Back

dēvī mahātmyam durgā saptaśati tṛtīyō'dhyāyaḥ

mahiṣāsuravadhō nāma tṛtīyō'dhyāyaḥ ||

dhyānaṃ
ōṃ udyadbhānusahasrakāntiṃ aruṇakṣaumāṃ śirōmālikāṃ
raktālipta payōdharāṃ japavaṭīṃ vidyāmabhītiṃ varaṃ |
hastābjairdhadhatīṃ trinētravaktrāravindaśriyaṃ
dēvīṃ baddhahimāṃśuratnamakuṭāṃ vandē'ravindasthitām ||

ṛṣiruvāca ||1||

nihanyamānaṃ tatsainyaṃ avalōkya mahāsuraḥ|
sēnānīścikṣuraḥ kōpād dhyayau yōddhumathāmbikām ||2||

sa dēvīṃ śaravarṣēṇa vavarṣa samarē'suraḥ|
yathā mērugirēḥśṛṅgaṃ tōyavarṣēṇa tōyadaḥ ||3||

tasya Chitvā tatō dēvī līlayaiva śarōtkarān|
jaghna turagānbāṇairyantāraṃ caiva vājinām ||4||

cicChēda ca dhanuḥsadhyō dhvajaṃ cātisamucChṛtam|
vivyādha caiva gātrēṣu cinnadhanvānamāśugaiḥ ||5||

sacChinnadhanvā virathō hatāśvō hatasārathiḥ|
abhyadhāvata tāṃ dēvīṃ khaḍgacarmadharō'suraḥ ||6||

siṃhamāhatya khaḍgēna tīkṣṇadhārēṇa mūrdhani|
ājaghna bhujē savyē dēvīṃ avyativēgavān ||6||

tasyāḥ khaḍgō bhujaṃ prāpya paphāla nṛpanandana|
tatō jagrāha śūlaṃ sa kōpād aruṇalōcanaḥ ||8||

cikṣēpa ca tatastattu bhadrakāḻyāṃ mahāsuraḥ|
jājvalyamānaṃ tējōbhī ravibimbamivāmbarāt ||9||

dṛṣṭvā tadāpatacChūlaṃ dēvī śūlamamuñcata|
tacChūlaṃśatadhā tēna nītaṃ śūlaṃ sa ca mahāsuraḥ ||10||

hatē tasminmahāvīryē mahiṣasya camūpatau|
ājagāma gajārūḍaḥ ścāmarastridaśārdanaḥ ||11||

sō'pi śaktiṃmumōcātha dēvyāstāṃ ambikā drutam|
huṅkārābhihatāṃ bhūmau pātayāmāsaniṣprabhām ||12||

bhagnāṃ śaktiṃ nipatitāṃ dṛṣṭvā krōdhasamanvitaḥ
cikṣēpa cāmaraḥ śūlaṃ bāṇaistadapi sācChinat ||13||

tataḥ siṃhaḥsamutpatya gajakuntarē mbhāntarēsthitaḥ|
bāhuyuddhēna yuyudhē tēnōccaistridaśāriṇā ||14||

yudhyamānou tatastou tu tasmānnāgānmahīṃ gatou
yuyudhātē'tisaṃrabdhau prahārai atidāruṇaiḥ ||15||

tatō vēgāt khamutpatya nipatya ca mṛgāriṇā|
karaprahārēṇa śiraścāmarasya pṛthak kṛtam ||16||

udagraśca raṇē dēvyā śilāvṛkṣādibhirhataḥ|
danta muṣṭitalaiścaiva karāḻaśca nipātitaḥ ||17||

dēvī kṛddhā gadāpātaiḥ ścūrṇayāmāsa cōddhatam|
bhāṣkalaṃ bhindipālēna bāṇaistāmraṃ tathāndhakam ||18||

ugrāsyamugravīryaṃ ca tathaiva ca mahāhanum
trinētrā ca triśūlēna jaghna paramēśvarī ||19||

biḍālasyāsinā kāyāt pātayāmāsa vai śiraḥ|
durdharaṃ durmukhaṃ cōbhau śarairninyē yamakṣayam ||20||

ēvaṃ saṅkṣīyamāṇē tu svasainyē mahiṣāsuraḥ|
māhiṣēṇa svarūpēṇa trāsayāmāsatān gaṇān ||21||

kāṃścittuṇḍaprahārēṇa khurakṣēpaistathāparān|
lāṅgūlatāḍitāṃścānyān śṛṅgābhyāṃ ca vidāritā ||22||

vēgēna kāṃśchidaparānnādēna bhramaṇēna cha|
niḥ śvāsapavanēnānyān pātayāmāsa bhūtalē||23||

nipātya pramathānīkamabhyadhāvata sō'suraḥ
siṃhaṃ hantuṃ mahādēvyāḥ kōpaṃ cakrē tatō'mbhikā ||24||

sō'pi kōpānmahāvīryaḥ khurakṣuṇṇamahītalaḥ|
śṛṅgābhyāṃ parvatānuccāṃścikṣēpa ca nanāda ca ||25||

vēga bhramaṇa vikṣuṇṇā mahī tasya vyaśīryata|
lāṅgūlēnāhataścābdhiḥ plāvayāmāsa sarvataḥ ||26||

dhutaśṛṅgvibhinnāśca khaṇḍaṃ khaṇḍaṃ yayurghnāḥ|
śvāsānilāstāḥ śataśō nipēturnabhasō'calāḥ ||27||

itikrōdhasamādhmātamāpatantaṃ mahāsuram|
dṛṣṭvā sā caṇḍikā kōpaṃ tadvadhāya tadā'karōt ||28||

sā kṣitpvā tasya vaipāśaṃ taṃ babandha mahāsuram|
tatyājamāhiṣaṃ rūpaṃ sō'pi baddhō mahāmṛdhē ||29||

tataḥ siṃhō'bhavatsadhyō yāvattasyāmbikā śiraḥ|
Chinatti tāvat puruṣaḥ khaḍgapāṇi radṛśyata ||30||

tata ēvāśu puruṣaṃ dēvī cicChēda sāyakaiḥ|
taṃ khaḍgacarmaṇā sārdhaṃ tataḥ sō' bhūnmahā gajaḥ ||31||

karēṇa ca mahāsiṃhaṃ taṃ cakarṣa jagarjaca |
karṣatastu karaṃ dēvī khaḍgēna nirakṛntata ||32||

tatō mahāsurō bhūyō māhiṣaṃ vapurāsthitaḥ|
tathaiva kṣōbhayāmāsa trailōkyaṃ sacarācaram ||33||

tataḥ kruddhā jaganmātā caṇḍikā pāna muttamam|
papau punaḥ punaścaiva jahāsāruṇalōcanā ||34||

nanarda cāsuraḥ sō'pi balavīryamadōddhataḥ|
viṣāṇābhyāṃ ca cikṣēpa caṇḍikāṃ pratibhūdharān||35||

sā ca tā nprahitāṃ stēna cūrṇayantī śarōtkaraiḥ|
uvāca taṃ madōddhūtamukharāgākulākṣaram ||36||

dēvyu^^uvāca||

garja garja kṣaṇaṃ mūḍha madhu yāvatpibāmyaham|
mayātvayi hatē'traiva garjiṣyantyāśu dēvatāḥ ||37||

ṛṣiruvāca||

ēvamuktvā samutpatya sārūḍhā taṃ mahāsuram|
pādēnā kramya kaṇṭhē ca śūlēnaina matāḍayat ||38||

tataḥ sō'pi padākrāntastayā nijamukhāttataḥ|
ardha niṣkrānta ēvāsīddēvyā vīryēṇa saṃvṛtaḥ ||40||

ardha niṣkrānta ēvāsau yudhyamānō mahāsuraḥ |
tayā mahāsinā dēvyā śiraśChittvā nipātitaḥ ||41||

tatō hāhākṛtaṃ sarvaṃ daityasainyaṃ nanāśa tat|
praharṣaṃ ca paraṃ jagmuḥ sakalā dēvatāgaṇāḥ ||42||

tuṣṭu vustāṃ surā dēvīṃ sahadivyairmaharṣibhiḥ|
jagurgundharvapatayō nanṛtuścāpsarōgaṇāḥ ||43||

|| iti śrī mārkaṇḍēya purāṇē sāvarnikē manvantarē dēvi mahatmyē mahiṣāsuravadhō nāma tṛtīyō'dhyāyaṃ samāptaṃ ||

āhuti
hrīṃ jayantī sāṅgāyai sāyudhāyai saśaktikāyai saparivārāyai savāhanāyai śrī mahālakṣmyai lakṣmī bījādiṣṭāyai mahāhutiṃ samarpayāmi namaḥ svāhā ||

PDF, Full Site (with more options)