Back

gāyatri aṣṭōttara śata nāmāvaḻi

ōṃ taruṇāditya saṅkāśāyai namaḥ
ōṃ sahasranayanōjjvalāyai namaḥ
ōṃ vicitra mālyābharaṇāyai namaḥ
ōṃ tuhinācala vāsinyai namaḥ
ōṃ varadābhaya hastābjāyai namaḥ
ōṃ rēvātīra nivāsinyai namaḥ
ōṃ praṇityaya viśēṣajJṇāyai namaḥ
ōṃ yantrākṛta virājitāyai namaḥ
ōṃ bhadrapādapriyāyai namaḥ
ōṃ gōvindapadagāminyai namaḥ || 10 ||
ōṃ dēvarṣigaṇa santustyāyai namaḥ
ōṃ vanamālā vibhūṣitāyai namaḥ
ōṃ syandanōttama saṃsthānāyai namaḥ
ōṃ dhīrajīmūta nisvanāyai namaḥ
ōṃ mattamātaṅga gamanāyai namaḥ
ōṃ hiraṇyakamalāsanāyai namaḥ
ōṃ dhījanādhāra niratāyai namaḥ
ōṃ yōginyai namaḥ
ōṃ yōgadhāriṇyai namaḥ
ōṃ naṭanāṭyaika niratāyai namaḥ || 20 ||
ōṃ prāṇavādyakṣarātmikāyai namaḥ
ōṃ chōracārakriyāsaktāyai namaḥ
ōṃ dāridryacChēdakāriṇyai namaḥ
ōṃ yādavēndra kulōdbhūtāyai namaḥ
ōṃ turīyapathagāminyai namaḥ
ōṃ gāyatryai namaḥ
ōṃ gōmatyai namaḥ
ōṃ gaṅgāyai namaḥ
ōṃ gautamyai namaḥ
ōṃ garuḍāsanāyai namaḥ || 30 ||
ōṃ gēyagānapriyāyai namaḥ
ōṃ gauryai namaḥ
ōṃ gōvindapada pūjitāyai namaḥ
ōṃ gandharva nagarākārāyai namaḥ
ōṃ gauravarṇāyai namaḥ
ōṃ gaṇēśvaryai namaḥ
ōṃ guṇāśrayāyai namaḥ
ōṃ guṇavatyai namaḥ
ōṃ gahvaryai namaḥ
ōṃ gaṇapūjitāyai namaḥ || 40 ||
ōṃ guṇatraya samāyuktāyai namaḥ
ōṃ guṇatraya vivarjitāyai namaḥ
ōṃ guhāvāsāyai namaḥ
ōṃ guṇādhārāyai namaḥ
ōṃ guhyāyai namaḥ
ōṃ gandharvarūpiṇyai namaḥ
ōṃ gārgya priyāyai namaḥ
ōṃ gurupadāyai namaḥ
ōṃ guhyaliṅgāṅga dhārinyai namaḥ
ōṃ sāvitryai namaḥ || 50 ||
ōṃ sūryatanayāyai namaḥ
ōṃ suṣumnāḍi bhēdinyai namaḥ
ōṃ suprakāśāyai namaḥ
ōṃ sukhāsīnāyai namaḥ
ōṃ sumatyai namaḥ
ōṃ surapūjitāyai namaḥ
ōṃ suṣupta vyavasthāyai namaḥ
ōṃ sudatyai namaḥ
ōṃ sundaryai namaḥ
ōṃ sāgarāmbarāyai namaḥ || 60 ||
ōṃ sudhāṃśubimbavadanāyai namaḥ
ōṃ sustanyai namaḥ
ōṃ suvilōcanāyai namaḥ
ōṃ sītāyai namaḥ
ōṃ sarvāśrayāyai namaḥ
ōṃ sandhyāyai namaḥ
ōṃ suphalāyai namaḥ
ōṃ sukhadāyinyai namaḥ
ōṃ subhruvē namaḥ
ōṃ suvāsāyai namaḥ || 70 ||
ōṃ suśrōṇyai namaḥ
ōṃ saṃsārārṇavatāriṇyai namaḥ
ōṃ sāmagāna priyāyai namaḥ
ōṃ sādhvyai namaḥ
ōṃ sarvābharaṇapūjitāyai namaḥ
ōṃ vaiṣṇavyai namaḥ
ōṃ vimalākārāyai namaḥ
ōṃ mahēndryai namaḥ
ōṃ mantrarūpiṇyai namaḥ
ōṃ mahālakṣmyai namaḥ || 80 ||
ōṃ mahāsiddhyai namaḥ
ōṃ mahāmāyāyai namaḥ
ōṃ mahēśvaryai namaḥ
ōṃ mōhinyai namaḥ
ōṃ madhusūdana cōditāyai namaḥ
ōṃ mīnākṣyai namaḥ
ōṃ madhurāvāsāyai namaḥ
ōṃ nāgēndra tanayāyai namaḥ
ōṃ umāyai namaḥ
ōṃ trivikrama padākrāntāyai namaḥ || 90 ||
ōṃ trisvargāyai namaḥ
ōṃ trilōcanāyai namaḥ
ōṃ sūryamaṇḍala madhyasthāyai namaḥ
ōṃ chandramaṇḍala saṃsthitāyai namaḥ
ōṃ vahnimaṇḍala madhyasthāyai namaḥ
ōṃ vāyumaṇḍala saṃsthitāyai namaḥ
ōṃ vyōmamaṇḍala madhyasthāyai namaḥ
ōṃ cakriṇyai namaḥ
ōṃ cakra rūpiṇyai namaḥ
ōṃ kālacakra vitānasthāyai namaḥ || 100 ||
ōṃ candramaṇḍala darpaṇāyai namaḥ
ōṃ jyōtsnātapānuliptāṅgyai namaḥ
ōṃ mahāmāruta vījitāyai namaḥ
ōṃ sarvamantrāśrayāyai namaḥ
ōṃ dhēnavē namaḥ
ōṃ pāpaghyai namaḥ
ōṃ paramēśvaryai namaḥ || 108 ||

PDF, Full Site (with more options)