Back

kētu kavacham

dhyānaṃ
kētuṃ karālavadanaṃ citravarṇaṃ kirīṭinam |
praṇamāmi sadā kētuṃ dhvajākāraṃ grahēśvaram || 1 ||

| atha kētu kavacam |

citravarṇaḥ śiraḥ pātu bhālaṃ dhūmrasamadyutiḥ |
pātu nētrē piṅgalākṣaḥ śrutī mē raktalōcanaḥ || 2 ||

ghāṇaṃ pātu suvarṇābhaścibukaṃ siṃhikāsutaḥ |
pātu kaṇṭhaṃ ca mē kētuḥ skandhau pātu grahādhipaḥ || 3 ||

hastau pātu suraśrēṣṭhaḥ kukṣiṃ pātu mahāgrahaḥ |
siṃhāsanaḥ kaṭiṃ pātu madhyaṃ pātu mahāsuraḥ || 4 ||

ūrū pātu mahāśīrṣō jānunī mē'tikōpanaḥ |
pātu pādau ca mē krūraḥ sarvāṅgaṃ narapiṅgalaḥ || 5 ||

phalaśrutiḥ
ya idaṃ kavacaṃ divyaṃ sarvarōgavināśanam |
sarvaśatruvināśaṃ ca dhāraṇādvijayī bhavēt || 6 ||

|| iti śrībrahmāṇḍapurāṇē kētukavacaṃ sampūrṇam ||

PDF, Full Site (with more options)