Back

mūka pañcha śati 1 - ārya śatakam


kāraṇaparacidrūpā kāñcīpurasīmni kāmapīṭhagatā |
kācana viharati karuṇā kāśmīrastabakakomalāṅgalatā ||1||

kañcana kāñcīnilayaṃ karadhṛtakodaṇḍabāṇasṛṇipāśam |
kaṭhinastanabharanamraṃ kaivalyānandakandamavalambe ||2||

cintitaphalaparipośhaṇacintāmaṇireva kāñcinilayā me |
ciratarasucaritasulabhā cittaṃ śiśirayatu citsukhādhārā ||3||

kuṭilakacaṃ kaṭhinakucaṃ kundasmitakānti kuṅkumacChāyam |
kurute vihṛtiṃ kāñcyāṃ kulaparvatasārvabhaumasarvasvam ||4||

pañcaśaraśāstrabodhanaparamācāryeṇa dṛśhṭipātena |
kāñcīsīmni kumārī kācana mohayati kāmajetāram ||5||

parayā kāñcīpurayā parvataparyāyapīnakucabharayā |
paratantrā vayamanayā paṅkajasabrahmacārilocanayā ||6||

aiśvaryamindumauleraikatmyaprakṛti kāñcimadhyagatam |
aindavakiśoraśekharamaidamparyaṃ cakāsti nigamānām ||7||

śritakampasīmānaṃ śithilitaparamaśivadhairyamahimānam |
kalaye paṭalimānaṃ kañcana kañcukitabhuvanabhūmānam ||8||

ādṛtakāñcīnilayamādyāmārūḍhayauvanāṭopām |
āgamavataṃsakalikāmānandādvaitakandalīṃ vande ||9||

tuṅgābhirāmakucabharaśṛṅgāritamāśrayāmi kāñcigatam |
gaṅgādharaparatantraṃ śṛṅgārādvaitatantrasiddhāntam ||10||

kāñcīratnavibhūśhāṃ kāmapi kandarpasūtikāpāṅgīm |
paramāṃ kalāmupāse paraśivavāmāṅkapīṭhikāsīnām ||11||

kampātīcarāṇāṃ karuṇākorakitadṛśhṭipātānām |
kelīvanaṃ mano me keśhāñcidbhavatu cidvilāsānām ||12||

āmratarumūlavasaterādimapuruśhasya nayanapīyūśham |
ārabdhayauvanotsavamāmnāyarahasyamantaravalambe ||13||

adhikāñci paramayogibhirādimaparapīṭhasīmni dṛśyena |
anubaddhaṃ mama mānasamaruṇimasarvasvasampradāyena ||14||

aṅkitaśaṅkaradehāmaṅkuritorojakaṅkaṇāśleśhaiḥ |
adhikāñci nityataruṇīmadrākśhaṃ kāñcidadbhutāṃ bālām ||15||

madhuradhanuśhā mahīdharajanuśhā nandāmi surabhibāṇajuśhā |
cidvapuśhā kāñcipure kelijuśhā bandhujīvakāntimuśhā ||16||

madhurasmitena ramate māṃsalakucabhāramandagamanena |
madhyekāñci mano me manasijasāmrājyagarvabījena ||17||

dharaṇimayīṃ taraṇimayīṃ pavanamayīṃ gaganadahanahotṛmayīm |
ambumayīmindumayīmambāmanukampamādimāmīkśhe ||18||

līnasthiti munihṛdaye dhyānastimitaṃ tapasyadupakampam |
pīnastanabharamīḍe mīnadhvajatantraparamatātparyam ||19||

śvetā mantharahasite śātā madhye ca vāḍbhanoatītā |
śītā locanapāte sphītā kucasīmni śāśvatī mātā ||20||

purataḥ kadā na karavai puravairivimardapulakitāṅgalatām |
punatīṃ kāñcīdeśaṃ puśhpāyudhavīryasarasaparipāṭīm ||21||

puṇyā kā'pi purandhrī puṅkhitakandarpasampadā vapuśhā |
pulinacarī kampāyāḥ puramathanaṃ pulakaniculitaṃ kurute ||22||

tanimādvaitavalagnaṃ taruṇāruṇasampradāyatanulekham |
taṭasīmani kampāyāstaruṇimasarvasvamādyamadrākśham ||23||

pauśhṭikakarmavipākaṃ pauśhpaśaraṃ savidhasīmni kampāyāḥ |
adrākśhamāttayauvanamabhyudayaṃ kañcidardhaśaśimaulaiḥ ||24||

saṃśritakāñcīdeśe sarasijadaurbhāgyajāgraduttaṃse |
saṃvinmaye vilīye sārasvatapuruśhakārasāmrājye ||25||

moditamadhukaraviśikhaṃ svādimasamudāyasārakodaṇḍam |
ādṛtakāñcīkhelanamādimamāruṇyabhedamākalaye ||26||

urarīkṛtakāñcipurīmupaniśhadaravindakuharamadhudhārām |
unnamrastanakalaśīmutsavalaharīmupāsmahe śambhoḥ ||27||

eṇaśiśudīrghalocanamenaḥparipanthi santataṃ bhajatām |
ekāmranāthajīvitamevampadadūramekamavalambe ||28||

smayamānamukhaṃ kāñcībhayamānaṃ kamapi devatābhedam |
dayamānaṃ vīkśhya muhurvayamānandāmṛtāmbudhau magnāḥ ||29||

kutukajuśhi kāñcideśe kumudataporāśipākaśekharite |
kurute manovihāraṃ kulagiriparibṛḍhakulaikamaṇidīpe ||30||

vīkśhemahi kāñcipure vipulastanakalaśagarimaparavaśitam |
vidrumasahacaradehaṃ vibhramasamavāyasārasannāham ||31||

kuruvindagotragātraṃ kūlacaraṃ kamapi naumi kampāyāḥ |
kūlaṅkaśhakucakumbhaṃ kusumāyudhavīryasārasaṃrambham ||32||

kuḍūmalitakucakiśoraiḥ kurvāṇaiḥ kāñcideśasauhārdam |
kuṅkumaśoṇairnicitaṃ kuśalapathaṃ śambhusukṛtasambhāraiḥ ||33||

aṅkitakacena kenacidandhaṅkaraṇauśhadhena kamalānām |
antaḥpureṇa śambhoralaṅkriyā kā'pi kalpyate kāñcyām ||34||

ūrīkaromi santatamūśhmalaphālena lalitaṃ puṃsā |
upakampamucitakhelanamurvīdharavaṃśasampadunmeśham ||35||

aṅkuritastanakorakamaṅkālaṅkāramekacūtapateḥ |
ālokemahi komalamāgamasaṃlāpasārayāthārthyam ||36||

puñjitakaruṇamudañcitaśiñjitamaṇikāñci kimapi kāñcipure |
mañjaritamṛdulahāsaṃ piñjaratanuruci pinākimūladhanam ||37||

lolahṛdayoasti śambhorlocanayugalena lehyamānāyām |
lalitaparamaśivāyāṃ lāvaṇyāmṛtataraṅgamālāyām ||38||

madhukarasahacaracikurairmadanāgamasamayadīkśhitakaṭākśhaiḥ |
maṇḍitakampātīrairmaṅgalakandairmamāstu sārūpyam ||39||

vadanāravindavakśhovāmāṅkataṭīvaśaṃvadībhūtā |
pūruśhatritaye tredhā purandhrirūpā tvameva kāmākśhi ||40||

bādhākarīṃ bhavābdherādhārādyambujeśhu vicarantīm |
ādhārīkṛtakāñcī bodhāmṛtavīcimeva vimṛśāmaḥ ||41||

kalayāmyantaḥ śaśadharakalayā'ṅkitamaulimamalacidvalayām |
alayāmāgamapīṭhīnilayāṃ valayāṅkasundarīmambām ||42||

śarvādiparamasādhakagurvānītāya kāmapīṭhajuśhe |
sarvākṛtaye śoṇimagarvāyāsmai samarpyate hṛdayam ||43||

samayā sāndhyamayūkhaiḥ samayā buddhayā sadaiva śīlitayā |
umayā kāñcīratayā na mayā labhyate kiṃ nu tādātmyam ||44||

jantostava padapūjanasantośhataraṅgitasya kāmākśhi |
vandho yadi bhavati punaḥ sindhorambhassu bambhramīti śilā ||45||

kuṇḍali kumāri kuṭile caṇḍi carācarasavitri cāmuṇḍe |
guṇini guhāriṇi guhye gurumūrte tvāṃ namāmi kāmākśhi ||46||

abhidākṛtirbhidākṛtiracidākṛtirapi cidākṛtirmātaḥ |
anahantā tvamahantā bhramayasi kāmākśhi śāśvatī viśvam ||47||

śiva śiva paśyanti samaṃ śrīkāmākśhīkaṭākśhitāḥ puruśhāḥ |
vipinaṃ bhavanamamitraṃ mitraṃ lośhṭaṃ ca yuvatibimbośhṭham ||48||

kāmaparipanthikāmini kāmeśvari kāmapīṭhamadhyagate |
kāmadughā bhava kamale kāmakale kāmakoṭi kāmākśhi ||49||

madhyehṛdayaṃ madhyeniṭilaṃ madhyeśiroapi vāstavyām |
caṇḍakaraśakrakārmukacandrasamābhāṃ namāmi kāmākśhīm ||50||

adhikāñci kelilolairakhilāgamayantratantramayaiḥ |
atiśītaṃ mama mānasamasamaśaradrohijīvanopāyaiḥ ||51||

nandati mama hṛdi kācana mandirayantā nirantaraṃ kāñcīm |
induravimaṇḍalakucā binduviyannādapariṇatā taruṇī ||52||

śampālatāsavarṇaṃ sampādayituṃ bhavajvaracikitsām |
limpāmi manasi kiñcana kampātaṭarohi siddhabhaiśhajyam ||53||

anumitakucakāṭhinyāmadhivakśhaḥpīṭhamaṅgajanmaripoḥ |
ānandadāṃ bhaje tāmānaṅgabrahmatatvabodhasirām ||54||

aikśhiśhi pāśāṅkuśadharahastāntaṃ vismayārhavṛttāntam |
adhikāñci nigamavācāṃ siddhāntaṃ śūlapāṇiśuddhāntam ||55||

āhitavilāsabhaṅgīmābrahmastambaśilpakalpanayā |
āśritakāñcīmatulāmādyāṃ visphūrtimādriye vidyām ||56||

mūkoapi jaṭiladurgatiśokoapi smarati yaḥ kśhaṇaṃ bhavatīm |
eko bhavati sa janturlokottarakīrtireva kāmākśhi ||57||

pañcadaśavarṇarūpaṃ kañcana kāñcīvihāradhaureyam |
pañcaśarīyaṃ śambhorvañcanavaidagdhyamūlamavalambe ||58||

pariṇatimatīṃ caturdhā padavīṃ sudhiyāṃ sametya sauśhumnīm |
pañcāśadarṇakalpitamadaśilpāṃ tvāṃ namāmi kāmākśhi ||59||

ādikśhanmama gururāḍādikśhāntākśharātmikāṃ vidyām |
svādiśhṭhacāpadaṇḍāṃ nediśhṭhāmeva kāmapīṭhagatām ||60||

tuśhyāmi harśhitasmaraśāsanayā kāñcipurakṛtāsanayā |
svāsanayā sakalajagadbhāsanayā kalitaśambarāsanayā ||61||

premavatī kampāyāṃ sthemavatī yatimanassu bhūmavatī |
sāmavatī nityagirā somavatī śirasi bhāti haimavatī ||62||

kautukinā kampāyāṃ kausumacāpena kīlitenāntaḥ |
kuladaivatena mahatā kuḍmalamudrāṃ dhunotu naḥpratibhā ||63||

yūnā kenāpi miladdehā svāhāsahāyatilakena |
sahakāramūladeśe saṃvidrūpā kuṭumbinī ramate ||64||

kusumaśaragarvasampatkośagṛhaṃ bhāti kāñcideśagatam |
sthāpitamasminkathamapi gopitamantarmayā manoratnam ||65||

dagdhaśhaḍadhvāraṇyaṃ daradalitakusumbhasambhṛtāruṇyam |
kalaye navatāruṇyaṃ kampātaṭasīmni kimapi kāruṇyam ||66||

adhikāñci vardhamānāmatulāṃ karavāṇi pāraṇāmakśhṇoḥ |
ānandapākabhedāmaruṇimapariṇāmagarvapallavitām ||67||

bāṇasṛṇipāśakārmukapāṇimamuṃ kamapi kāmapīṭhagatam |
eṇadharakoṇacūḍaṃ śoṇimaparipākabhedamākalaye ||68||

kiṃ vā phalati mamānyaurbimbādharacumbimandahāsamukhī |
sambādhakarī tamasāmambā jāgarti manasi kāmākśhī ||69||

mañce sadāśivamaye pariśivamayalalitapauśhpaparyaṅke |
adhicakramadhyamāste kāmākśhī nāma kimapi mama bhāgyam ||70||

rakśhyoasmi kāmapīṭhīlāsikayā ghanakṛpāmburāśikayā |
śrutiyuvatikuntalīmaṇimālikayā tuhinaśailabālikayā ||71||

līye puraharajāye māye tava taruṇapallavacChāye |
caraṇe candrābharaṇe kāñcīśaraṇe natārtisaṃharaṇe ||72||

mūrtimati muktibīje mūrdhni stabakitacakorasāmrājye |
moditakampākūle muhurmuhurmanasi mumudiśhā'smākam ||73||

vedamayīṃ nādamayīṃ bindumayīṃ parapadodyadindumayīm |
mantramayīṃ tantramayīṃ prakṛtimayīṃ naumi viśvavikṛtimayīm ||74||

puramathanapuṇyakoṭī puñjitakavilokasūktirasadhāṭī |
manasi mama kāmakoṭī viharatu karuṇāvipākaparipāṭī ||75||

kuṭilaṃ caṭulaṃ pṛthulaṃ mṛdulaṃ kacanayanajaghanacaraṇeśhu |
avalokitamavalambitamadhikampātaṭamameyamasmābhiḥ ||76||

pratyaṅmukhyā dṛśhṭayā prasādadīpāṅkureṇa kāmākśhyāḥ |
paśyāmi nistulamaho pacelimaṃ kamapi paraśivollāsam ||77||

vidye vidhātṛviśhaye kātyāyani kāli kāmakoṭikale |
bhārati bhairavi bhadre śākini śāmbhavi śive stuve bhavatīm ||78||

mālini maheśacālini kāñcīkhelini vipakśhakālini te |
śūlini vidrumaśālini surajanapālini kapālini namoastu ||79||

deśika iti kiṃ śaṅke tattādṛktava nu taruṇimonmeśhaḥ |
kāmākśhi śūlapāṇeḥ kāmāgamasamayadīkśhāyām ||80||

vetaṇḍakumbhaḍambaravaitaṇḍikakucabharārtamadhyāya |
kuṅkumaruce namasyāṃ śaṅkaranayanāmṛtāya racayāmaḥ ||81||

adhikāñcitamaṇikāñcanakāñcīmadhikāñci kāñcidadrākśham |
avanatajanānukampāmanukampākūlamasmadanukūlām ||82||

paricitakampātīraṃ parvatarājanyasukṛtasannāham |
paragurukṛpayā vīkśhe paramaśivotsaṅgamaṅgalābharaṇam ||83||

dagdhamadanasya śambhoḥ prathīyasīṃ brahmacaryavaidagdhīm |
tava devi taruṇimaśrīcaturimapāko na cakśhame mātaḥ ||84||

madajalatamālapatrā vasanitapatrā karādṛtakhānitrā |
viharati pulindayośhā guñjābhūśhā phaṇīndrakṛtaveśhā ||85||

aṅke śukinī gīte kautukinī parisare ca gāyakinī |
jayasi savidheamba bhairavamaṇḍalinī śravasi śaṅkhakunḍalinī ||86||

praṇatajanatāpavargā kṛtabahusargā sasiṃhasaṃsargā |
kāmākśhi muditabhargā hataripuvargā tvameva sā durgā ||87||

śravaṇacaladvetaṇḍā samaroddaṇḍā dhutāsuraśikhaṇḍā |
devi kalitāntraśhaṇḍā dhṛtanaramuṇḍā tvameva cāmuṇḍā ||88||

urvīdharendrakanye darvībharitena bhaktapūreṇa |
gurvīmakiñcanārti kharvīkuruśhe tvameva kāmākśhi ||89||

tāḍitaripuparipīḍanabhayaharaṇa nipuṇahalamusalā |
kroḍapatibhīśhaṇamukhī krīḍasi jagati tvameva kāmākśhi ||90||

smaramathanavaraṇalolā manmathahelāvilāsamaṇiśālā |
kanakarucicauryaśīlā tvamamba bālā karābjadhṛtamālā ||91||

vimalapaṭī kamalakuṭī pustakarudrākśhaśastahastapuṭī |
kāmākśhi pakśhmalākśhī kalitavipañcī vibhāsi vairiñcī ||92||

kuṅkumarucipiṅgamasṛkpaṅkilamuṇḍālimaṇḍitaṃ mātaḥ |
śrīkāmākśhi tadīyasaṅgamakalāmandībhavatkautukaḥ
jayati tava rūpadheyaṃ japapaṭapustakavarābhayakarābjam ||93||

kanakamaṇikalitabhūśhāṃ kālāyasakalahaśīlakāntikalām |
kāmākśhi śīlaye tvāṃ kapālaśūlābhirāmakarakamalām ||94||

lohitimapuñjamadhye mohitabhuvane mudā nirīkśhante |
vadanaṃ tava kuvayugalaṃ kāñcīsīmāṃ ca keapi kāmākśhi ||95||

jaladhidviguṇitahutabahadiśādineśvarakalāśvineyadalaiḥ |
nalinairmaheśi gacChasi sarvottarakarakamaladalamamalam ||96||

satkṛtadeśikacaraṇāḥ sabījanirbījayoganiśreṇyā |
apavargasaudhavalabhīmārohantyamba keapi tava kṛpayā ||97||

antarapi bahirapi tvaṃ jantutaterantakāntakṛdahante |
cintitasantānavatāṃ santatamapi tantanīśhi mahimānam ||98||

kalamañjulavāganumitagalapañjaragataśukagrahautkaṇṭhyāt |
amba radanāmbaraṃ te bimbaphalaṃ śambarāriṇā nyastam ||99||

jaya jaya jagadamba śive jaya jaya kāmākśhi jaya jayādrisute |
jaya jaya maheśadayite jaya jaya cidgaganakaumudīdhāre ||100||

āryāśatakaṃ bhaktyā paṭhatāmāryākaṭākśheṇa |
nissarati vadanakamalādvāṇī pīyūśhadhoraṇī divyā ||101||

|| iti āryāśatakaṃ sampūrṇam ||

PDF, Full Site (with more options)