Back

dēvī mahātmyam durgā saptaśati dvādaśō'dhyāyaḥ

phalaśrutirnāma dvādaśō'dhyāyaḥ ||

dhyānaṃ
vidhyuddhāma samaprabhāṃ mṛgapati skandha sthitāṃ bhīṣaṇāṃ|
kanyābhiḥ karavāla khēṭa vilasaddastābhi rāsēvitāṃ
hastaiśchakra gadhāsi khēṭa viśikhāṃ guṇaṃ tarjanīṃ
vibhrāṇa manalātmikāṃ śiśidharāṃ durgāṃ trinētrāṃ bhajē

dēvyuvāca||1||

ēbhiḥ stavaiśca mā nityaṃ stōṣyatē yaḥ samāhitaḥ|
tasyāhaṃ sakalāṃ bādhāṃ nāśayiṣyāmya saṃśayam ||2||

madhukaiṭabhanāśaṃ ca mahiṣāsuraghtanam|
kīrtiyiṣyanti yē ta dvadvadhaṃ śumbhaniśumbhayōḥ ||3||

aṣṭamyāṃ ca caturdhaśyāṃ navamyāṃ caikacētasaḥ|
śrōṣyanti caiva yē bhaktyā mama māhātmyamuttamam ||4||

na tēṣāṃ duṣkṛtaṃ kiñcid duṣkṛtōtthā na cāpadaḥ|
bhaviṣyati na dāridryaṃ na cai vēṣṭaviyōjanam ||5||

śatrubhyō na bhayaṃ tasya dasyutō vā na rājataḥ|
na śastrānalatō yaught kadācit sambhaviṣyati ||6||

tasmānmamaitanmāhatmyaṃ paṭhitavyaṃ samāhitaiḥ|
śrōtavyaṃ ca sadā bhaktyā paraṃ svastyayanaṃ hi tat ||7||

upa sargāna śēṣāṃstu mahāmārī samudbhavān|
tathā trividha mutpātaṃ māhātmyaṃ śamayēnmama ||8||

yatraita tpaṭhyatē samyaṅnityamāyatanē mama|
sadā na tadvimōkṣyāmi sānnidhyaṃ tatra mēsthitam ||9||

bali pradānē pūjāyāmagni kāryē mahōtsavē|
sarvaṃ mamaitanmāhātmyaṃ uccāryaṃ śrāvyamēvaca ||10||

jānatājānatā vāpi bali pūjāṃ tathā kṛtām|
pratīkṣiṣyāmyahaṃ prītyā vahni hōmaṃ tathā kṛtam ||11||

śaratkālē mahāpūjā kriyatē yāca vārṣikī|
tasyāṃ mamaitanmāhātmyaṃ śrutvā bhaktisamanvitaḥ ||12||

sarvabādhāvinirmuktō dhanadhānyasamanvitaḥ|
manuṣyō matprasādēna bhaviṣyati na saṃśayaḥ||13||

śrutvā mamaitanmāhātmyaṃ tathā cōtpattayaḥ śubhāḥ|
parākramaṃ ca yuddhēṣu jāyatē nirbhayaḥ pumān||14||

ripavaḥ saṅkṣayaṃ yānti kaḻyāṇāṃ cōpapadhyatē|
nandatē ca kulaṃ puṃsāṃ mahātmyaṃ mamaśṛṇvatām||15||

śāntikarmāṇi sarvatra tathā duḥsvapnadarśanē|
grahapīḍāsu cōgrāsu mahātmyaṃ śṛṇuyānmama||16||

upasargāḥ śamaṃ yānti grahapīḍāśca dāruṇāḥ
duḥsvapnaṃ ca nṛbhirdṛṣṭaṃ susvapnamupajāyatē||17||

bālagrahābhibhūtānaṃ bālānāṃ śāntikārakam|
saṅghtabhēdē ca nṛṇāṃ maitrīkaraṇamuttamam||18||

durvṛttānāmaśēṣāṇāṃ balahānikaraṃ param|
rakṣōbhūtapiśācānāṃ paṭhanādēva nāśanam||19||

sarvaṃ mamaitanmāhātmyaṃ mama sannidhikārakam|
paśupuṣpārghadhūpaiśca gandhadīpaistathōttamaiḥ||20||

viprāṇāṃ bhōjanairhōmaiḥ prokṣaṇīyairaharniśam|
anyaiśca vividhairbhōgaiḥ pradānairvatsarēṇa yā||21||

prītirmē kriyatē sāsmin sakṛduccaritē śrutē|
śrutaṃ harati pāpāni tathārōgyaṃ prayacChati||22||

rakṣāṃ karōti bhūtēbhyō janmanāṃ kīrtinaṃ mama|
yuddēṣu caritaṃ yanmē duṣṭa daitya nibarhaṇam||23||

tasmiñChṛtē vairikṛtaṃ bhayaṃ puṃsāṃ na jāyatē|
yuṣmābhiḥ stutayō yāśca yāśca brahmarṣibhiḥ kṛtāḥ||24||

brahmaṇā ca kṛtāstāstu prayacChantu śubhāṃ matim|
araṇyē prāntarē vāpi dāvāgni parivāritaḥ||25||

dasyubhirvā vṛtaḥ śūnyē gṛhītō vāpi śatṛbhiḥ|
siṃhavyāghānuyātō vā vanēvā vana hastibhiḥ||26||

rājJṇā kruddēna cājJṇaptō vadhyō banda gatō'pivā|
āghrṇitō vā vātēna sthitaḥ pōtē mahārṇavē||27||

patatsu cāpi śastrēṣu saṅgrāmē bhṛśadāruṇē|
sarvābādhāśu ghrāsu vēdanābhyarditō'pivā||28||

smaran mamaitaccaritaṃ narō mucyēta saṅkaṭāt|
mama prabhāvātsiṃhādyā dasyavō vairiṇa stathā||29||

dūrādēva palāyantē smarataścaritaṃ mama||30||

ṛṣiruvāca||31||

ityuktvā sā bhagavatī caṇḍikā caṇḍavikramā|
paśyatāṃ sarva dēvānāṃ tatraivāntaradhīyata||32||

tē'pi dēvā nirātaṅkāḥ svādhikārānyathā purā|
yajJṇabhāgabhujaḥ sarvē cakrurvi nihatārayaḥ||33||

daityāśca dēvyā nihatē śumbhē dēvaripou yudhi
jagadvidhvaṃsakē tasmin mahōgrē'tula vikramē||34||


niśumbhē ca mahāvīryē śēṣāḥ pātāḻamāyayuḥ||35||

ēvaṃ bhagavatī dēvī sā nityāpi punaḥ punaḥ|
sambhūya kurutē bhūpa jagataḥ paripālanam||36||

tayaitanmōhyatē viśvaṃ saiva viśvaṃ prasūyatē|
sāyācitā ca vijJṇānaṃ tuṣṭā ṛddhiṃ prayacChati||37||

vyāptaṃ tayaitatsakalaṃ brahmāṇḍaṃ manujēśvara|
mahādēvyā mahākāḻī mahāmārī svarūpayā||38||

saiva kālē mahāmārī saiva sṛṣtirbhavatyajā|
sthitiṃ karōti bhūtānāṃ saiva kālē sanātanī||39||

bhavakālē nṛṇāṃ saiva lakṣmīrvṛddhipradā gṛhē|
saivābhāvē tathā lakṣmī rvināśāyōpajāyatē||40||

stutā sampūjitā puṣpairgandhadhūpādibhistathā|
dadāti vittaṃ putrāṃśca matiṃ dharmē gatiṃ śubhāṃ||41||

|| iti śrī mārkaṇḍēya purāṇē sāvarnikē manvantarē dēvī mahatmyē phalaśrutirnāma dvādaśō'dhyāya samāptaṃ ||

āhuti
ōṃ klīṃ jayantī sāṅgāyai saśaktikāyai saparivārāyai savāhanāyai varapradhāyai vaiṣṇavī dēvyai ahāhutiṃ samarpayāmi namaḥ svāhā ||

PDF, Full Site (with more options)