Back

dēvī mahātmyam durgā saptaśati prathamō'dhyāyaḥ

|| dēvī māhātmyam ||
|| śrīdurgāyai namaḥ ||
|| atha śrīdurgāsaptaśatī ||
|| madhukaiṭabhavadhō nāma prathamō'dhyāyaḥ ||

asya śrī pradhama caritrasya brahmā ṛṣiḥ | mahākāḻī dēvatā | gāyatrī Chandaḥ | nandā śaktiḥ | rakta dantikā bījam | agnistatvam | ṛgvēdaḥ svarūpaṃ | śrī mahākāḻī prītyardhē pradhama caritra japē viniyōgaḥ |

dhyānaṃ
khaḍgaṃ cakra gadēṣucāpa parigh śūlaṃ bhuśuṇḍīṃ śiraḥ
śaṃṅkhaṃ sandadhatīṃ karaistrinayanāṃ sarvāṃṅgabhūṣāvṛtām |
yāṃ hantuṃ madhukaibhau jalajabhūstuṣṭāva suptē harau
nīlāśmadyuti māsyapādadaśakāṃ sēvē mahākāḻikāṃ||

ōṃ namaścaṇḍikāyai
ōṃ aiṃ mārkaṇḍēya uvāca||1||

sāvarṇiḥ sūryatanayō yōmanuḥ kathyatē'ṣṭamaḥ|
niśāmaya tadutpattiṃ vistarādgadatō mama ||2||

mahāmāyānubhāvēna yathā manvantarādhipaḥ
sa babhūva mahābhāgaḥ sāvarṇistanayō ravēḥ ||3||

svārōciṣē'ntarē pūrvaṃ caitravaṃśasamudbhavaḥ|
surathō nāma rājā'bhūt samastē kṣitimaṇḍalē ||4||

tasya pālayataḥ samyak prajāḥ putrānivaurasān|
babhūvuḥ śatravō bhūpāḥ kōlāvidhvaṃsinastadā ||5||

tasya tairabhavadyuddhaṃ atiprabaladaṇḍinaḥ|
nyūnairapi sa tairyuddhē kōlāvidhvaṃsibhirjitaḥ ||6||

tataḥ svapuramāyātō nijadēśādhipō'bhavat|
ākrāntaḥ sa mahābhāgastaistadā prabalāribhiḥ ||7||

amātyairbalibhirduṣṭai rdurbalasya durātmabhiḥ|
kōśō balaṃ cāpahṛtaṃ tatrāpi svapurē tataḥ ||8||

tatō mṛgayāvyājēna hṛtasvāmyaḥ sa bhūpatiḥ|
ēkākī hayamāruhya jagāma gahanaṃ vanam ||9||

satatrāśramamadrākṣī ddvijavaryasya mēdhasaḥ|
praśāntaśvāpadākīrṇa muniśiṣyōpaśōbhitam ||10||

tasthau kañcitsa kālaṃ ca muninā tēna satkṛtaḥ|
itaścētaśca vicaraṃstasmin munivarāśramē||11||

sō'cintayattadā tatra mamatvākṛṣṭachētanaḥ| ||12||

matpūrvaiḥ pālitaṃ pūrvaṃ mayāhīnaṃ puraṃ hi tat
madbhṛtyaistairasadvṛttaiḥ rdharmataḥ pālyatē na vā ||13||

na jānē sa pradhānō mē śūra hastīsadāmadaḥ
mama vairivaśaṃ yātaḥ kānbhōgānupalapsyatē ||14||

yē mamānugatā nityaṃ prasādadhanabhōjanaiḥ
anuvṛttiṃ dhruvaṃ tē'dya kurvantyanyamahībhṛtāṃ ||15||

asamyagvyayaśīlaistaiḥ kurvadbhiḥ satataṃ vyayaṃ
sañchitaḥ sō'tiduḥkhēna kṣayaṃ kōśō gamiṣyati ||16||

ētaccānyacca satataṃ cintayāmāsa pārthivaḥ
tatra viprāśramābhyāśē vaiśyamēkaṃ dadarśa saḥ ||17||

sa pṛṣṭastēna kastvaṃ bhō hētuśca āgamanē'tra kaḥ
saśōka iva kasmātvaṃ durmanā iva lakṣyasē| ||18||

ityākarṇya vacastasya bhūpatēḥ praṇāyōditam
pratyuvāca sa taṃ vaiśyaḥ praśrayāvanatō nṛpam||19||

vaiśya uvāca ||20||

samādhirnāma vaiśyō'hamutpannō dhanināṃ kulē
putradārairnirastaśca dhanalōbhād asādhubhiḥ||21||

vihīnaśca dhanaidāraiḥ putrairādāya mē dhanam|
vanamabhyāgatō duḥkhī nirastaścāptabandhubhiḥ||22||

sō'haṃ na vēdmi putrāṇāṃ kuśalākuśalātmikām|
pravṛttiṃ svajanānāṃ ca dārāṇāṃ cātra saṃsthitaḥ||23||

kiṃ nu tēṣāṃ gṛhē kṣēmaṃ akṣēmaṃ kiṃnu sāmprataṃ
kathaṃ tēkiṃnusadvṛttā durvṛttā kiṃnumēsutāḥ||24||

rājōvāca||25||

yairnirastō bhavāṃllubdhaiḥ putradārādibhirdhanaiḥ||26||

tēṣu kiṃ bhavataḥ snēha manubadhnāti mānasam||27||

vaiśya uvāca ||28||

ēvamētadyathā prāha bhavānasmadgataṃ vacaḥ
kiṃ karōmi na badhnāti mama niṣṭuratāṃ manaḥ||29||

aiḥ santyajya pitṛsnēhaṃ dhana lubdhairnirākṛtaḥ
patiḥsvajanahārdaṃ ca hārditēṣvēva mē manaḥ| ||30||

kimētannābhijānāmi jānannapi mahāmatē
yatprēma pravaṇaṃ cittaṃ viguṇēṣvapi bandhuṣu||31||

tēṣāṃ kṛtē mē niḥśvāsō daurmanasyaṃ cajāyatē||32||

arōmi kiṃ yanna manastēṣvaprītiṣu niṣṭhuram ||33||

mākaṇḍēya uvāca ||34||

tatastau sahitau vipra taṃmuniṃ samupasthitau||35||

samādhirnāma vaiśyō'sau sa ca pārdhiva sattamaḥ||36||

kṛtvā tu tau yathānyāyyaṃ yathārhaṃ tēna saṃvidam|
upaviṣṭau kathāḥ kāścit^^ccakraturvaiśyapārdhivau||37||

rājō^^uvāca ||38||

bhagavṃstvāmahaṃ praṣṭumicChāmyēkaṃ vadasvatat ||39||

duḥkhāya yanmē manasaḥ svacittāyattatāṃ vinā||40||

maānatō'pi yathājJṇasya kimētanmunisattamaḥ ||41||

ayaṃ ca ikṛtaḥ putraiḥ dārairbhṛtyaistathōjghtaḥ
svajanēna ca santyaktaḥ stēṣu hārdī tathāpyati ||42||

ēva mēṣa tathāhaṃ ca dvāvaptyantaduḥkhitau|
dṛṣṭadōṣē'pi viṣayē mamatvākṛṣṭamānasau ||43||

tatkēnaitanmahābhāga yanmōho jJṇāninōrapi
mamāsya ca bhavatyēṣā vivēkāndhasya mūḍhatā ||44||

ṛṣiruvāca||45||

jJṇāna masti samastasya jantōrvṣaya gōcarē|
viṣayaśca mahābhāga yānti caivaṃ pṛthakpṛthak||46||

kēciddivā tathā rātrau prāṇinaḥ stulyadṛṣṭayaḥ ||47||

jJṇāninō manujāḥ satyaṃ kiṃ tu tē na hi kēvalam|
yatō hi jJṇāninaḥ sarvē paśupakṣimṛgādayaḥ||48||

jJṇānaṃ ca tanmanuṣyāṇāṃ yattēṣāṃ mṛgapakṣiṇāṃ
manuṣyāṇāṃ ca yattēṣāṃ tulyamanyattathōbhayōḥ||49||

jJṇānē'pi sati paśyaitān patagāñChābacañcuṣu|
kaṇamōkṣādṛtān mōhātpīḍyamānānapi kṣudhā||50||

mānuṣā manujavyāgha sābhilāṣāḥ sutān prati
lōbhāt pratyupakārāya nanvētān kiṃ na paśyasi||51||

tathāpi mamatāvartē mōhagartē nipātitāḥ
mahāmāyā prabhāvēṇa saṃsārasthitikāriṇā||52||

tannātra vismayaḥ kāryō yōganidrā jagatpatēḥ|
mahāmāyā harēścaiṣā tayā sammōhyatē jagat||53||

jṅānināmapi cētāṃsi dēvī bhagavatī hi sā
balādākRṣyamōhāya mahāmāyā prayacChati ||54||

tayā visṛjyatē viśvaṃ jagadētaccarācaram |
saiṣā prasannā varadā nṛṇāṃ bhavati muktayē ||55||

sā vidyā paramā muktērhētubhūtā sanātanī
saṃsārabandhahētuśca saiva sarvēśvarēśvarī||56||

rājōvāca||57||

bhagavan kāhi sā dēvī māmāyēti yāṃ bhavān |
bravīti kthamutpannā sā karmāsyāśca kiṃ dvija||58||

yatprabhāvā ca sā dēvī yatsvarūpā yadudbhavā|
tatsarvaṃ śrōtumicChāmi tvattō brahmavidāṃ vara||59||

ṛṣiruvāca ||60||

nityaiva sā jaganmūrtistayā sarvamidaṃ tatam||61||

tathāpi tatsamutpattirbahudhā śrūyatāṃ mamaḥ||62||

dēvānāṃ kāryasiddhyarthaṃ āvirbhavati sā yadā|
utpannēti tadā lōkē sā nityāpyabhidhīyatē ||63||

yōganidrāṃ yadā viṣṇurjagatyēkārṇavīkṛtē|
āstīrya śēṣamabhajat kalpāntē bhagavān prabhuḥ||64||

tadā dvāvasurau ghrau vikhyātau madhukaiṭabhau|
viṣṇukarṇamalōdbhūtau hantuṃ brahmāṇamudyatau||65||

sa nābhi kamalē viṣṇōḥ sthitō brahmā prajāpatiḥ
dṛṣṭvā tāvasurau cōgrau prasuptaṃ ca janārdanam||66||

tuṣṭāva yōganidrāṃ tāmēkāgrahṛdayaḥ sthitaḥ
vibōdhanārdhāya harērharinētrakṛtālayām ||67||

viśvēśvarīṃ jagaddhātrīṃ sthitisaṃhārakāriṇīm|
nidrāṃ bhagavatīṃ viṣṇōratulāṃ tējasaḥ prabhuḥ ||68||

brahmōvāca ||69||

tvaṃ svāhā tvaṃ svadhā tvaṃhi vaṣaṭkāraḥ svarātmikā|
sudhā tvamakṣarē nityē tridhā mātrātmikā sthitā||70||

ardhamātrā sthitā nityā yānuccāryāviśēṣataḥ
tvamēva sā tvaṃ sāvitrī tvaṃ dēva jananī parā ||71||

tvayaitaddhāryatē viśvaṃ tvayaitat sṛjyatē jagat|
tvayaitat pālyatē dēvi tvamatsyantē ca sarvadā||72||

visṛṣṭau sṛṣṭirūpātvaṃ sthiti rūpā ca pālanē|
tathā saṃhṛtirūpāntē jagatō'sya jaganmayē ||73||

mahāvidyā mahāmāyā mahāmēdhā mahāsmṛtiḥ|
mahāmōhā ca bhavatī mahādēvī mahāsurī ||74||

prakṛtistvaṃ ca sarvasya guṇatraya vibhāvinī|
kāḻarātrirmahārātrirmōharātriśca dāruṇā||75||

tvaṃ śrīstvamīśvarī tvaṃ hrīstvaṃ buddhirbhōdhalakṣaṇā|
lajjāpuṣṭistathā tuṣṭistvaṃ śāntiḥ kṣānti rēva ca||76||

khaḍginī śūlinī ghrā gadinī cakriṇī tathā|
śaṅkhiṇī cāpinī bāṇābhuśuṇḍīparighyudhā||77||

saumyā saumyatarāśēṣasaumyēbhyastvatisundarī
parāparāṇāṃ paramā tvamēva paramēśvarī||78||

yacca kiñcitkvacidvastu sadasadvākhilātmikē|
tasya sarvasya yā śaktiḥ sā tvaṃ kiṃ stūyasēmayā||79||

yayā tvayā jagat sraṣṭā jagatpātātti yō jagat|
sō'pi nidrāvaśaṃ nītaḥ kastvāṃ stōtumihēśvaraḥ||80||

viṣṇuḥ śarīragrahaṇaṃ ahamīśāna ēva ca
kāritāstē yatō'tastvāṃ kaḥ stōtuṃ śaktimān bhavēt||81||

sā tvamitthaṃ prabhāvaiḥ svairudārairdēvi saṃstutā|
mōhayaitau durādharṣāvasurau madhukaiṭabhau ||82||

prabōdhaṃ ca jagatsvāmī nīyatāmacyutā lagh ||83||
bōdhaśca kriyatāmasya hantumētau mahāsurau ||83||

ṛṣiruvāca ||84||

ēvaṃ stutā tadā dēvī tāmasī tatra vēdhasā
viṣṇōḥ prabhōdhanārdhāya nihantuṃ madhukaiṭabhau ||85||

nētrāsyanāsikābāhuhṛdayēbhyastathōrasaḥ|
nirgamya darśanē tasthau brahmaṇō avyaktajanmanaḥ ||86||

uttasthau ca jagannāthaḥ stayā muktō janārdanaḥ|
ēkārṇavē ahiśayanāttataḥ sa dadṛśē ca tau ||87||

madhukaiṭabhau durātmānā vativīryaparākramau
krōdharaktēkṣaṇāvattuṃ brahmaṇāṃ janitōdyamau ||88||

samutthāya tatastābhyāṃ yuyudhē bhagavān hariḥ
pañcavarṣasahastrāṇi bāhupraharaṇō vibhuḥ ||89||

tāvapyatibalōnmattau mahāmāyāvimōhitau ||90||

uktavantau varō'smattō vriyatāmiti kēśavam ||91||

śrī bhagavānuvāca ||92||

bhavētāmadya mē tuṣṭau mama vadhyāvubhāvapi ||93||

kimanyēna varēṇātra ētāvṛddi vṛtaṃ mama ||94||

ṛṣiruvāca ||95||

vañcitābhyāmiti tadā sarvamāpōmayaṃ jagat|
vilōkya tābhyāṃ gaditō bhagavān kamalēkṣaṇaḥ ||96||

āvāṃ jahi na yatrōrvī salilēna pariplutā| ||97||

ṛṣiruvāca ||98||

tathētyuktvā bhagavatā śaṅkhacakragadābhṛtā|
kṛtvā cakrēṇa vai Chinnē jaghnē śirasī tayōḥ ||99||

ēvamēṣā samutpannā brahmaṇā saṃstutā svayam|
prabhāvamasyā dēvyāstu bhūyaḥ śṛṇu vadāmi tē ||100||

|| jaya jaya śrī svasti śrīmārkaṇḍēyapurāṇē sāvarṇikē manvantarē dēvīmahātmyē madhukaiṭabhavadhō nāma pradhamō'dhyāyaḥ ||

āhuti

ōṃ ēṃ sāṅgāyai sāyudhāyai saśaktikāyai saparivārāyai savāhanāyai ēṃ bījādhiṣṭāyai mahā kāḻikāyai mahā ahutiṃ samarpayāmi namaḥ svāhā ||

PDF, Full Site (with more options)