Back

lakṣmī nṛsiṃha karāvalamba stōtram

śrīmatpayōnidhinikētana cakrapāṇē bhōgīndrabhōgamaṇirājita puṇyamūrtē |
yōgīśa śāśvata śaraṇya bhavābdhipōta lakṣmīnṛsiṃha mama dēhi karāvalambam || 1 ||

brahmēndrarudramarudarkakirīṭakōṭi saṅghṭṭitāṅghikamalāmalakāntikānta |
lakṣmīlasatkucasarōruharājahaṃsa lakṣmīnṛsiṃha mama dēhi karāvalambam || 2 ||

saṃsāradāvadahanākarabhīkarōru-jvālāvaḻībhiratidagdhatanūruhasya |
tvatpādapadmasarasīruhamāgatasya lakṣmīnṛsiṃha mama dēhi karāvalambam || 3 ||

saṃsārajālapatitatasya jagannivāsa sarvēndriyārtha baḍiśāgra jhaṣōpamasya |
prōtkampita pracuratāluka mastakasya lakṣmīnṛsiṃha mama dēhi karāvalambam || 4 ||

saṃsārakūmapatighramagādhamūlaṃ samprāpya duḥkhaśatasarpasamākulasya |
dīnasya dēva kṛpayā padamāgatasya lakṣmīnṛsiṃha mama dēhi karāvalambam || 5 ||

saṃsārabhīkarakarīndrakarābhighta niṣpīḍyamānavapuṣaḥ sakalārtināśa |
prāṇaprayāṇabhavabhītisamākulasya lakṣmīnṛsiṃha mama dēhi karāvalambam || 6 ||

saṃsārasarpaviṣadigdhamahōgratīvra daṃṣṭrāgrakōṭiparidaṣṭavinaṣṭamūrtēḥ |
nāgārivāhana sudhābdhinivāsa śaurē lakṣmīnṛsiṃha mama dēhi karāvalambam || 7 ||

saṃsāravṛkṣabījamanantakarma-śākhāyutaṃ karaṇapatramanaṅgapuṣpam |
āruhya duḥkhaphalitaḥ cakitaḥ dayāḻō lakṣmīnṛsiṃha mama dēhi karāvalambam || 8 ||

saṃsārasāgaraviśālakarāḻakāḻa nakragrahagrasitanigrahavigrahasya |
vyagrasya rāganicayōrminipīḍitasya lakṣmīnṛsiṃha mama dēhi karāvalambam || 9 ||

saṃsārasāgaranimajjanamuhyamānaṃ dīnaṃ vilōkaya vibhō karuṇānidhē mām |
prahlādakhēdaparihāraparāvatāra lakṣmīnṛsiṃha mama dēhi karāvalambam || 10 ||

saṃsāraghragahanē caratō murārē mārōgrabhīkaramṛgapracurārditasya |
ārtasya matsaranidāghsuduḥkhitasya lakṣmīnṛsiṃha mama dēhi karāvalambam || 11 ||

baddhvā galē yamabhaṭā bahu tarjayanta karṣanti yatra bhavapāśaśatairyutaṃ mām |
ēkākinaṃ paravaśaṃ cakitaṃ dayāḻō lakṣmīnṛsiṃha mama dēhi karāvalambam || 12 ||

lakṣmīpatē kamalanābha surēśa viṣṇō yajJṇēśa yajJṇa madhusūdana viśvarūpa |
brahmaṇya kēśava janārdana vāsudēva lakṣmīnṛsiṃha mama dēhi karāvalambam || 13 ||

ēkēna cakramaparēṇa karēṇa śaṅkha-manyēna sindhutanayāmavalambya tiṣṭhan |
vāmētarēṇa varadābhayapadmacihnaṃ lakṣmīnṛsiṃha mama dēhi karāvalambam || 14 ||

andhasya mē hṛtavivēkamahādhanasya cōrairmahābalibhirindriyanāmadhēyaiḥ |
mōhāndhakārakuharē vinipātitasya lakṣmīnṛsiṃha mama dēhi karāvalambam || 15 ||

prahlādanāradaparāśarapuṇḍarīka-vyāsādibhāgavatapuṅgavahṛnnivāsa |
bhaktānuraktaparipālanapārijāta lakṣmīnṛsiṃha mama dēhi karāvalambam || 16 ||

lakṣmīnṛsiṃhacaraṇābjamadhuvratēna stōtraṃ kṛtaṃ śubhakaraṃ bhuvi śaṅkarēṇa |
yē tatpaṭhanti manujā haribhaktiyuktā-stē yānti tatpadasarōjamakhaṇḍarūpam || 17 ||

PDF, Full Site (with more options)