Back

gāyatrī kavacham


nārada uvāca

svāmin sarvajagannādha saṃśayō'sti mama prabhō
catuṣaṣṭi kaḻābhijJṇa pātakā dyōgavidvara

mucyatē kēna puṇyēna brahmarūpaḥ kathaṃ bhavēt
dēhaśca dēvatārūpō mantra rūpō viśēṣataḥ

karmata cChrōtu micChāmi nyāsaṃ ca vidhipūrvakam
ṛṣi śChandō'dhi daivañca dhyānaṃ ca vidhiva tprabhō

nārāyaṇa uvāca

asytēkaṃ paramaṃ guhyaṃ gāyatrī kavacaṃ tathā
paṭhanā ddhāraṇā nmartya ssarvapāpaiḥ pramucyatē

sarvāṅkāmānavāpnōti dēvī rūpaśca jāyatē
gāyattrī kavacasyāsya brahmaviṣṇumahēśvarāḥ

ṛṣayō ṛgyajussāmātharva cChandāṃsi nārada
brahmarūpā dēvatōktā gāyatrī paramā kaḻā

tadbījaṃ bharga ityēṣā śakti ruktā manīṣibhiḥ
kīlakañca dhiyaḥ prōktaṃ mōkṣārdhē viniyōjanam

caturbhirhṛdayaṃ prōktaṃ tribhi rvarṇai śśira ssmṛtam
caturbhissyācChikhā paścāttribhistu kavacaṃ ssmutam

caturbhi rnētra muddhiṣṭaṃ caturbhissyāttadasrtakam
atha dhyānaṃ pravakṣyāmi sādhakābhīṣṭadāyakam

muktā vidruma hēmanīla dhavaḻa cChāyairmukhai strīkṣaṇaiḥ
yuktāmindu nibaddha ratna makuṭāṃ tatvārdha varṇātmikām |
gāyattrīṃ varadābhayāṃ kuśakaśāśśubhraṃ kapālaṃ gadāṃ
śaṅkhaṃ cakra mathāravinda yugaḻaṃ hastairvahantīṃ bhajē ||

gāyattrī pūrvataḥ pātu sāvitrī pātu dakṣiṇē
brahma sandhyātu mē paścāduttarāyāṃ sarasvatī

pārvatī mē diśaṃ rākṣē tpāvakīṃ jalaśāyinī
yātūdhānīṃ diśaṃ rakṣē dyātudhānabhayaṅkarī

pāvamānīṃ diśaṃ rakṣētpavamāna vilāsinī
diśaṃ raudrīñca mē pātu rudrāṇī rudra rūpiṇī

ūrdhvaṃ brahmāṇī mē rakṣē dadhastā dvaiṣṇavī tathā
ēvaṃ daśa diśō rakṣē tsarvāṅgaṃ bhuvanēśvarī

tatpadaṃ pātu mē pādau jaṅgh mē savituḥpadam
varēṇyaṃ kaṭi dēśētu nābhiṃ bharga stathaivaca

dēvasya mē taddhṛdayaṃ dhīmahīti ca gallayōḥ
dhiyaḥ padaṃ ca mē nētrē yaḥ padaṃ mē lalāṭakam

naḥ padaṃ pātu mē mūrdhni śikhāyāṃ mē pracōdayāt
tatpadaṃ pātu mūrdhānaṃ sakāraḥ pātu phālakam

cakṣuṣītu vikārārṇō tukārastu kapōlayōḥ
nāsāpuṭaṃ vakārārṇō rakārastu mukhē tathā

ṇikāra ūrdhva mōṣṭhantu yakārastvadharōṣṭhakam
āsyamadhyē bhakārārṇō gōkāra ścubukē tathā

dēkāraḥ kaṇṭha dēśētu vakāra sskandha dēśakam
syakārō dakṣiṇaṃ hastaṃ dhīkārō vāma hastakam

makārō hṛdayaṃ rakṣēddhikāra udarē tathā
dhikārō nābhi dēśētu yōkārastu kaṭiṃ tathā

guhyaṃ rakṣatu yōkāra ūrū dvau naḥ padākṣaram
prakārō jānunī rakṣē cChōkārō jaṅgh dēśakam

dakāraṃ gulpha dēśētu yākāraḥ padayugmakam
takāra vyañjanaṃ caiva sarvāṅgē mē sadāvatu

idantu kavacaṃ divyaṃ bādhā śata vināśanam
catuṣṣaṣṭi kaḻā vidyādāyakaṃ mōkṣakārakam

mucyatē sarva pāpēbhyaḥ paraṃ brahmādhigacChati
paṭhanā cChravaṇā dvāpi gō sahasra phalaṃ labhēt

śrī dēvībhāgavatāntargata gāyattrī kavacam sampūrṇaṃ

PDF, Full Site (with more options)