Back

gaṇapati gakāra aṣṭōttara śatanāma stōtram

gakārarūpō gambījō gaṇēśō gaṇavanditaḥ |
gaṇanīyō gaṇōgaṇyō gaṇanātīta sadguṇaḥ || 1 ||

gaganādikasṛdgaṅgāsutōgaṅgāsutārcitaḥ |
gaṅgādharaprītikarōgavīśēḍyōgadāpahaḥ || 2 ||

gadādharanutō gadyapadyātmakakavitvadaḥ |
gajāsyō gajalakṣmīvān gajavājirathapradaḥ || 3 ||

gañjānirata śikṣākṛdgaṇitajJṇō gaṇōttamaḥ |
gaṇḍadānāñcitōgantā gaṇḍōpala samākṛtiḥ || 4 ||

gagana vyāpakō gamyō gamānādi vivarjitaḥ |
gaṇḍadōṣaharō gaṇḍa bhramadbhramara kuṇḍalaḥ || 5 ||

gatāgatajJṇō gatidō gatamṛtyurgatōdbhavaḥ |
gandhapriyō gandhavāhō gandhasindhurabṛndagaḥ || 6 ||

gandhādi pūjitō gavyabhōktā gargādi sannutaḥ |
gariṣṭhōgarabhidgarvaharō garaḻibhūṣaṇaḥ || 7 ||

gaviṣṭhōgarjitārāvō gabhīrahṛdayō gadī |
galatkuṣṭhaharō garbhapradō garbhārbharakṣakaḥ || 8 ||

garbhādhārō garbhavāsi śiśujJṇāna pradāyakaḥ |
garutmattulyajavanō garuḍadhvajavanditaḥ || 9 ||

gayēḍitō gayāśrāddhaphaladaśca gayākṛtiḥ |
gadādharāvatārīca gandharvanagarārcitaḥ || 10 ||

gandharvagānasantuṣṭō garuḍāgrajavanditaḥ |
gaṇarātra samārādhyō garhaṇastuti sāmyadhīḥ || 11 ||

gartābhanābhirgavyūtiḥ dīrghtuṇḍō gabhastimān |
garhitācāra dūraśca garuḍōpalabhūṣitaḥ || 12 ||

gajāri vikramō gandhamūṣavājī gataśramaḥ |
gavēṣaṇīyō gamanō gahanastha munistutaḥ || 13 ||

gavayacChidgaṇḍakabhidgahvarāpathavāraṇaḥ |
gajadantāyudhō garjadripughō gajakarṇikaḥ || 14 ||

gajacarmāmayacChēttā gaṇādhyakṣōgaṇārcitaḥ |
gaṇikānartanaprītōgacChan gandhaphalī priyaḥ || 15 ||

gandhakādi rasādhīśō gaṇakānandadāyakaḥ |
garabhādijanurhartā gaṇḍakīgāhanōtsukaḥ || 16 ||

gaṇḍūṣīkṛtavārāśiḥ garimālaghmādidaḥ |
gavākṣavatsaudhavāsīgarbhitō garbhiṇīnutaḥ || 17 ||

gandhamādanaśailābhō gaṇḍabhēruṇḍavikramaḥ |
gaditō gadgadārāva saṃstutō gahvarīpatiḥ || 18 ||

gajēśāya garīyasē gadyēḍyōgatabhīrgaditāgamaḥ |
garhaṇīya guṇābhāvō gaṅgādika śucipradaḥ || 19 ||

gaṇanātīta vidyāśrī balāyuṣyādidāyakaḥ |
ēvaṃ śrīgaṇanāthasya nāmnāmaṣṭōttaraṃ śatam || 20 ||

paṭhanācChravaṇāt puṃsāṃ śrēyaḥ prēmapradāyakam |
pūjāntē yaḥ paṭhēnnityaṃ prītassan tasyavigharāṭ || 21 ||

yaṃ yaṃ kāmayatē kāmaṃ taṃ taṃ śīghaṃ prayacChati |
dūrvayābhyarcayan dēvamēkaviṃśativāsarān || 22 ||

ēkaviṃśativāraṃ yō nityaṃ stōtraṃ paṭhēdyadi |
tasya prasannō vighēśassarvān kāmān prayacChati || 23 ||

|| iti śrī gaṇapati gakāra aṣṭōttara śatanāmastōtram ||

PDF, Full Site (with more options)