Back

dvādaśa jyōtirliṅga stōtram

laghu stōtram
saurāṣṭrē sōmanādhañca śrīśailē mallikārjunam |
ujjayinyāṃ mahākālaṃ ōṅkārētvamāmalēśvaram ||
parlyāṃ vaidyanādhañca ḍhākinyāṃ bhīma śaṅkaram |
sētubandhētu rāmēśaṃ nāgēśaṃ dārukāvanē ||
vāraṇāśyāntu viśvēśaṃ trayambakaṃ gautamītaṭē |
himālayētu kēdāraṃ ghuṣṇēśantu viśālakē ||

ētāni jyōtirliṅgāni sāyaṃ prātaḥ paṭhēnnaraḥ |
sapta janma kṛtaṃ pāpaṃ smaraṇēna vinaśyati ||

sampūrṇa stōtram
saurāṣṭradēśē viśadē'tiramyē jyōtirmayaṃ chandrakaḻāvataṃsam |
bhaktapradānāya kṛpāvatīrṇaṃ taṃ sōmanāthaṃ śaraṇaṃ prapadyē || 1 ||

śrīśailaśṛṅgē vividhaprasaṅgē śēṣādriśṛṅgē'pi sadā vasantam |
tamarjunaṃ mallikapūrvamēnaṃ namāmi saṃsārasamudrasētum || 2 ||

avantikāyāṃ vihitāvatāraṃ muktipradānāya cha sajjanānām |
akālamṛtyōḥ parirakṣaṇārthaṃ vandē mahākālamahāsurēśam || 3 ||

kāvērikānarmadayōḥ pavitrē samāgamē sajjanatāraṇāya |
sadaiva māndhātṛpurē vasantaṃ ōṅkāramīśaṃ śivamēkamīḍē || 4 ||

pūrvōttarē prajvalikānidhānē sadā vasaṃ taṃ girijāsamētam |
surāsurārādhitapādapadmaṃ śrīvaidyanāthaṃ tamahaṃ namāmi || 5 ||

yaṃ ḍākiniśākinikāsamājē niṣēvyamāṇaṃ piśitāśanaiścha |
sadaiva bhīmādipadaprasiddhaṃ taṃ śaṅkaraṃ bhaktahitaṃ namāmi || 6 ||

śrītāmraparṇījalarāśiyōgē nibadhya sētuṃ viśikhairasaṅkhyaiḥ |
śrīrāmachandrēṇa samarpitaṃ taṃ rāmēśvarākhyaṃ niyataṃ namāmi || 7 ||

yāmyē sadaṅgē nagarē'tiramyē vibhūṣitāṅgaṃ vividhaiścha bhōgaiḥ |
sadbhaktimuktipradamīśamēkaṃ śrīnāganāthaṃ śaraṇaṃ prapadyē || 8 ||

sānandamānandavanē vasantaṃ ānandakandaṃ hatapāpabṛndam |
vārāṇasīnāthamanāthanāthaṃ śrīviśvanāthaṃ śaraṇaṃ prapadyē || 9 ||

sahyādriśīrṣē vimalē vasantaṃ gōdāvaritīrapavitradēśē |
yaddarśanāt pātakaṃ pāśu nāśaṃ prayāti taṃ tryambakamīśamīḍē || 10 ||

mahādripārśvē cha taṭē ramantaṃ sampūjyamānaṃ satataṃ munīndraiḥ |
surāsurairyakṣa mahōragāḍhyaiḥ kēdāramīśaṃ śivamēkamīḍē || 11 ||

ilāpurē ramyaviśālakē'smin samullasantaṃ cha jagadvarēṇyam |
vandē mahōdāratarasvabhāvaṃ ghuṣṇēśvarākhyaṃ śaraṇaṃ prapadyē || 12 ||

jyōtirmayadvādaśaliṅgakānāṃ śivātmanāṃ prōktamidaṃ kramēṇa |
stōtraṃ paṭhitvā manujō'tibhaktyā phalaṃ tadālōkya nijaṃ bhajēchcha ||

PDF, Full Site (with more options)