhayatyānanaṃ
śrīkāñcīpuranāyike patiriva śrīmandahāsoapi te |
āliṅgatyatipīvarāṃ stanataṭīṃ bimbādharaṃ cumbati
prauḍhaṃ rāgabharaṃ vyanakti manaso dhairyaṃ dhunītetarām ||52||

vaiśadyena ca viśvatāpaharaṇakrīḍāpaṭīyastayā
pāṇḍityena pacelimena jagatāṃ netrotsavotpādena |
kāmākśhi smitakandalaistava tulāmāroḍhumudyoginī
jyotsnāsau jalarāśipośhaṇatayā dūśhyāṃ prapannā daśām ||53||

lāvaṇyāmbujinīmṛṇālavalayaiḥ śṛṅgāragandhadvipa-
grāmaṇyaḥ śruticāmaraistaruṇimasvārājyatejoṅkuraiḥ |
ānandāmṛtasindhuvīcipṛśhatairāsyābjahaṃsaistava
śrīkāmākśhi mathāna mandahasitairmatkaṃ manaḥkalmaśham ||54||

uttuṅgastanamaṇḍalīparicalanmāṇikyahāracChaṭā-
cañcacChoṇimapuñjamadhyasaraṇiṃ mātaḥ pariśhkurvatī |
yā vaidagdhyamupaiti śaṅkarajaṭākāntāravāṭīpata-
tsvarvāpīpayasaḥ smitadyutirasau kāmākśhi te mañjulā ||55||

sannāmaikajuśhā janena sulabhaṃ saṃsūcayantī śanai-
ruttuṅgasya cirādanugrahatarorutpatsyamānaṃ phalam |
prāthamyena vikasvarā kusumavatprāgalbhyamabhyeyuśhī
kāmākśhi smitacāturī tava mama kśhemaṅkarī kalpatām ||56||

dhānuśhkāgrasarasya lolakuṭilabhrūlekhayā bibhrato
līlālokaśilīmukhaṃ navavayassāmrājyalakśhmīpuśhaḥ |
jetuṃ manmathamardinaṃ janani te kāmākśhi hāsaḥ svayaṃ
valgurvibhramabhūbhṛto vitanute senāpatiprakriyām ||57||

yannākampata kālakūṭakabalīkāre cucumbe na yad-
glānyā cakśhuśhi rūśhitānalaśikhe rudrasya tattādṛśam |
ceto yatprasabhaṃ smarajvaraśikhijvālena lelihyate
tatkāmākśhi tava smitāṃśukalikāhelābhavaṃ prābhavam ||58||

sambhinneva suparvalokataṭinī vīcīcayairyāmunaiḥ
saṃmiśreva śaśāṅkadīptilaharī nīlairmahānīradaiḥ |
kāmākśhi sphuritā tava smitaruciḥ kālāñjanaspardhinā
kālimnā kacarociśhāṃ vyatikare kāñciddaśāmaśnute ||59||

jānīmo jagadīśvarapraṇayini tvanmandahāsaprabhāṃ
śrīkāmākśhi sarojinīmabhinavāmeśhā yataḥ sarvadā |
āsyendoravalokena paśupaterabhyeti samphullatāṃ
tandrālustadabhāva eva tanute tadvaiparītyakramam ||60||

yāntī lohitimānamabhrataṭinī dhātucChaṭākardamaiḥ
bhāntī bālagabhastimālikiraṇairmeghāvalī śāradī |
bimbośhṭhadyutipuñjacumbanakalāśoṇāyamānena te
kāmākśhi smitarociśhā samadaśāmāroḍhumākāṅkśhate ||61||

śrīkāmākśhi mukhendubhūśhaṇamidaṃ mandasmitaṃ tāvakaṃ
netrānandakaraṃ tathā himakaro gacChedyathā tigmatām |
śītaṃ devi tathā yathā himajalaṃ santāpamudrāspadaṃ
śvetaṃ kiñca tathā yathā malinatāṃ dhatte ca muktāmaṇiḥ ||62||

tvanmandasmitamañjarīṃ prasṛmarāṃ kāmākśhi candrātapaṃ
santaḥ santatamāmanantyamalatā tallakśhaṇaṃ lakśhyate |
asmākaṃ na dhunoti tāpakamadhikaṃ dhūnoti nābhyantaraṃ
dhvāntaṃ tatkhalu duḥkhino vayamidaṃ kenoti no vidmahe ||63||

namrasya praṇayaprarūḍhakalahacChedāya pādābjayoḥ
mandaṃ candrakiśoraśekharamaṇeḥ kāmākśhi rāgeṇa te |
bandhūkaprasavaśriyaṃ jitavato baṃhīyasīṃ tādṛśīṃ
bimbośhṭhasya ruciṃ nirasya hasitajyotsnā vayasyāyate ||64||

muktānāṃ parimocanaṃ vidadhatastatprītiniśhpādinī
bhūyo dūrata eva dhūtamarutastatpālanaṃ tanvatī |
udbhūtasya jalāntarādavirataṃ taddūratāṃ jagmuśhī
kāmākśhi smitamañjarī tava kathaṃ kambostulāmaśnute ||65||

śrīkāmākśhi tava smitadyutijharīvaidagdhyalīlāyitaṃ
paśyantoapi nirantaraṃ suvimalaṃmanyā jaganmaṇḍale |
lokaṃ hāsayituṃ kimarthamaniśaṃ prākāśyamātanvate
mandākśhaṃ virahayya maṅgalataraṃ mandāracandrādayaḥ ||66||

kśhīrābdherapi śailarājatanaye tvanmandahāsasya ca
śrīkāmākśhi valakśhimodayanidheḥ kiñcidbhidāṃ brūmahe |
ekasmai puruśhāya devi sa dadau lakśhmīṃ kadācitpurā
sarvebhyoapi dadātyasau tu satataṃ lakśhmīṃ ca vāgīśvarīm ||67||

śrīkāñcīpuraratnadīpakalike tānyeva menātmaje
cākorāṇi kulāni devi sutarāṃ dhanyāni manyāmahe |
kampātīrakuṭumbacaṅkramakalācuñcūni cañcūpuṭaiḥ
nityaṃ yāni tava smitendumahasāmāsvādamātanvate ||68||

śaityaprakramamāśritoapi namatāṃ jāḍyaprathāṃ dhūnayan
nairmalyaṃ paramaṃ gatoapi giriśaṃ rāgākulaṃ cārayan |
līlālāpapurassaroapi satataṃ vācaṃyamānprīṇayan
kāmākśhi smitarociśhāṃ tava samullāsaḥ kathaṃ varṇyate ||69||

śroṇīcañcalamekhalāmukharitaṃ līlāgataṃ mantharaṃ
bhrūvallīcalanaṃ kaṭākśhavalanaṃ mandākśhavīkśhācaṇam |
yadvaidagdhyamukhena manmatharipuṃ saṃmohayantyañjasā
śrīkāmākśhi tava smitāya satataṃ tasmai namsakurmahe ||70||

śrīkāmākśhi manoGYamandahasitajyotiśhprarohe tava
sphītaśvetimasārvabhaumasaraṇiprāgalbhyamabhyeyuśhi |
candroayaṃ yuvarājatāṃ kalayate ceṭīdhuraṃ candrikā
śuddhā sā ca sudhājharī sahacarīsādharmyamālambate ||71||

jyotsnā kiṃ tanute phalaṃ tanumatāmauśhṇyapraśāntiṃ vinā
tvanmandasmitarociśhā tanumatāṃ kāmākśhi rociśhṇunā |
santāpo vinivāryate navavayaḥprācuryamaṅkūryate
saundaryaṃ paripūryate jagati sā kīrtiśca sañcāryate ||72||

vaimalyaṃ kumudaśriyāṃ himarucaḥ kāntyaiva sandhukśhyate
jyotsnārocirapi pradośhasamayaṃ prāpyaiva sampadyate |
svacChatvaṃ navamauktikasya paramaṃ saṃskārato dṛśyate
kāmākśhyāḥ smitadīdhiterviśadimā naisargiko bhāsate ||73||

prākāśyaṃ parameśvarapraṇayini tvanmandahāsaśriyaḥ
śrīkāmākśhi mama kśhiṇotu mamatāvaicakśhaṇīmakśhayām |
yadbhītyeva nilīyate himakaro meghodare śuktikā-
garbhe mauktikamaṇḍalī ca sarasīmadhye mṛṇālī ca sā ||74||

herambe ca guhe harśhabharitaṃ vātsalyamaṅkūrayat
māradrohiṇi pūruśhe sahabhuvaṃ premāṅkuraṃ vyañjayat |
ānamreśhu janeśhu pūrṇakaruṇāvaidagdhyamuttālayat
kāmākśhi smitamañjasā tava kathaṅkāraṃ mayā kathyate ||75||

saṅkruddhadvijarājakoapyavirataṃ kurvandvijaiḥ saṅgamaṃ
vāṇīpaddhatidūragoapi satataṃ tatsāhacaryaṃ vahan |
aśrāntaṃ paśudurlabhoapi kalayanpatyau paśūnāṃ ratiṃ
śrīkāmākśhi tava smitāmṛtarasasyando mayi spandatām ||76||

śrīkāmākśhi maheśvare nirupamapremāṅkuraprakramamṃ
nityaṃ yaḥ prakaṭīkaroti sahajāmunnidrayanmādhurīm |
tattādṛktava mandahāsamahimā mātaḥ kathaṃ mānitāṃ
tanmūrdhnā suranimnagāṃ ca kalikāmindośca tāṃ nindati ||77||

ye mādhuryavihāramaṇṭapabhuvo ye śaityamudrākarā
ye vaiśadyadaśāviśeśhasubhagāste mandahāsāṅkurāḥ |
kāmākśhyāḥ sahajaṃ guṇatrayamidaṃ paryāyataḥ kurvatāṃ
vāṇīgumphanaḍambare ca hṛdaye kīrtiprarohe ca me ||78||

kāmākśhyā mṛdulasmitāṃśunikarā dakśhāntake vīkśhaṇe
mandākśhagrahilā himadyutimayūkhākśhepadīkśhāṅkurāḥ |
dākśhyaṃ pakśhmalayantu mākśhikaguḍadrākśhābhavaṃ vākśhu me
sūkśhmaṃ mokśhapathaṃ nirīkśhitumapi prakśhālayeyurmanaḥ ||79||

jātyā śītaśītalāni madhurāṇyetāni pūtāni te
gāṅgānīva payāṃsi devi paṭalānyalpasmitajyotiśhām |
enaḥpaṅkaparamparāmalinitāmekāmranāthapriye
praGYānātsutarāṃ madīyadhiśhaṇāṃ prakśhālayantu kśhaṇāt ||80||

aśrāntaṃ paratantritaḥ paśupatistvanmandahāsāṅkuraiḥ
śrīkāmākśhi tadīyavarṇasamatāsaṅgena śaṅkāmahe |
induṃ nākadhunīṃ ca śekharayate mālāṃ ca dhatte navaiḥ
vaikuṇṭhairavakuṇṭhanaṃ ca kurute dhūlīcayairbhāsmanaiḥ ||81||

śrīkāñcīpuradevate mṛduvacassaurabhyamudrāspadaṃ
prauḍhapremalatānavīnakusumaṃ mandasmitaṃ tāvakam |
mandaṃ kandalati priyasya vadanāloke samābhāśhaṇe
ślakśhṇe kuṅmalati prarūḍhapulake cāślośhaṇe phullati ||82||

kiṃ traisrotasamambike pariṇataṃ srotaścaturthaṃ navaṃ
pīyūśhasya samastatāpaharaṇaṃ kiṃvā dvitīyaṃ vapuḥ |
kiṃsvittvannikaṭaṃ gataṃ madhurimābhyāsāya gavyaṃ payaḥ
śrīkāñcīpuranāyakapriyatame mandasmitaṃ tāvakam ||83||

bhūśhā vaktrasaroruhasya sahajā vācāṃ sakhī śāśvatī
nīvī vibhramasantateḥ paśupateḥ saudhī dṛśāṃ pāraṇā |
jīvāturmadanaśriyaḥ śaśiruceruccāṭanī devatā
śrīkāmākśhi girāmabhūmimayate hāsaprabhāmañjarī ||84||

sūtiḥ śvetimakandalasya vasatiḥ śṛṅgārasāraśriyaḥ
pūrtiḥ sūktijharīrasasya laharī kāruṇyapāthonidheḥ |
vāṭī kācana kausumī madhurimasvārājyalakśhmyāstava
śrīkāmākśhi mamāstu maṅgalakarī hāsaprabhācāturī ||85||

jantūnāṃ janiduḥkhamṛtyulaharīsantāpanaṃ kṛntataḥ
prauḍhānugrahapūrṇaśītalaruco nityodayaṃ bibhrataḥ |
śrīkāmākśhi visṛtvarā iva karā hāsāṅkurāste haṭhā-
dālokena nihanyurandhatamasastomasya me santatim ||86||

uttuṅgastanamaṇḍalasya vilasallāvaṇyalīlānaṭī-
raṅgasya sphuṭamūrdhvasīmani muhuḥ prākāśyamabhyeyuśhī |
śrīkāmākśhi tava smitadyutitatirbimbośhṭhakāntyaṅkuraiḥ
citrāṃ vidrumamudritāṃ vitanute mauktīṃ vitānaśriyam ||87||

svābhāvyāttava vaktrameva lalitaṃ santośhasampādanaṃ
śambhoḥ kiṃ punarañcitasmitarucaḥ pāṇḍityapātrīkṛtam |
ambhojaṃ svata eva sarvajagatāṃ cakśhuḥpriyambhāvukaṃ
kāmākśhi sphurite śaradvikasite kīdṛgvidhaṃ bhrājate ||88||

pumbhirnirmalamānasaurvidadhate maitrīṃ dṛḍhaṃ nirmalāṃ
labdhvā karmalayaṃ ca nirmalatarāṃ kīrtiṃ labhantetarām |
sūktiṃ pakśhmalayanti nirmalatamāṃ yattāvakāḥ sevakāḥ
tatkāmākśhi tava smitasya kalayā nairmalyasīmānidheḥ ||89||

ākarśhannayanāni nākisadasāṃ śaityena saṃstambhaya-
nninduṃ kiñca vimohayanpaśupatiṃ viśvārtimuccāṭayan |
hiṃsatsaṃsṛtiḍambaraṃ tava śive hāsāhvayo māntrikaḥ
śrīkāmākśhi madīyamānasatamovidveśhaṇe ceśhṭatām ||90||

kśhepīyaḥ kśhapayantu kalmaśhabhayānyasmākamalpasmita-
jyotirmaṇḍalacaṅkramāstava śive kāmākśhi rociśhṇavaḥ |
pīḍākarmaṭhakarmagharmasamayavyāpāratāpānala-
śrīpātā navaharśhavarśhaṇasudhāsrotasvinīśīkarāḥ ||91||

śrīkāmākśhi tava smitaindavamahaḥpūre parimphūrjati
prauḍhāṃ vāridhicāturīṃ kalayate bhaktātmanāṃ prātibham |
daurgatyaprasarāstamaḥpaṭalikāsādharmyamābibhrate
sarvaṃ kairavasāhacaryapadavīrītiṃ vidhatte param ||92||

mandārādiśhu manmathārimahiśhi prākāśyarītiṃ nijāṃ
kādācitkatayā viśaṅkya bahuśo vaiśadyamudrāguṇaḥ |
sātatyena tava smite vitanute svairāsanāvāsanām ||93||

indhāne bhavavītihotranivahe karmaughacaṇḍānila-
prauḍhimnā bahulīkṛte nipatitaṃ santāpacintākulam |
mātarmāṃ pariśhiñca kiñcidamalaiḥ pīyūśhavarśhairiva
śrīkāmākśhi tava smitadyutikaṇaiḥ śaiśiryalīlākaraiḥ ||94||

bhāśhāyā rasanāgrakhelanajuśhaḥ śṛṅgāramudrāsakhī-
līlājātarateḥ sukhena niyamasnānāya menātmaje |
śrīkāmākśhi sudhāmayīva śiśirā srotasvinī tāvakī
gāḍhānandataraṅgitā vijayate hāsaprabhācāturī ||95||

santāpaṃ viralīkarotu sakalaṃ kāmākśhi maccetanā
majjantī madhurasmitāmaradhunīkallolajāleśhu te |
nairantaryamupetya manmathamarulloleśhu yeśhu sphuṭaṃ
premenduḥ pratibimbito vitanute kautūhalaṃ dhūrjaṭeḥ ||96||

cetaḥkśhīrapayodhimantharacaladrāgākhyamanthācala-
kśhobhavyāpṛtisambhavāṃ janani te mandasmitaśrīsudhām |
svādaṃsvādamudītakautukarasā netratrayī śāṅkarī
śrīkāmākśhi nirantaraṃ pariṇamatyānandavīcīmayī ||97||

āloke tava pañcasāyakariporuddāmakautūhala-
preṅkhanmārutaghaṭṭanapracalitādānandadugdhāmbudheḥ |
kācidvīcirudañcati pratinavā saṃvitprarohātmikā
tāṃ kāmākśhi kavīśvarāḥ smitamiti vyākurvate sarvadā ||98||

sūktiḥ śīlayate kimadritanaye mandasmitātte muhuḥ
mādhuryāgamasampradāyamathavā sūkternu mandasmitam |
itthaṃ kāmapi gāhate mama manaḥ sandehamārgabhramiṃ
śrīkāmākśhi na pāramārthyasaraṇisphūrtau nidhatte padam ||99||

krīḍālolakṛpāsaroruhamukhīsaudhāṅgaṇebhyaḥ kavi-
śreṇīvākparipāṭikāmṛtajharīsūtīgṛhebhyaḥ śive |
nirvāṇāṅkurasārvabhaumapadavīsiṃhāsanebhyastava
śrīkāmākśhi manoGYamandahasitajyotiśhkaṇebhyo namaḥ ||100||

āryāmeva vibhāvayanmanasi yaḥ pādāravindaṃ puraḥ
paśyannārabhate stutiṃ sa niyataṃ labdhvā kaṭākśhacChavim |
kāmākśhyā mṛdulasmitāṃśulaharījyotsnāvayasyānvitām
ārohatyapavargasaudhavalabhīmānandavīcīmayīm ||101||

|| iti mandasmitaśatakaṃ sampūrṇam ||

|| iti śrī mūkapañcaśatī sampūrṇā ||

||oum tat sat ||

PDF, Full Site (with more options)