Back

dēvī mahātmyam kīlaka stōtram

asya śrī kīlaka stōtra mahā mantrasya | śiva ṛṣiḥ | anuṣṭup Chandaḥ | mahāsarasvatī dēvatā | mantrōdita dēvyō bījaṃ | navārṇō mantraśakti|śrī sapta śatī mantra statvaṃ srī jagadambā prītyarthē saptaśatī pāṭhāṅgatvaēna japē viniyōgaḥ |

ōṃ namaścaṇḍikāyai
mārkaṇḍēya uvāca

ōṃ viśuddha jJṇānadēhāya trivēdī divyacakṣuṣē |
śrēyaḥ prāpti nimittāya namaḥ sōmārtha dhāriṇē ||1||

sarvamēta dvijānīyānmantrāṇāpi kīlakaṃ |
sō'pi kṣēmamavāpnōti satataṃ jāpya tatparaḥ ||2||

siddhyantuccāṭanādīni karmāṇi sakalānyapi |
ētēna stuvatāṃ dēvīṃ stōtravṛndēna bhaktitaḥ ||3||

na mantrō nauṣadhaṃ tasya na kiñci dapi vidhyatē |
vinā jāpyam na siddhyēttu sarva muccāṭanādikam ||4||

samagrāṇyapi sētsyanti lōkaśajJṇkā mimāṃ haraḥ |
kṛtvā nimantrayāmāsa sarva mēva midaṃ śubham ||5||

stōtraṃvai caṇḍikāyāstu tacca guhyaṃ cakāra saḥ |
samāpnōti sapuṇyēna tāṃ yathāvannimantraṇāṃ ||6||

sōpi'kṣēma mavāpnōti sarva mēva na saṃśayaḥ |
kṛṣṇāyāṃ vā caturdaśyāṃ aṣṭamyāṃ vā samāhitaḥ||6||

dadāti pratigṛhṇāti nānya thaiṣā prasīdati |
itthaṃ rūpēṇa kīlēna mahādēvēna kīlitam| ||8||

yō niṣkīlāṃ vidhāyaināṃ caṇḍīṃ japati nitya śaḥ |
sa siddhaḥ sa gaṇaḥ sō'tha gandharvō jāyatē dhruvam ||9||

na caivā pāṭavaṃ tasya bhayaṃ kvāpi na jāyatē |
nāpa mṛtyu vaśaṃ yāti mṛtēca mōkṣamāpnuyāt||10||

jJṇātvāprārabhya kurvīta hyakurvāṇō vinaśyati |
tatō jJṇātvaiva sampūrnaṃ idaṃ prārabhyatē budhaiḥ ||11||

saubhāgyādica yatkiñcid dṛśyatē lalanājanē |
tatsarvaṃ tatprasādēna tēna japyamidaṃ śubhaṃ ||12||

śanaistu japyamānē'smin stōtrē sampattiruccakaiḥ|
bhavatyēva samagrāpi tataḥ prārabhyamēvatat ||13||

aiśvaryaṃ tatprasādēna saubhāgyārōgyamēvacaḥ |
śatruhāniḥ parō mōkṣaḥ stūyatē sāna kiṃ janai ||14||

caṇdikāṃ hṛdayēnāpi yaḥ smarēt satataṃ naraḥ |
hṛdyaṃ kāmamavāpnōti hṛdi dēvī sadā vasēt ||15||

agratō'muṃ mahādēva kṛtaṃ kīlakavāraṇam |
niṣkīlañca tathā kṛtvā paṭhitavyaṃ samāhitaiḥ ||16||

|| iti śrī bhagavatī kīlaka stōtraṃ samāptaṃ ||

PDF, Full Site (with more options)