Back

kāśī viśvanāthāṣṭakam

gaṅgā taraṅga ramaṇīya jaṭā kalāpaṃ
gaurī nirantara vibhūṣita vāma bhāgaṃ
nārāyaṇa priyamanaṅga madāpahāraṃ
vārāṇasī purapatiṃ bhaja viśvanādhaṃ || 1 ||

vācāmagōcaramanēka guṇa svarūpaṃ
vāgīśa viṣṇu sura sēvita pāda padmaṃ
vāmēṇa vigraha varēna kalatravantaṃ
vārāṇasī purapatiṃ bhaja viśvanādhaṃ || 2 ||

bhūtādipaṃ bhujaga bhūṣaṇa bhūṣitāṅgaṃ
vyāghāñjināṃ baradharaṃ, jaṭilaṃ, trinētraṃ
pāśāṅkuśābhaya varaprada śūlapāṇiṃ
vārāṇasī purapatiṃ bhaja viśvanādhaṃ || 3 ||

sītāṃśu śōbhita kirīṭa virājamānaṃ
bālēkṣaṇātala viśōṣita pañcabāṇaṃ
nāgādhipā racita bāsura karṇa pūraṃ
vārāṇasī purapatiṃ bhaja viśvanādhaṃ || 4 ||

pañcānanaṃ durita matta mataṅgajānāṃ
nāgāntakaṃ dhanuja puṅgava pannāgānāṃ
dāvānalaṃ maraṇa śōka jarāṭavīnāṃ
vārāṇasī purapatiṃ bhaja viśvanādhaṃ || 5 ||

tējōmayaṃ saguṇa nirguṇamadvitīyaṃ
ānanda kandamaparājita mapramēyaṃ
nāgātmakaṃ sakala niṣkaḻamātma rūpaṃ
vārāṇasī purapatiṃ bhaja viśvanādhaṃ || 6 ||

āśāṃ vihāya parihṛtya paraśya nindāṃ
pāpē rathiṃ ca sunivārya manassamādhau
ādhāya hṛt-kamala madhya gataṃ parēśaṃ
vārāṇasī purapatiṃ bhaja viśvanādhaṃ || 7 ||

rāgādhi dōṣa rahitaṃ svajanānurāgaṃ
vairāgya śānti nilayaṃ girijā sahāyaṃ
mādhurya dhairya subhagaṃ garaḻābhirāmaṃ
vārāṇasī purapatiṃ bhaja viśvanādhaṃ || 8 ||

vārāṇasī pura patē sthavanaṃ śivasya
vyākhyātaṃ aṣṭakamidaṃ paṭhatē manuṣya
vidyāṃ śriyaṃ vipula saukhyamananta kīrtiṃ
samprāpya dēva nilayē labhatē ca mōkṣaṃ ||

viśvanādhāṣṭakamidaṃ puṇyaṃ yaḥ paṭhēḥ śiva sannidhau
śivalōkamavāpnōti śivēnasaha mōdatē ||

PDF, Full Site (with more options)