Back

dēvī mahātmyam durgā saptaśati panchamō'dhyāyaḥ

dēvyā dūta saṃvādō nāma pañcamō dhyāyaḥ ||

asya śrī uttaracaritrasya rudra ṛṣiḥ | śrī mahāsarasvatī dēvatā | anuṣṭupChandhaḥ |bhīmā śaktiḥ | bhrāmarī bījaṃ | sūryastatvaṃ | sāmavēdaḥ | svarūpaṃ | śrī mahāsarasvatiprītyarthē | uttaracaritrapāṭhē viniyōgaḥ ||

dhyānaṃ
ghṇṭāśūlahalāni śaṅkha musalē cakraṃ dhanuḥ sāyakaṃ
hastābjairdhadatīṃ ghnāntavilasacChītāṃśutulyaprabhāṃ
gaurī dēha samudbhavāṃ trijagatāṃ ādhārabhūtāṃ mahā
pūrvāmatra sarasvatī manubhajē śumbhādidaityārdinīṃ||

||ṛṣiruvāca|| || 1 ||

purā śumbhaniśumbhābhyāmasurābhyāṃ śachīpatēḥ
trailōkyaṃ yajJṇya bhāgāśca hṛtā madabalāśrayāt ||2||

tāvēva sūryatām tadvadadhikāraṃ tathaindavaṃ
koubēramatha yāmyaṃ chakrāntē varuṇasya ca
tāvēva pavanarddhi'ṃ ca cakraturvahni karmaca
tatō dēvā vinirdhūtā bhraṣṭarājyāḥ parājitāḥ ||3||

hṛtādhikārāstridaśāstābhyāṃ sarvē nirākṛtā|
mahāsurābhyāṃ tāṃ dēvīṃ saṃsmarantyaparājitāṃ ||4||

tayāsmākaṃ varō dattō yadhāpatsu smṛtākhilāḥ|
bhavatāṃ nāśayiṣyāmi tatkṣaṇātparamāpadaḥ ||5||

itikṛtvā matiṃ dēvā himavantaṃ nagēśvaraṃ|
jagmustatra tatō dēvīṃ viṣṇumāyāṃ pratuṣṭuvuḥ ||6||

dēvā ūcuḥ

namō dēvyai mahādēvyai śivāyai satataṃ namaḥ|
namaḥ prakṛtyai bhadrāyai niyatāḥ praṇatāḥ smatāṃ ||6||

roudrāya namō nityāyai gouryai dhātryai namō namaḥ
jyōtsnāyai cēndurūpiṇyai sukhāyai satataṃ namaḥ ||8||

kaḻyāṇyai praṇatā vṛddhyai siddhyai kurmō namō namaḥ|
nairṛtyai bhūbhṛtāṃ lakṣmai śarvāṇyai tē namō namaḥ ||9||

durgāyai durgapārāyai sārāyai sarvakāriṇyai
khyātyai tathaiva kṛṣṇāyai dhūmrāyai satataṃ namaḥ ||10||

atisaumyatiroudrāyai natāstasyai namō namaḥ
namō jagatpratiṣṭhāyai dēvyai kṛtyai namō namaḥ ||11||

yādēvī sarvabhūtēṣū viṣṇumāyēti śabdhitā|
namastasyai, namastasyai,namastasyai namōnamaḥ ||12

yādēvī sarvabhūtēṣū cētanētyabhidhīyatē|
namastasyai, namastasyai,namastasyai namōnamaḥ ||13||

yādēvī sarvabhūtēṣū buddhirūpēṇa saṃsthitā|
namastasyai, namastasyai,namastasyai namōnamaḥ ||14||

yādēvī sarvabhūtēṣū nidrārūpēṇa saṃsthitā|
namastasyai, namastasyai,namastasyai namōnamaḥ ||15||

yādēvī sarvabhūtēṣū kṣudhārūpēṇa saṃsthitā
namastasyai, namastasyai,namastasyai namōnamaḥ ||16||

yādēvī sarvabhūtēṣū Chāyārūpēṇa saṃsthitā
namastasyai, namastasyai,namastasyai namōnamaḥ ||17||

yādēvī sarvabhūtēṣū śaktirūpēṇa saṃsthitā
namastasyai, namastasyai,namastasyai namōnamaḥ ||18||

yādēvī sarvabhūtēṣū tṛṣṇārūpēṇa saṃsthitā
namastasyai, namastasyai,namastasyai namōnamaḥ ||19||

yādēvī sarvabhūtēṣū kṣāntirūpēṇa saṃsthitā
namastasyai, namastasyai,namastasyai namōnamaḥ ||20||

yādēvī sarvabhūtēṣū jātirūpēṇa saṃsthitā
namastasyai, namastasyai,namastasyai namōnamaḥ ||21||

yādēvī sarvabhūtēṣū lajjārūpēṇa saṃsthitā
namastasyai, namastasyai,namastasyai namōnamaḥ ||22||

yādēvī sarvabhūtēṣū śāntirūpēṇa saṃsthitā
namastasyai, namastasyai,namastasyai namōnamaḥ ||23||

yādēvī sarvabhūtēṣū śraddhārūpēṇa saṃsthitā
namastasyai, namastasyai,namastasyai namōnamaḥ ||24||

yādēvī sarvabhūtēṣū kāntirūpēṇa saṃsthitā
namastasyai, namastasyai,namastasyai namōnamaḥ ||25||

yādēvī sarvabhūtēṣū lakṣmīrūpēṇa saṃsthitā
namastasyai, namastasyai,namastasyai namōnamaḥ ||26||

yādēvī sarvabhūtēṣū vṛttirūpēṇa saṃsthitā
namastasyai, namastasyai,namastasyai namōnamaḥ ||27||

yādēvī sarvabhūtēṣū smṛtirūpēṇa saṃsthitā
namastasyai, namastasyai,namastasyai namōnamaḥ ||28||

yādēvī sarvabhūtēṣū dayārūpēṇa saṃsthitā
namastasyai, namastasyai,namastasyai namōnamaḥ ||29||

yādēvī sarvabhūtēṣū tuṣṭirūpēṇa saṃsthitā
namastasyai, namastasyai,namastasyai namōnamaḥ ||30||

yādēvī sarvabhūtēṣū mātṛrūpēṇa saṃsthitā
namastasyai, namastasyai,namastasyai namōnamaḥ ||31||

yādēvī sarvabhūtēṣū bhrāntirūpēṇa saṃsthitā
namastasyai, namastasyai,namastasyai namōnamaḥ ||32||

indriyāṇāmadhiṣṭhātrī bhūtānāṃ cākhilēṣu yā|
bhūtēṣu satataṃ tasyai vyāpti dēvyai namō namaḥ ||33||

citirūpēṇa yā kṛtsnamēta dvyāpya sthitā jagat
namastasyai, namastasyai,namastasyai namōnamaḥ ||34||

stutāsuraiḥ pūrvamabhīṣṭa saṃśrayāttathā
surēndrēṇa dinēṣusēvitā|
karōtusā naḥ śubhahēturīśvarī
śubhāni bhadrāṇya bhihantu cāpadaḥ ||35||

yā sāmprataṃ cōddhatadaityatāpitai
rasmābhirīśācasurairnamaśyatē|
yāca smatā tat^kṣaṇa mēva hanti naḥ
sarvā padōbhaktivinamramūrtibhiḥ ||36||

ṛṣiruvāca||

ēvaṃ stavābhi yuktānāṃ dēvānāṃ tatra pārvatī|
snātumabhyāyayau tōyē jāhnavyā nṛpanandana ||37||

sābravīttān surān subhrūrbhavadbhiḥ stūyatē'tra kā
śarīrakōśataścāsyāḥ samudbhūtā' bravīcChivā ||38||

stōtraṃ mamaitatkriyatē śumbhadaitya nirākṛtaiḥ
dēvaiḥ samētaiḥ samarē niśumbhēna parājitaiḥ ||39||

śarīrakōśādyattasyāḥ pārvatyā niḥsṛtāmbikā|
kauśikīti samastēṣu tatō lōkēṣu gīyatē ||40||

tasyāṃvinirgatāyāṃ tu kṛṣṇābhūtsāpi pārvatī|
kāḻikēti samākhyātā himācalakṛtāśrayā ||41||

tatō'mbikāṃ paraṃ rūpaṃ bibhrāṇāṃ sumanōharaṃ |
dadarśa caṇdō muṇdaśca bhṛtyau śumbhaniśumbhayōḥ ||42||

tābhyāṃ śumbhāya cākhyātā sātīva sumanōharā|
kāpyāstē strī mahārāja bhāsa yantī himācalam ||43||

naiva tādṛk kvacidrūpaṃ dṛṣṭaṃ kēnaciduttamam|
jJṇāyatāṃ kāpyasau dēvī gṛhyatāṃ cāsurēśvara ||44||

strī ratna maticārvañjgī dyōtayantīdiśastviṣā|
sātutiṣṭati daityēndra tāṃ bhavān draṣṭu marhati ||45||

yāni ratnāni maṇayō gajāśvādīni vai prabhō|
trai lōkyētu samastāni sāmprataṃ bhāntitē gṛhē ||46||

airāvataḥ samānītō gajaratnaṃ punardarāt|
pārijāta taruścāyaṃ tathaivōccaiḥ śravā hayaḥ ||47||

vimānaṃ haṃsasaṃyuktamētattiṣṭhati tē'ṅgaṇē|
ratnabhūta mihānītaṃ yadāsīdvēdhasō'dbhutaṃ ||48||

nidhirēṣa mahā padmaḥ samānītō dhanēśvarāt|
kiñjalkinīṃ dadau cābdhirmālāmamlānapajkajāṃ ||49||

Chatraṃ tēvāruṇaṃ gēhē kāñcanasrāvi tiṣṭhati|
tathāyaṃ syandanavarō yaḥ purāsītprajāpatēḥ ||50||

mṛtyōrutkrāntidā nāma śaktirīśa tvayā hṛtā|
pāśaḥ salila rājasya bhrātustava parigrahē ||51||

niśumbhasyābdhijātāśca samastā ratna jātayaḥ|
vahniścāpi dadau tubhya magniśaucē ca vāsasī ||52||

ēvaṃ daityēndra ratnāni samastānyāhṛtāni tē
strrī ratna mēṣā kalyāṇī tvayā kasmānna gṛhyatē ||53||

ṛṣiruvāca|

niśamyēti vacaḥ śumbhaḥ sa tadā caṇḍamuṇḍayōḥ|
prēṣayāmāsa sugrīvaṃ dūtaṃ dēvyā mahāsuraṃ ||54||

iti cēti ca vaktavyā sā gatvā vacanānmama|
yathā cābhyēti samprītyā tathā kāryaṃ tvayā lagh ||55||

satatra gatvā yatrāstē śailōddōśē'tiśōbhanē|
sādēvī tāṃ tataḥ prāha ślakṣṇaṃ madhurayā girā ||56||

dūta uvāca||

dēvi daityēśvaraḥ śumbhastrelōkyē paramēśvaraḥ|
dūtō'haṃ prēṣi tastēna tvatsakāśamihāgataḥ ||57||

avyāhatājJṇaḥ sarvāsu yaḥ sadā dēvayōniṣu|
nirjitākhila daityāriḥ sa yadāha śṛṇuṣva tat ||58||

mamatrailōkya makhilaṃ mamadēvā vaśānugāḥ|
yajJṇabhāgānahaṃ sarvānupāśnāmi pṛthak pṛthak ||59||

trailōkyēvararatnāni mama vaśyānyaśēṣataḥ|
tathaiva gajaratnaṃ ca hṛtaṃ dēvēndravāhanaṃ ||60||

kṣīrōdamathanōdbhūta maśvaratnaṃ mamāmaraiḥ|
uccaiḥśravasasañjJṇaṃ tatpraṇipatya samarpitaṃ ||61||

yānicānyāni dēvēṣu gandharvēṣūragēṣu ca |
ratnabhūtāni bhūtāni tāni mayyēva śōbhanē ||62||

strī ratnabhūtāṃ tāṃ dēvīṃ lōkē manyā mahē vayaṃ|
sā tvamasmānupāgacCha yatō ratnabhujō vayaṃ ||63||

māṃvā mamānujaṃ vāpi niśumbhamuruvikramam|
bhajatvaṃ cañcalāpājgi ratna bhūtāsi vai yataḥ ||64||

paramaiśvarya matulaṃ prāpsyasē matparigrahāt|
ētadbhudthyā samālōcya matparigrahatāṃ vraja ||65||

ṛṣiruvāca||

ityuktā sā tadā dēvī gambhīrāntaḥsmitā jagau|
durgā bhagavatī bhadrā yayēdaṃ dhāryatē jagat ||66||

dēvyuvāca||

satya muktaṃ tvayā nātra mithyākiñcittvayōditam|
trailōkyādhipatiḥ śumbhō niśumbhaścāpi tādṛśaḥ ||67||

kiṃ tvatra yatpratijJṇātaṃ mithyā tatkriyatē katham|
śrūyatāmalpabhuddhitvāt tpratijJṇā yā kṛtā purā ||68||

yōmām jayati sajgrāmē yō mē darpaṃ vyapōhati|
yōmē pratibalō lōkē sa mē bhartā bhaviṣyati ||69||

tadāgacChatu śumbhō'tra niśumbhō vā mahāsuraḥ|
māṃ jitvā kiṃ cirēṇātra pāṇiṅgṛhṇātumēlagh ||70||

dūta uvāca||

avaliptāsi maivaṃ tvaṃ dēvi brūhi mamāgrataḥ|
trailōkyēkaḥ pumāṃstiṣṭēd agrē śumbhaniśumbhayōḥ ||71||

anyēṣāmapi daityānāṃ sarvē dēvā na vai yudhi|
kiṃ tiṣṭhanti summukhē dēvi punaḥ strī tvamēkikā ||72||

indrādyāḥ sakalā dēvāstasthuryēṣāṃ na saṃyugē|
śumbhādīnāṃ kathaṃ tēṣāṃ strī prayāsyasi sammukham ||73||

sātvaṃ gacCha mayaivōktā pārśvaṃ śumbhaniśumbhayōḥ|
kēśākarṣaṇa nirdhūta gauravā mā gamiṣyasi||74||

dēvyuvāca|

ēvamētad balī śumbhō niśumbhaścātivīryavān|
kiṃ karōmi pratijJṇā mē yadanālōcitāpurā ||75||

satvaṃ gacCha mayōktaṃ tē yadētattsarva mādṛtaḥ|
tadācakṣvā surēndrāya sa ca yuktaṃ karōtu yat ||76||

|| iti śrī mārkaṇḍēya purāṇē sāvarnikē manvantarē dēvi mahatmyē dēvyā dūta saṃvādō nāma pañcamō dhyāyaḥ samāptaṃ ||

āhuti
klīṃ jayantī sāṅgāyai sāyudhāyai saśaktikāyai saparivārāyai savāhanāyai dhūmrākṣyai viṣṇumāyādi chaturviṃśad dēvatābhyō mahāhutiṃ samarpayāmi namaḥ svāhā ||

PDF, Full Site (with more options)