Back

hanumān chālīsā


dōhā
śrī guru charaṇa sarōja raja nijamana mukura sudhāri |
varaṇau raghuvara vimalayaśa jō dāyaka phalachāri ||
buddhihīna tanujānikai sumirau pavana kumāra |
bala buddhi vidyā dēhu mōhi harahu kalēśa vikāra ||

dhyānam
gōṣpadīkṛta vārāśiṃ maśakīkṛta rākṣasam |
rāmāyaṇa mahāmālā ratnaṃ vandē-(a)nilātmajam ||
yatra yatra raghunātha kīrtanaṃ tatra tatra kṛtamastakāñjalim |
bhāṣpavāri paripūrṇa lōchanaṃ mārutiṃ namata rākṣasāntakam ||

chaupāī
jaya hanumāna jJṇāna guṇa sāgara |
jaya kapīśa tihu lōka ujāgara || 1 ||

rāmadūta atulita baladhāmā |
añjani putra pavanasuta nāmā || 2 ||

mahāvīra vikrama bajaraṅgī |
kumati nivāra sumati kē saṅgī ||3 ||

kañchana varaṇa virāja suvēśā |
kānana kuṇḍala kuñchita kēśā || 4 ||

hāthavajra au dhvajā virājai |
kānthē mūñja janēvū sājai || 5||

śaṅkara suvana kēsarī nandana |
tēja pratāpa mahājaga vandana || 6 ||

vidyāvāna guṇī ati chātura |
rāma kāja karivē kō ātura || 7 ||

prabhu charitra sunivē kō rasiyā |
rāmalakhana sītā mana basiyā || 8||

sūkṣma rūpadhari siyahi dikhāvā |
vikaṭa rūpadhari laṅka jalāvā || 9 ||

bhīma rūpadhari asura saṃhārē |
rāmachandra kē kāja saṃvārē || 10 ||

lāya sañjīvana lakhana jiyāyē |
śrī raghuvīra haraṣi uralāyē || 11 ||

raghupati kīnhī bahuta baḍāyī |
tuma mama priya bharata sama bhāyī || 12 ||

sahasra vadana tumharō yaśagāvai |
asa kahi śrīpati kaṇṭha lagāvai || 13 ||

sanakādika brahmādi munīśā |
nārada śārada sahita ahīśā || 14 ||

yama kubēra digapāla jahāṃ tē |
kavi kōvida kahi sakē kahāṃ tē || 15 ||

tuma upakāra sugrīvahi kīnhā |
rāma milāya rājapada dīnhā || 16 ||

tumharō mantra vibhīṣaṇa mānā |
laṅkēśvara bhayē saba jaga jānā || 17 ||

yuga sahasra yōjana para bhānū |
līlyō tāhi madhura phala jānū || 18 ||

prabhu mudrikā mēli mukha māhī |
jaladhi lāṅghi gayē acharaja nāhī || 19 ||

durgama kāja jagata kē jētē |
sugama anugraha tumharē tētē || 20 ||

rāma duārē tuma rakhavārē |
hōta na ājJṇā binu paisārē || 21 ||

saba sukha lahai tumhārī śaraṇā |
tuma rakṣaka kāhū kō ḍara nā || 22 ||

āpana tēja samhārō āpai |
tīnōṃ lōka hāṅka tē kāmpai || 23 ||

bhūta piśācha nikaṭa nahi āvai |
mahavīra jaba nāma sunāvai || 24 ||

nāsai rōga harai saba pīrā |
japata nirantara hanumata vīrā || 25 ||

saṅkaṭa sē hanumāna Chuḍāvai |
mana krama vachana dhyāna jō lāvai || 26 ||

saba para rāma tapasvī rājā |
tinakē kāja sakala tuma sājā || 27 ||

aura manōradha jō kōyi lāvai |
tāsu amita jīvana phala pāvai || 28 ||

chārō yuga pratāpa tumhārā |
hai prasiddha jagata ujiyārā || 29 ||

sādhu santa kē tuma rakhavārē |
asura nikandana rāma dulārē || 30 ||

aṣṭhasiddhi nava nidhi kē dātā |
asa vara dīnha jānakī mātā || 31 ||

rāma rasāyana tumhārē pāsā |
sadā rahō raghupati kē dāsā || 32 ||

tumharē bhajana rāmakō pāvai |
janma janma kē dukha bisarāvai || 33 ||

anta kāla raghupati purajāyī |
jahāṃ janma haribhakta kahāyī || 34 ||

aura dēvatā chitta na dharayī |
hanumata sēyi sarva sukha karayī || 35 ||

saṅkaṭa ka(ha)ṭai miṭai saba pīrā |
jō sumirai hanumata bala vīrā || 36 ||

jai jai jai hanumāna gōsāyī |
kṛpā karahu gurudēva kī nāyī || 37 ||

jō śata vāra pāṭha kara kōyī |
Chūṭahi bandi mahā sukha hōyī || 38 ||

jō yaha paḍai hanumāna chālīsā |
hōya siddhi sākhī gaurīśā || 39 ||

tulasīdāsa sadā hari chērā |
kījai nātha hṛdaya maha ḍērā || 40 ||

dōhā
pavana tanaya saṅkaṭa haraṇa - maṅgaḻa mūrati rūp |
rāma lakhana sītā sahita - hṛdaya basahu surabhūp ||
siyāvara rāmachandrakī jaya | pavanasuta hanumānakī jaya | bōlō bhāyī saba santanakī jaya |

PDF, Full Site (with more options)