Back

gaṇēśa mahimnā stōtram

anirvācyaṃ rūpaṃ stavana nikarō yatra gaḻitaḥ tathā vakṣyē stōtraṃ prathama puruṣasyātra mahataḥ |
yatō jātaṃ viśvasthitimapi sadā yatra vilayaḥ sakīdṛggīrvāṇaḥ sunigama nutaḥ śrīgaṇapatiḥ || 1 ||

gakārō hērambaḥ saguṇa iti puṃ nirguṇamayō dvidhāpyēkōjātaḥ prakṛti puruṣō brahma hi gaṇaḥ |
sa cēśaścōtpatti sthiti laya karōyaṃ pramathakō yatōbhūtaṃ bhavyaṃ bhavati patirīśō gaṇapatiḥ || 2 ||

gakāraḥ kaṇṭhōrdhvaṃ gajamukhasamō martyasadṛśō ṇakāraḥ kaṇṭhādhō jaṭhara sadṛśākāra iti ca |
adhōbhāvaḥ kaṭyāṃ caraṇa iti hīśōsya ca tamaḥ vibhātītthaṃ nāma tribhuvana samaṃ bhū rbhuva ssuvaḥ || 3 ||

gaṇādhyakṣō jyēṣṭhaḥ kapila aparō maṅgaḻanidhiḥ dayāḻurhērambō varada iti cintāmaṇi rajaḥ |
varānīśō ḍhuṇḍhirgajavadana nāmā śivasutō mayūrēśō gaurītanaya iti nāmāni paṭhati || 4 ||

mahēśōyaṃ viṣṇuḥ sa kavi ravirinduḥ kamalajaḥ kṣiti stōyaṃ vahniḥ śvasana iti khaṃ tvadrirudadhiḥ |
kujastāraḥ śukrō pururuḍu budhōgucca dhanadō yamaḥ pāśī kāvyaḥ śanirakhila rūpō gaṇapatiḥ ||5 ||

mukhaṃ vahniḥ pādau harirasi vidhāta prajananaṃ ravirnētrē candrō hṛdaya mapi kāmōsya madana |
karau śukraḥ kaṭyāmavanirudaraṃ bhāti daśanaṃ gaṇēśasyāsan vai kratumaya vapu ścaiva sakalam || 6 ||

sitē bhādrē māsē pratiśaradi madhyāhna samayē mṛdō mūrtiṃ kṛtvā gaṇapatitithau ḍhuṇḍhi sadṛśīṃ |
samarcatyutsāhaḥ prabhavati mahān sarvasadanē vilōkyānandastāṃ prabhavati nṛṇāṃ vismaya iti ||7 ||

gaṇēśadēvasya māhātmyamētadyaḥ śrāvayēdvāpi paṭhēcca tasya |
klēśā layaṃ yānti labhēcca śīghaṃ śrīputtra vidyārthi gṛhaṃ ca muktim || 8 ||

|| iti śrī gaṇēśa mahimna stōtram ||

PDF, Full Site (with more options)