Back

dēvī mahātmyam durgā saptaśati trayōdaśō'dhyāyaḥ

surathavaiśyayōrvarapradānaṃ nāma trayōdaśō'dhyāyaḥ ||

dhyānaṃ
ōṃ bālārka maṇḍalābhāsāṃ caturbāhuṃ trilōcanāṃ |
pāśāṅkuśa varābhītīrdhārayantīṃ śivāṃ bhajē ||

ṛṣiruvāca || 1 ||

ētattē kathitaṃ bhūpa dēvīmāhātmyamuttamam |
ēvamprabhāvā sā dēvī yayēdaṃ dhāryatē jagat ||2||

vidyā tathaiva kriyatē bhagavadviṣṇumāyayā |
tayā tvamēṣa vaiśyaśca tathaivānyē vivēkinaḥ ||3||

tayā tvamēṣa vaiśyaśca tathaivānyē vivēkinaḥ|
mōhyantē mōhitāścaiva mōhamēṣyanti cāparē ||4||

tāmupaihi mahārāja śaraṇaṃ paramēśvarīṃ|
ārādhitā saiva nṛṇāṃ bhōgasvargāpavargadā ||5||

mārkaṇḍēya uvāca ||6||

iti tasya vacaḥ śṛtvā surathaḥ sa narādhipaḥ|
praṇipatya mahābhāgaṃ tamṛṣiṃ saṃśitavratam ||7||

nirviṇṇōtimamatvēna rājyāpaharēṇana ca|
jagāma sadyastapasē saca vaiśyō mahāmunē ||8||

sandarśanārthamambhāyā na'006Ch;pulina māsthitaḥ|
sa ca vaiśyastapastēpē dēvī sūktaṃ paraṃ japan ||9||

tau tasmin pulinē dēvyāḥ kṛtvā mūrtiṃ mahīmayīm|
arhaṇāṃ cakratustasyāḥ puṣpadhūpāgnitarpaṇaiḥ ||10||

nirāhārau yatāhārau tanmanaskau samāhitau|
dadatustau baliñcaiva nijagātrāsṛgukṣitam ||11||

ēvaṃ samārādhayatōstribhirvarṣairyatātmanōḥ|
parituṣṭā jagaddhātrī pratyakṣaṃ prāha caṇḍikā ||12||

dēvyuvācā||13||

yatprārthyatē tvayā bhūpa tvayā ca kulanandana|
mattastatprāpyatāṃ sarvaṃ parituṣṭā dadāmitē||14||

mārkaṇḍēya uvāca||15||

tatō vavrē nṛpō rājyamavibhraṃśyanyajanmani|
atraivaca ca nijam rājyaṃ hataśatrubalaṃ balāt||16||

sō'pi vaiśyastatō jJṇānaṃ vavrē nirviṇṇamānasaḥ|
mamētyahamiti prājJṇaḥ sajgavicyuti kārakam||17||

dēvyuvāca||18||

svalpairahōbhir nṛpatē svaṃ rājyaṃ prāpsyatē bhavān|
hatvā ripūnaskhalitaṃ tava tatra bhaviṣyati||19||

mṛtaśca bhūyaḥ samprāpya janma dēvādvivasvataḥ|
sāvarṇikō manurnāma bhavānbhuvi bhaviṣyati||20||

vaiśya varya tvayā yaśca varō'smattō'bhivāñcitaḥ|
taṃ prayacChāmi saṃsiddhyai tava jJṇānaṃ bhaviṣyati||21||

mārkaṇḍēya uvāca

iti datvā tayōrdēvī yathākhilaṣitaṃ varaṃ|
bhabhūvāntarhitā sadyō bhaktyā tābhyāmabhiṣṭutā||22||

ēvaṃ dēvyā varaṃ labdhvā surathaḥ kṣatriyarṣabhaḥ|
sūryājjanma samāsādya sāvarṇirbhavitā manuḥ||23||

iti datvā tayōrdēvī yathabhilaṣitaṃ varam|
babhūvāntarhitā sadhyō bhaktyā tābhyāmabhiṣṭutā||24||

ēvaṃ dēvyā varaṃ labdhvā surathaḥ kṣatriyarṣabhaḥ|
sūryājjanma samāsādya sāvarṇirbhavitā manuḥ||25||

|klīṃ ōṃ|

|| jaya jaya śrī mārkaṇḍēyapurāṇē sāvarṇikē manvantarē dēvīmahatymē surathavaiśya yōrvara pradānaṃ nāma trayōdaśōdhyāyasamāptaṃ ||

||śrī sapta śatī dēvīmahatmyam samāptaṃ ||
| ōṃ tat sat |

āhuti
ōṃ klīṃ jayantī sāṅgāyai saśaktikāyai saparivārāyai savāhanāyai śrī mahātripurasundaryai mahāhutiṃ samarpayāmi namaḥ svāhā ||

ōṃ khaḍginī śūlinī Gorā gadinī chakriṇī tathā
śaṅkhiṇī chāpinī bāṇā bhuśuṇḍīparighyudhā | hṛdayāya namaḥ |

ōṃ śūlēna pāhinō dēvi pāhi khaḍgēna chāmbikē|
ghṇṭāsvanēna naḥ pāhi chāpajyānisvanēna cha śiraśēsvāhā |

ōṃ prāchyāṃ rakṣa pratīchyāṃ cha chaṇḍikē dakṣarakṣiṇē
bhrāmarē nātma śulasya uttarasyāṃ tathēśvari | śikhāyai vaṣaṭ |

ōṃ soumyāni yānirūpāṇi trailōkyē vicharantitē
yāni chātyanta ghrāṇi tai rakṣāsmāṃ stathā bhuvaṃ kavachāya huṃ |

ōṃ khaḍga śūla gadā dīni yāni chāstāṇi tēmbikē
karapallavasaṅgīni tairasmā nrakṣa sarvataḥ nētratrayāya vaṣaṭ |

ōṃ sarvasvarūpē sarvēśē sarva śakti samanvitē
bhayēbhyastrāhinō dēvi durgē dēvi namōstutē | karatala karapṛṣṭābhyāṃ namaḥ |
ōṃ bhūrbhuva ssuvaḥ iti digvimikaḥ |

PDF, Full Site (with more options)