Back

mūka pañcha śati 2 - pādāravinda śatakam


mahimnaḥ panthānaṃ madanaparipanthipraṇayini
prabhurnirṇetuṃ te bhavati yatamānoapi katamaḥ |
tathāpi śrīkāñcīvihṛtirasike koapi manaso
vipākastvatpādastutividhiśhu jalpākayati mām ||1||

galagrāhī paurandarapuravanīpallavarucāṃ
dhṛtapāthamyānāmaruṇamahasāmādimaguruḥ |
samindhe bandhūkastabakasahayudhvā diśi diśi
prasarpankāmākśhyāścaraṇakiraṇānāmaruṇimā ||2||

marālīnāṃ yānābhyasanakalanāmūlagurave
daridrāṇāṃ trāṇavyatikarasurodyānatarave |
tamaskāṇḍaprauḍhiprakaṭanatiraskārapaṭave
janoayaṃ kāmākśhyāścaraṇanalināya spṛhayate ||3||

vahantī saindūrīṃ saraṇimavanamrāmarapuRī-
purandhrīsīmante kavikamalabālārkasuśhamā |
trayīsīmantinyāḥ stanataṭanicolāruṇapaṭī
vibhāntī kāmākśhyāḥ padanalinakāntirvijayate ||4||

praṇamrībhūtasya praṇayakalahatrastamanasaḥ
smarārāteścūḍāviyati gṛhamedhī himakaraḥ |
yayoḥ sāndhyāṃ kāntiṃ vahati suśhamābhiścaraṇayoḥ
tayorme kāmākśhyā hṛdayamapatandraṃ viharatām ||5||

yayoḥ pīṭhāyante vibudhamukuṭīnāṃ paṭalikā
yayoḥ saudhāyante svayamudayabhājo bhaṇitayaḥ |
yayoḥ dāsāyante sarasijabhavādyāścaraṇayoḥ
tayorme kāmākśhyā dinamanu varīvartu hṛdayam ||6||

nayantī saṅkocaṃ sarasijarucaṃ dikparisare
sṛjantī lauhityaṃ nakhakiraṇacandrārdhakhacitā |
kavīndrāṇāṃ hṛtkairavavikasanodyogajananī
sphurantī kāmākśhyāḥ caraṇarucisandhyā vijayate ||7||

virāvairmāñjīraiḥ kimapi kathayantīva madhuraṃ
purastādānamre puravijayini smeravadane |
vayasyeva prauḍhā śithilayati yā premakalaha-
prarohaṃ kāmākśhyāḥ caraṇayugalī sā vijayate ||8||

suparvastrīlolālakaparicitaṃ śhaṭpadakulaiḥ
sphurallākśhārāgaṃ taruṇataraṇijyotiraruṇaiḥ |
bhṛtaṃ kāntyambhobhiḥ visṛmaramarandaiḥ sarasijaiḥ
vidhatte kāmākśhyāḥ caraṇayugalaṃ bandhupadavīm ||9||

rajaḥsaṃsargeapi sthitamarajasāmeva hṛdaye
paraṃ raktatvena sthitamapi viraktaikaśaraṇam |
alabhyaṃ mandānāṃ dadhadapi sadā mandagatitāṃ
vidhatte kāmākśhyāḥ caraṇayugamāścaryalaharīm ||10||

jaṭālā mañjīrasphuradaruṇaratnāṃśunikaraiḥ
niśhidantī madhye nakharucijharīgāṅgapayasām |
jagattrāṇaṃ kartuṃ janani mama kāmākśhi niyataṃ
tapaścaryāṃ dhatte tava caraṇapāthojayugalī ||11||

tulākoṭidvandvakkaṇitabhaṇitābhītivacasoḥ
vinamraṃ kāmākśhī visṛmaramahaḥpāṭalitayoḥ |
kśhaṇaṃ vinyāsena kśhapitatamasorme lalitayoḥ
punīyānmūrdhānaṃ puraharapurandhrī caraṇayoḥ ||12||

bhavāni druhyetāṃ bhavanibiḍitebhyo mama muhu-
stamovyāmohebhyastava janani kāmākśhi caraṇau |
yayorlākśhābindusphuraṇadharaṇāddhvarjaṭijaṭā-
kuṭīrā śoṇāṅkaṃ vahati vapureṇāṅkakalikā ||13||

pavitrīkuryurnuḥ padatalabhuvaḥ pāṭalarucaḥ
parāgāste pāpapraśamanadhurīṇāḥ paraśive |
kaṇaṃ labdhuṃ yeśhāṃ nijaśirasi kāmākśhi vivaśā
valanto vyātanvantyahamahamikāṃ mādhavamukhāḥ ||14||

balākāmālābhirnakharucimayībhiḥ parivṛte
vinamrasvarnārīvikacakacakālāmbudakule |
sphurantaḥ kāmākśhi sphuṭadalitabandhūkasuhṛda-
staṭillekhāyante tava caraṇapāthojakiraṇāḥ ||15||

sarāgaḥ sadveśhaḥ prasṛmarasaroje pratidinaṃ
nisargādākrāmanvibudhajanamūrdhānamadhikam |
kathaṅkāraṃ mātaḥ kathaya padapadmastava satāṃ
natānāṃ kāmākśhi prakaṭayati kaivalyasaraṇim ||16||

japālakśhmīśoṇo janitaparamaGYānanalinī-
vikāsavyāsaṅgo viphalitajagajjāḍyagarimā |
manaḥpūrvādriṃ me tilakayatu kāmākśhi tarasā
tamaskāṇḍadrohī tava caraṇapāthojaramaṇaḥ ||17||

namaskurmaḥ preṅkhanmaṇikaṭakanīlotpalamahaḥ-
payodhau riṅkhadbhirnakhakiraṇaphenairdhavalite |
sphuṭaṃ kurvāṇāya prabalacaladaurvānalaśikhā-
vitarkaṃ kāmākśhyāḥ satatamaruṇimne caraṇayoḥ ||18||

śive pāśāyetāmalaghuni tamaḥkūpakuhare
dinādhīśāyetāṃ mama hṛdayapāthojavipine |
nabhomāsāyetāṃ sarasakavitārītisariti
tvadīyau kāmākśhi prasṛtakiraṇau devi caraṇau ||19||

niśhaktaṃ śrutyante nayanamiva sadvṛttaruciraiḥ
samairjuśhṭaṃ śuddhairadharamiva ramyairdvijagaṇaiḥ |
śive vakśhojanmadvitayamiva muktāśritamume
tvadīyaṃ kāmākśhi praṇataśaraṇaṃ naumi caraṇam ||20||

namasyāsaṃsajjannamuciparipanthipraṇayinī-
nisargapreṅkholatkuralakulakālāhiśabale |
nakhacChāyādugdhodadhipayasi te vaidrumarucāṃ
pracāraṃ kāmākśhi pracurayati pādābjasuśhamā ||21||

kadā dūrīkartuṃ kaṭuduritakākolajanitaṃ
mahāntaṃ santāpaṃ madanaparipanthipriyatame |
kśhaṇātte kāmākśhi tribhuvanaparītāpaharaṇe
paṭīyāṃsaṃ lapsye padakamalasevāmṛtarasam ||22||

yayoḥ sāndhyaṃ rociḥ satatamaruṇimne spṛhayate
yayoścāndrī kāntiḥ paripatati dṛśhṭvā nakharucim |
yayoḥ pākodrekaṃ pipaṭhiśhati bhaktyā kisalayaṃ
mradimnaḥ kāmākśhyā manasi caraṇau tau tanumahe ||23||

jagannedaṃ nedaṃ paramiti parityajya yatibhiḥ
kuśāgrīyasvāntaiḥ kuśaladhiśhaṇaiḥ śāstrasaraṇau |
gaveśhyaṃ kāmākśhi dhruvamakṛtakānāṃ girisute
girāmaidamparyaṃ tava caraṇapadmaṃ vijayate ||24||

kṛtasnānaṃ śāstrāmṛtasarasi kāmākśhi nitarāṃ
dadhānaṃ vaiśadyaṃ kalitarasamānandasudhayā |
alaṅkāraṃ bhūmermunijanamanaścinmayamahā-
payodherantassthaṃ tava caraṇaratnaṃ mṛgayate ||25||

manogehe mohodbhavatimirapūrṇe mama muhuḥ
daridrāṇīkurvandinakarasahasrāṇi kiraṇaiḥ |
vidhattāṃ kāmākśhi prasṛmaratamovañcanacaṇaḥ
kśhaṇārdhaṃ sānnidhyaṃ caraṇamaṇidīpo janani te ||26||

kavīnāṃ cetovannakhararucisamparki vibudha-
sravantīsrotovatpaṭumukharitaṃ haṃsakaravaiḥ |
dinārambhaśrīvanniyatamaruṇacChāyasubhagaṃ
madantaḥ kāmākśhyāḥ sphuratu padapaṅkeruhayugam ||27||

sadā kiṃ samparkātprakṛtikaṭhinairnākimukuṭaiḥ
taṭairnīhārādreradhikamaṇunā yogimanasā |
vibhinte saṃmohaṃ śiśirayati bhaktānapi dṛśām
adṛśyaṃ kāmākśhi prakaṭayati te pādayugalam ||28||

pavitrābhyāmamba prakṛtimṛdulābhyāṃ tava śive
padābhyāṃ kāmākśhi prasabhamabhibhūtaiḥ sacakitaiḥ |
pravālairambhojairapi ca vanavāsavratadaśāḥ
sadaivārabhyante paricaritanānādvijagaṇaiḥ ||29||

cirāddṛśyā haṃsaiḥ kathamapi sadā haṃsasulabhaṃ
nirasyantī jāḍyaṃ niyatajaḍamadhyaikaśaraṇam |
adośhavyāsaṅgā satatamapi dośhāptimalinaṃ
payojaṃ kāmākśhyāḥ parihasati pādābjayugalī ||30||

surāṇāmānandaprabalanatayā maṇḍanatayā
nakhendujyotsnābhirvisṛmaratamaḥkhaṇḍanatayā |
payojaśrīdveśhavrataratatayā tvaccaraṇayoḥ
vilāsaḥ kāmākśhi prakaṭayati naiśākaradaśām ||31||

sitimnā kāntīnāṃ nakharajanuśhāṃ pādanalina-
cChavīnāṃ śoṇimnā tava janani kāmākśhi namane |
labhante mandāragrathitanavabandhūkakusuma-
srajāṃ sāmīcīnyaṃ surapurapurandhrīkacabharāḥ ||32||

sphuranmadhye śuddhe nakhakiraṇadugdhābdhipayasāṃ
vahannabjaṃ cakraṃ daramapi ca lekhātmakatayā |
śrito mātsyaṃ rūpaṃ śriyamapi dadhāno nirupamāṃ
tridhāmā kāmākśhyāḥ padanalinanāmā vijayate ||33||

nakhaśrīsannaddhastabakanicitaḥ svaiśca kiraṇaiḥ
piśaṅgaiḥ kāmākśhi prakaṭitalasatpallavaruciḥ |
satāṃ gamyaḥ śaṅke sakalaphaladātā surataruḥ
tvadīyaḥ pādoayaṃ tuhinagirirājanyatanaye ||34||

vaśhaṭkurvanmāñjīrakalakalaiḥ karmalaharī-
havīṃśhi prauddaṇḍaṃ jvalati paramaGYānadahane |
mahīyānkāmākśhi sphuṭamahasi johoti sudhiyāṃ
manovedyāṃ mātastava caraṇayajvā girisute ||35||

mahāmantraṃ kiñcinmaṇikaṭakanādairmṛdu japan
kśhipandikśhu svacChaṃ nakharucimayaṃ bhāsmanarajaḥ |
natānāṃ kāmākśhi prakṛtipaṭuraccāṭya mamatā-
piśācīṃ pādoayaṃ prakaṭayati te māntrikadaśām ||36||

udīte bodhendau tamasi nitarāṃ jagmuśhi daśāṃ
daridrāṃ kāmākśhi prakaṭamanurāgaṃ vidadhatī |
sitenācChādyāṅgaṃ nakharucipaṭenāṅghriyugalī-
purandhrī te mātaḥ svayamabhisaratyeva hṛdayam ||37||

dinārambhaḥ sampannalinavipinānāmabhinavo
vikāso vāsantaḥ sukavipikalokasya niyataḥ |
pradośhaḥ kāmākśhi prakaṭaparamaGYānaśaśina-
ścakāsti tvatpādasmaraṇamahimā śailatanaye ||38||

dhṛtacChāyaṃ nityaṃ sarasiruhamaitrīparicitaṃ
nidhānaṃ dīptīnāṃ nikhilajagatāṃ bodhajanakam |
mumukśhūṇāṃ mārgaprathanapaṭu kāmākśhi padavīṃ
padaṃ te pātaṅgīṃ parikalayate parvatasute ||39||

śanaistīrtvā mohāmbudhimatha samāroḍhumanasaḥ
kramātkaivalyākhyāṃ sukṛtisulabhāṃ saudhavalabhīm |
labhante niḥśreṇīmiva jhaṭiti kāmākśhi caraṇaṃ
puraścaryābhiste puramathanasīmantini janāḥ ||40||

pracaṇḍārtikśhobhapramathanakṛte prātibhasari-
tpravāhaproddaṇḍīkaraṇajaladāya praṇamatām |
pradīpāya prauḍhe bhavatamasi kāmākśhi caraṇa-
prasādaunmukhyāya spṛhayati janoayaṃ janani te ||41||

marudbhiḥ saṃsevyā satatamapi cāñcalyarahitā
sadāruṇyaṃ yāntī pariṇatidaridrāṇasuśhamā |
guṇotkarśhānmāñjīrakakalakalaistarjanapaṭuḥ
pravālaṃ kāmākśhyāḥ parihasati pādābjayugalī ||42||

jagadrakśhādakśhā jalajaruciśikśhāpaṭutarā
samairnamyā ramyā satatamabhigamyā budhajanaiḥ |
dvayī līlālolā śrutiśhu surapālādimukuṭī-
taṭīsīmādhāmā tava janani kāmākśhi padayoḥ ||43||

girāṃ dūrau corau jaḍimatimirāṇāṃ kṛtajaga-
tparitrāṇau śoṇau munihṛdayalīlaikanipuṇau |
nakhaiḥ smerau sārau nigamavacasāṃ khaṇḍitabhava-
grahonmādau pādau tava janani kāmākśhi kalaye ||44||

aviśrāntaṃ paṅkaṃ yadapi kalayanyāvakamayaṃ
nirasyankāmākśhi praṇamanajuśhāṃ paṅkamakhilam |
tulākoṭidvandaṃ dadhadapi ca gacChannatulatāṃ
girāṃ mārgaṃ pādo girivarasute laṅghayati te ||45||

pravālaṃ savrīlaṃ vipinavivare vepayati yā
sphurallīlaṃ bālātapamadhikabālaṃ vadati yā |
ruciṃ sāndhyāṃ vandhyāṃ viracayati yā vardhayatu sā
śivaṃ me kāmākśhyāḥ padanalinapāṭalyalaharī ||46||

kirañjyotsnārītiṃ nakhamukharucā haṃsamanasāṃ
vitanvānaḥ prītiṃ vikacataruṇāmbhoruharuciḥ |
prakāśaḥ śrīpādastava janani kāmākśhi tanute
śaratkālaprauḍhiṃ śaśiśakalacūḍapriyatame ||47||

nakhāṅkūrasmeradyutivimalagaṅgāmbhasi sukhaṃ
kṛtasnānaṃ GYānāmṛtamamalamāsvādya niyatam |
udañcanmañjīrasphuraṇamaṇidīpe mama mano
manoGYe kāmākśhyāścaraṇamaṇiharmye viharatām ||48||

bhavāmbhodhau naukāṃ jaḍimavipine pāvakaśikhā-
mamartyendrādīnāmadhimukuṭamuttaṃsakalikām |
jagattāpe jyotsnāmakṛtakavacaḥpañjarapuṭe
śukastrīṃ kāmākśhyā manasi kalaye pādayugalīm ||49||

paratmaprākāśyapratiphalanacuñcuḥ praṇamatāṃ
manoGYastvatpādo maṇimukuramudrāṃ kalayate |
yadīyāṃ kāmākśhi prakṛtimasṛṇāḥ śodhakadaśāṃ
vidhātuṃ ceśhṭhante balaripuvadhūṭīkacabharāḥ ||50||

aviśrāntaṃ tiśhṭhannakṛtakavacaḥkandarapuṭī-
kuṭīrāntaḥ prauḍhaṃ nakharucisaṭālīṃ prakaṭayan |
pracaṇḍaṃ khaṇḍatvaṃ nayatu mama kāmākśhi tarasā
tamovetaṇḍendraṃ tava caraṇakaṇṭhīravapatiḥ ||51||

purastātkāmākśhi pracurarasamākhaṇḍalapurī-
purandhrīṇāṃ lāsyaṃ tava lalitamālokya śanakaiḥ |
nakhaśrībhiḥ smerā bahu vitanute nūpuraravai-
ścamatkṛtyā śaṅke caraṇayugalī cāṭuracanāḥ ||52||

sarojaṃ nindantī nakhakiraṇakarpūraśiśirā
niśhiktā mārārermukuṭaśaśirekhāhimajalaiḥ |
sphurantī kāmākśhi sphuṭarucimaye pallavacaye
tavādhatte maitrīṃ pathikasudṛśā pādayugalī ||53||

natānāṃ sampatteranavaratamākarśhaṇajapaḥ
prarohatsaṃsāraprasaragarimastambhanajapaḥ |
tvadīyaḥ kāmākśhi smaraharamanomohanajapaḥ
paṭīyānnaḥ pāyātpadanalinamañjīraninadaḥ ||54||

vitanvīthā nāthe mama śirasi kāmākśhi kṛpayā
padāmbhojanyāsaṃ paśuparibṛḍhaprāṇadayite |
pibanto yanmudrāṃ prakaṭamupakampāparisaraṃ
dṛśā nānandyante nalinabhavanārāyaṇamukhāḥ ||55||

praṇāmodyadbṛndāramukuṭamandārakalikā-
vilolallolambaprakaramayadhūmapracurimā |
pradīptaḥ pādābjadyutivitatipāṭalyalaharī-
kṛśānuḥ kāmākśhyā mama dahatu saṃsāravipinam ||56||

valakśhaśrīrṛkśhādhipaśiśusadṛkśhaistava nakhaiḥ
jighṛkśhurdakśhatvaṃ sarasiruhabhikśhutvakaraṇe |
kśhaṇānme kāmākśhi kśhapitabhavasaṅkśhobhagarimā
vacovaicakśhanyaṃ caraṇayugalī pakśhmalayatāt ||57||

samantātkāmākśhi kśhatatimirasantānasubhagān
anantābhirbhābhirdinamanu digantānviracayan |
ahantāyā hantā mama jaḍimadantāvalahariḥ
vibhintāṃ santāpaṃ tava caraṇacintāmaṇirasau ||58||

dadhāno bhāsvattāmamṛtanilayo lohitavapuḥ
vinamrāṇāṃ saumyo gururapi kavitvaṃ ca kalayan |
gatau mando gaṅgādharamahiśhi kāmākśhi bhajatāṃ
tamaḥketurmātastava caraṇapadmo vijayate ||59||

nayantīṃ dāsatvaṃ nalinabhavamukhyānasulabha-
pradānāddīnānāmamaratarudaurbhāgyajananīm |
jagajjanmakśhemakśhayavidhiśhu kāmākśhi padayo-
rdhurīṇāmīśhṭe karastava bhaṇitumāhopuruśhikām ||60||

janoayaṃ santapto janani bhavacaṇḍāṃśukiraṇaiḥ
alabdhavaikaṃ śītaṃ kaṇamapi paraGYānapayasaḥ |
tamomārge pānthastava jhaṭiti kāmākśhi śiśirāṃ
padāmbhojacChāyāṃ paramaśivajāye mṛgayate ||61||

jayatyamba śrīmannakhakiraṇacīnāṃśukamayaṃ
vitānaṃ bibhrāṇe suramukuṭasaṅghaṭṭamasṛṇe |
nijāruṇyakśhaumāstaraṇavati kāmākśhi sulabhā
budhaiḥ saṃvinnārī tava caraṇamāṇikyabhavane ||62||

pratīmaḥ kāmākśhi sphuritataruṇādityakiraṇa-
śriyo mūladravyaṃ tava caraṇamadrīndratanaye |
surendrāśāmāpūrayati yadasau dhvāntamakhilaṃ
dhunīte digbhāgānapi ca mahasā pāṭalayate ||63||

mahābhāśhyavyākhyāpaṭuśayanamāropayati vā
smaravyāpārerśhyāpiśunaniṭilaṃ kārayati vā |
dvirephāṇāmadhyāsayati satataṃ vādhivasatiṃ
praṇamrānkāmākśhyāḥ padanalinamāhātmyagarimā ||64||

vivekāmbhassrotassnapanaparipāṭīśiśirite
samībhūte śāstrasmaraṇahalasaṅkarśhaṇavaśāt |
satāṃ cetaḥkśhetre vapati tava kāmākśhi caraṇo
mahāsaṃvitsasyaprakaravarabījaṃ girisute ||65||

dadhāno mandārastabakaparipāṭīṃ nakharucā
vahandīptāṃ śoṇāṅgulipaṭalacāmpeyakalikām |
aśokollāsaṃ naḥ pracurayatu kāmākśhi caraṇo
vikāsī vāsantaḥ samaya iva te śarvadayite ||66||

nakhāṃśuprācuryaprasṛmaramarālālidhavalaḥ
sphuranmañjīrodyanmarakatamahaśśaivalayutaḥ |
bhavatyāḥ kāmākśhi sphuṭacaraṇapāṭalyakapaṭo
nadaḥ śoṇābhikhyo nagapatitanūje vijayate ||67||

dhunānaṃ paṅkaughaṃ paramasulabhaṃ kaṇṭakakulaiḥ
vikāsavyāsaṅgaṃ vidadhadaparādhīnamaniśam |
nakhendujyotsnābhirviśadaruci kāmākśhi nitarām
asāmānyaṃ manye sarasijamidaṃ te padayugam ||68||

karīndrāya druhyatyalasagatilīlāsu vimalaiḥ
payojairmātsaryaṃ prakaṭayati kāmaṃ kalayate |
padāmbhojadvandvaṃ tava tadapi kāmākśhi hṛdayaṃ
munīnāṃ śāntānāṃ kathamaniśamasmai spṛhayate ||69||

nirastā śoṇimnā caraṇakiraṇānāṃ tava śive
samindhānā sandhyāruciracalarājanyatanaye |
asāmarthyādenaṃ paribhavitumetatsamarucāṃ
sarojānāṃ jāne mukulayati śobhāṃ pratidinam ||70||

upādikśhaddākśhyaṃ tava caraṇanāmā gururasau
marālānāṃ śaṅke masṛṇagatilālityasaraṇau |
ataste nistandraṃ niyatamamunā sakhyapadavīṃ
prapannaṃ pāthojaṃ prati dadhati kāmākśhi kutukam ||71||

dadhānaiḥ saṃsargaṃ prakṛtimalinaiḥ śhaṭpadakulaiḥ
dvijādhīśaślāghāvidhiśhu vidadhadbhirmukulatām |
rajomiśraiḥ padmairniyatamapi kāmākśhi padayoḥ
virodhaste yukto viśhamaśaravairipriyatame ||72||

kavitvaśrīmiśrīkaraṇanipuṇau rakśhaṇacaṇau
vipannānāṃ śrīmannalinamasṛṇau śoṇakiraṇau |
munīndrāṇāmantaḥkaraṇaśaraṇau mandasaraṇau
manoGYau kāmākśhyā duritaharaṇau naumi caraṇau ||73||

parasmātsarvasmādapi ca parayormuktikarayoḥ
nakhaśrībhirjyotsnākalitatulayostāmratalayoḥ |
nilīye kāmākśhyā nigamanutayornākinatayoḥ
nirastapronmīlannalinamadayoreva padayoḥ ||74||

svabhāvādanyonyaṃ kisalayamapīdaṃ tava padaṃ
mradimnā śoṇimnā bhagavati dadhāte sadṛśatām |
vane pūrvasyecChā satatamavane kiṃ tu jagatāṃ
parasyetthaṃ bhedaḥ sphurati hṛdi kāmākśhi sudhiyām ||75||

kathaṃ vācāloapi prakaṭamaṇimañjīraninadaiḥ
sadaivānandārdrānviracayati vācaṃyamajanān |
prakṛtyā te śoṇacChavirapi ca kāmākśhi caraṇo
manīśhānairmalyaṃ kathamiva nṛṇāṃ māṃsalayate ||76||

calattṛśhṇāvīcīparicalanaparyākulatayā
muhurbhrāntastāntaḥ paramaśivavāmākśhi paravān |
titīrśhuḥ kāmākśhi pracuratarakarmāmbudhimamuṃ
kadāhaṃ lapsye te caraṇamaṇisetuṃ girisute ||77||

viśuśhyantyāṃ praGYāsariti duritagrīśhmasamaya-
prabhāveṇa kśhīṇe sati mama manaḥkekini śucā |
tvadīyaḥ kāmākśhi sphuritacaraṇāmbhodamahimā
nabhomāsāṭopaṃ nagapatisute kiṃ na kurute ||78||

vinamrāṇāṃ cetobhavanavalabhīsīmni caraṇa-
pradīpe prākāśyaṃ dadhati tava nirdhūtatamasi |
asīmā kāmākśhi svayamalaghuduśhkarmalaharī
vighūrṇantī śāntiṃ śalabhaparipāṭīva bhajate ||79||

virājantī śuktirnakhakiraṇamuktāmaṇitateḥ
vipatpāthorāśau tarirapi narāṇāṃ praṇamatām |
tvadīyaḥ kāmākśhi dhruvamalaghuvahnirbhavavane
munīnāṃ GYānāgneraraṇirayamaṅghirvijayate ||80||

samastaiḥ saṃsevyaḥ satatamapi kāmākśhi vibudhaiḥ
stuto gandharvastrīsulalitavipañcīkalaravaiḥ |
bhavatyā bhindāno bhavagirikulaṃ jṛmbhitatamo-
baladrohī mātaścaraṇapuruhūto vijayate ||81||

vasantaṃ bhaktānāmapi manasi nityaṃ parilasad-
ghanacChāyāpūrṇaṃ śucimapi nṛṇāṃ tāpaśamanam |
nakhendujyotsnābhiḥ śiśiramapi padmodayakaraṃ
namāmaḥ kāmākśhyāścaraṇamadhikāścaryakaraṇam ||82||

kavīndrāṇāṃ nānābhaṇitiguṇacitrīkṛtavacaḥ-
prapañcavyāpāraprakaṭanakalākauśalanidhiḥ |
adhaḥkurvannabjaṃ sanakabhṛgumukhyairmunijanaiḥ
namasyaḥ kāmākśhyāścaraṇaparameśhṭhī vijayate ||83||

bhavatyāḥ kāmākśhi sphuritapadapaṅkeruhabhuvāṃ
parāgāṇāṃ pūraiḥ parihṛtakalaṅkavyatikaraiḥ |
natānāmāmṛśhṭe hṛdayamukure nirmalaruci
prasanne niśśeśhaṃ pratiphalati viśvaṃ girisute ||84||

tava trastaṃ pādātkisalayamaraṇyāntaramagāt
paraṃ rekhārūpaṃ kamalamamumevāśritamabhūt |
jitānāṃ kāmākśhi dvitayamapi yuktaṃ paribhave
videśe vāso vā śaraṇagamanaṃ vā nijaripoḥ ||85||

gṛhītvā yāthārthyaṃ nigamavacasāṃ deśikakṛpā-
kaṭākśharkajyotiśśamitamamatābandhatamasaḥ |
yatante kāmākśhi pratidivasamantardraḍhayituṃ
tvadīyaṃ pādābjaṃ sukṛtaparipākena sujanāḥ ||86||

jaḍānāmapyamba smaraṇasamaye tavaccaraṇayoḥ
bhramanmanthakśhmābhṛddhumughumitasindhupratibhaṭāḥ |
prasannāḥ kāmākśhi prasabhamadharaspandanakarā
bhavanti svacChandaṃ prakṛtiparipakkā bhaṇitayaḥ ||87||

vahannapyaśrāntaṃ madhuraninadaṃ haṃsakamasau
tamevādhaḥ kartuṃ kimiva yatate keligamane |
bhavasyaivānandaṃ vidadhadapi kāmākśhi caraṇo
bhavatyāstaddrohaṃ bhagavati kimevaṃ vitanute ||88||

yadatyantaṃ tāmyatyalasagativārtāsvapi śive
tadetatkāmākśhi prakṛtimṛdulaṃ te padayugam |
kirīṭaiḥ saṅghaṭṭaṃ kathamiva suraughasya sahate
munīndrāṇāmāste manasi ca kathaṃ sūciniśite ||89||

manoraṅge matke vibudhajanasaṃmodajananī
sarāgavyāsaṅgaṃ sarasamṛdusañcārasubhagā |
manoGYā kāmākśhi prakaṭayatu lāsyaprakaraṇaṃ
raṇanmañjīrā te caraṇayugalīnartakavadhūḥ ||90||

pariśhkurvanmātaḥ paśupatikapardaṃ caraṇarāṭ
parācāṃ hṛtpadmaṃ paramabhaṇitīnāṃ ca makuṭam |
bhavākhye pāthodhau pariharatu kāmākśhi mamatā-
parādhīnatvaṃ me parimuśhitapāthojamahimā ||91||

prasūnaiḥ samparkādamarataruṇīkuntalabhavaiḥ
abhīśhṭānāṃ dānādaniśamapi kāmākśhi namatām |
svasaṅgātkaṅkeliprasavajanakatvena ca śive
tridhā dhatte vārtāṃ surabhiriti pādo girisute ||92||

mahāmohastenavyatikarabhayātpālayati yo
vinikśhiptaṃ svasminnijajanamanoratnamaniśam |
sa rāgasyodrekātsatatamapi kāmākśhi tarasā
kimevaṃ pādoasau kisalayaruciṃ corayati te ||93||

sadā svāduṅkāraṃ viśhayalaharīśālikaṇikāṃ
samāsvādya śrāntaṃ hṛdayaśukapotaṃ janani me |
kṛpājāle phālekśhaṇamahiśhi kāmākśhi rabhasāt
gṛhītvā rundhīthārastava padayugīpañjarapuṭe ||94||

dhunānaṃ kāmākśhi smaraṇalavamātreṇa jaḍima-
jvaraprauḍhiṃ gūḍhasthiti nigamanaikuñjakuhare |
alabhyaṃ sarveśhāṃ katicana labhante sukṛtinaḥ
cirādanviśhyantastava caraṇasiddhauśhadhamidam ||95||

raṇanmañjīrābhyāṃ lalitagamanābhyāṃ sukṛtināṃ
manovāstavyābhyāṃ mathitatimirābhyāṃ nakharucā |
nidheyābhyāṃ patyā nijaśirasi kāmākśhi satataṃ
namaste pādābhyāṃ nalinamṛdulābhyāṃ girisute ||96||

surāge rākendupratinidhimukhe parvatasute
cirāllabhye bhaktyā śamadhanajanānāṃ pariśhadā |
manobhṛṅgo matkaḥ padakamalayugme janani te
prakāmaṃ kāmākśhi tripuraharavāmākśhi ramatām ||97||

śive saṃvidrūpe śaśiśakalacūḍapriyatame
śanairgatyāgatyā jitasuravarebhe girisute |
yatante santaste caraṇanalinālānayugale
sadā baddhaṃ cittapramadakariyūthaṃ dṛḍhataram ||98||

yaśaḥ sūte mātarmadhurakavitāṃ pakśhmalayate
śriyaṃ datte citte kamapi paripākaṃ prathayate |
satāṃ pāśagranthiṃ śithilayati kiṃ kiṃ na kurute
prapanne kāmākśhyāḥ praṇatiparipāṭī caraṇayoḥ ||99||

manīśhāṃ māhendrīṃ kakubhamiva te kāmapi daśāṃ
pradhatte kāmākśhyāścaraṇataruṇādityakiraṇaḥ |
yadīye samparke dhṛtarasamarandā kavayatāṃ
parīpākaṃ dhatte parimalavatī sūktinalinī ||100||

purā mārārātiḥ puramajayadamba stavaśataiḥ
prasannāyāṃ satyāṃ tvayi tuhinaśailendratanaye |
ataste kāmākśhi sphuratu tarasā kālasamaye
samāyāte mātarmama manasi pādābjayugalam ||101||

padadvandvaṃ mandaṃ gatiśhu nivasantaṃ hṛdi satāṃ
girāmante bhrāntaṃ kṛtakarahitānāṃ paribṛḍhe |
janānāmānandaṃ janani janayantaṃ praṇamatāṃ
tvadīyaṃ kāmākśhi pratidinamahaṃ naumi vimalam ||102||

idaṃ yaḥ kāmākśhyāścaraṇanalinastotraśatakaṃ
japennityaṃ bhaktyā nikhilajagadāhlādajanakam |
sa viśveśhāṃ vandyaḥ sakalakavilokaikatilakaḥ
ciraṃ bhuktvā bhogānpariṇamati cidrūpakalayā ||103||


|| iti pādāravindaśatakaṃ sampūrṇam ||

PDF, Full Site (with more options)