Back

jagannāthāṣṭakam

kadāchi tkāḻindī taṭavipinasaṅgītakaparō
mudā gōpīnārī vadanakamalāsvādamadhupaḥ
ramāśambhubrahmā marapatigaṇēśārchitapadō
jagannāthaḥ svāmī nayanapathagāmī bhavatu mē || 1 ||

bhujē savyē vēṇuṃ śirasi śikhipiñChaṃ kaṭitaṭē
dukūlaṃ nētrāntē sahachara kaṭākṣaṃ vidadhatē
sadā śrīmadbṛndā vanavasatilīlāparichayō
jagannāthaḥ svāmī nayanapathagāmī bhavatu mē || 2 ||

mahāmbhōdhēstīrē kanakaruchirē nīlaśikharē
vasanprāsādānta -ssahajabalabhadrēṇa balinā
subhadrāmadhyastha ssakalasurasēvāvasaradō
jagannāthaḥ svāmī nayanapathagāmī bhavatu mē || 3 ||

kathāpārāvārā ssajalajaladaśrēṇiruchirō
ramāvāṇīsauma ssuradamalapadmōdbhavamukhaiḥ
surēndrai rārādhyaḥ śrutigaṇaśikhāgītacharitō
jagannāthaḥ svāmī nayanapathagāmī bhavatu mē || 4 ||

rathārūḍhō gachCha npathi miḻaṅatabhūdēvapaṭalaiḥ
stutiprādurbhāvaṃ pratipada mupākarṇya sadayaḥ
dayāsindhu rbhānu ssakalajagatā sindhusutayā
jagannāthaḥ svāmī nayanapathagāmī bhavatu mē || 5 ||

parabrahmāpīḍaḥ kuvalayadaḻōtphullanayanō
nivāsī nīlādrau nihitacharaṇōnantaśirasi
rasānandō rādhā sarasavapurāliṅganasukhō
jagannāthaḥ svāmī nayanapathagāmī bhavatu mē || 6 ||

na vai prārthyaṃ rājyaṃ na cha kanakitāṃ bhōgavibhavaṃ
na yāchē2 haṃ ramyāṃ nikhilajanakāmyāṃ varavadhūṃ
sadā kālē kālē pramathapatinā chītacharitō
jagannāthaḥ svāmī nayanapathagāmī bhavatu mē || 7 ||

hara tvaṃ saṃsāraṃ drutatara masāraṃ surapatē
hara tvaṃ pāpānāṃ vitati maparāṃ yādavapatē
ahō dīnānāthaṃ nihita machalaṃ niśchitapadaṃ
jagannāthaḥ svāmī nayanapathagāmī bhavatu mē || 8 ||

iti jagannāthākaṣṭakaṃ

PDF, Full Site (with more options)