Back

gaṇēśa maṅgaḻāṣṭakam

gajānanāya gāṅgēyasahajāya sadātmanē |
gaurīpriya tanūjāya gaṇēśāyāstu maṅgaḻam || 1 ||

nāgayajJṇōpavīdāya natavighavināśinē |
nandyādi gaṇanāthāya nāyakāyāstu maṅgaḻam || 2 ||

ibhavaktrāya cēndrādi vanditāya cidātmanē |
īśānaprēmapātrāya nāyakāyāstu maṅgaḻam || 3 ||

sumukhāya suśuṇḍāgrāt-kṣiptāmṛtaghṭāya ca |
surabṛnda niṣēvyāya cēṣṭadāyāstu maṅgaḻam || 4 ||

caturbhujāya candrārdhavilasanmastakāya ca |
caraṇāvanatānantatāraṇāyāstu maṅgaḻam || 5 ||

vakratuṇḍāya vaṭavē vanyāya varadāya ca |
virūpākṣa sutāyāstu maṅgaḻam || 6 ||

pramōdamōdarūpāya siddhivijJṇānarūpiṇē |
prakṛṣṭā pāpanāśāya phaladāyāstu maṅgaḻam || 7 ||

maṅgaḻaṃ gaṇanāthāya maṅgaḻaṃ harasūnanē |
maṅgaḻaṃ vigharājāya vighhartrēstu maṅgaḻaṃ || 8 ||

ślōkāṣṭakamidaṃ puṇyaṃ maṅgaḻaprada mādarāt |
paṭhitavyaṃ prayatnēna sarvavighanivṛttayē ||

|| iti śrī gaṇēśa maṅgaḻāṣṭakam ||

PDF, Full Site (with more options)