Back

dēvī mahātmyam dēvi kavacham

ōṃ namaśchaṇḍikāyai

nyāsaḥ
asya śrī chaṇḍī kavachasya | brahmā ṛṣiḥ | anuṣṭup Chandaḥ |
chāmuṇḍā dēvatā | aṅganyāsōkta mātarō bījam | navāvaraṇō mantraśaktiḥ | digbandha dēvatāḥ tatvaṃ | śrī jagadambā prītyarthē saptaśatī pāṭhāṅgatvēna japē viniyōgaḥ ||

ōṃ namaśchaṇḍikāyai

mārkaṇḍēya uvāca |
ōṃ yadguhyaṃ paramaṃ lōkē sarvarakṣākaraṃ nṛṇām |
yanna kasyacidākhyātaṃ tanmē brūhi pitāmaha || 1 ||

brahmōvāca |
asti guhyatamaṃ vipra sarvabhūtōpakārakam |
dēvyāstu kavacaṃ puṇyaṃ tacChṛṇuṣva mahāmunē || 2 ||

prathamaṃ śailaputrī cha dvitīyaṃ brahmacāriṇī |
tṛtīyaṃ candraghṇṭēti kūṣmāṇḍēti caturthakam || 3 ||

pañcamaṃ skandamātēti ṣaṣṭhaṃ kātyāyanīti cha |
saptamaṃ kālarātrīti mahāgaurīti cāṣṭamam || 4 ||

navamaṃ siddhidātrī ca navadurgāḥ prakīrtitāḥ |
uktānyētāni nāmāni brahmaṇaiva mahātmanā || 5 ||

agninā dahyamānastu śatrumadhyē gatō raṇē |
viṣamē durgamē caiva bhayārtāḥ śaraṇaṃ gatāḥ || 6 ||

na tēṣāṃ jāyatē kiñcidaśubhaṃ raṇasaṅkaṭē |
nāpadaṃ tasya paśyāmi śōkaduḥkhabhayaṃ na hi || 7 ||

yaistu bhaktyā smṛtā nūnaṃ tēṣāṃ vṛddhiḥ prajāyatē |
yē tvāṃ smaranti dēvēśi rakṣasē tānnasaṃśayaḥ || 8 ||

prētasaṃsthā tu cāmuṇḍā vārāhī mahiṣāsanā |
aindrī gajasamārūḍhā vaiṣṇavī garuḍāsanā || 9 ||

māhēśvarī vṛṣārūḍhā kaumārī śikhivāhanā |
lakṣmīḥ padmāsanā dēvī padmahastā haripriyā || 10 ||

śvētarūpadharā dēvī īśvarī vṛṣavāhanā |
brāhmī haṃsasamārūḍhā sarvābharaṇabhūṣitā || 11 ||

ityētā mātaraḥ sarvāḥ sarvayōgasamanvitāḥ |
nānābharaṇāśōbhāḍhyā nānāratnōpaśōbhitāḥ || 12 ||

dṛśyantē rathamārūḍhā dēvyaḥ krōdhasamākulāḥ |
śaṅkhaṃ cakraṃ gadāṃ śaktiṃ halaṃ ca musalāyudham || 13 ||

khēṭakaṃ tōmaraṃ caiva paraśuṃ pāśamēva ca |
kuntāyudhaṃ triśūlaṃ ca śārṅgamāyudhamuttamam || 14 ||

daityānāṃ dēhanāśāya bhaktānāmabhayāya ca |
dhārayantyāyudhānītthaṃ dēvānāṃ ca hitāya vai || 15 ||

namastē'stu mahāraudrē mahāghraparākramē |
mahābalē mahōtsāhē mahābhayavināśini || 16 ||

trāhi māṃ dēvi duṣprēkṣyē śatrūṇāṃ bhayavardhini |
prācyāṃ rakṣatu māmaindrī āgnēyyāmagnidēvatā || 17 ||

dakṣiṇē'vatu vārāhī nairṛtyāṃ khaḍgadhāriṇī |
pratīcyāṃ vāruṇī rakṣēdvāyavyāṃ mṛgavāhinī || 18 ||

udīcyāṃ pātu kaumārī aiśānyāṃ śūladhāriṇī |
ūrdhvaṃ brahmāṇī mē rakṣēdadhastādvaiṣṇavī tathā || 19 ||

ēvaṃ daśa diśō rakṣēccāmuṇḍā śavavāhanā |
jayā mē chāgrataḥ pātu vijayā pātu pṛṣṭhataḥ || 20 ||

ajitā vāmapārśvē tu dakṣiṇē cāparājitā |
śikhāmudyōtinī rakṣēdumā mūrdhni vyavasthitā || 21 ||

mālādharī lalāṭē ca bhruvau rakṣēdyaśasvinī |
trinētrā cha bhruvōrmadhyē yamaghaṇṭā cha nāsikē || 22 ||

śaṅkhinī cakṣuṣōrmadhyē śrōtrayōrdvāravāsinī |
kapōlau kālikā rakṣētkarṇamūlē tu śāṅkarī || 23 ||

nāsikāyāṃ sugandhā ca uttarōṣṭhē ca carcikā |
adharē cāmṛtakalā jihvāyāṃ ca sarasvatī || 24 ||

dantān rakṣatu kaumārī kaṇṭhadēśē tu caṇḍikā |
ghṇṭikāṃ citraghṇṭā ca mahāmāyā ca tālukē || 25 ||

kāmākṣī cibukaṃ rakṣēdvācaṃ mē sarvamaṅgaḻā |
grīvāyāṃ bhadrakāḻī ca pṛṣṭhavaṃśē dhanurdharī || 26 ||

nīlagrīvā bahiḥ kaṇṭhē nalikāṃ nalakūbarī |
skandhayōḥ khaḍginī rakṣēdbāhū mē vajradhāriṇī || 27 ||

hastayōrdaṇḍinī rakṣēdambikā cāṅgulīṣu ca |
nakhāñChūlēśvarī rakṣētkukṣau rakṣētkulēśvarī || 28 ||

stanau rakṣēnmahādēvī manaḥśōkavināśinī |
hṛdayē lalitā dēvī udarē śūladhāriṇī || 29 ||

nābhau ca kāminī rakṣēdguhyaṃ guhyēśvarī tathā |
pūtanā kāmikā mēḍhraṃ gudē mahiṣavāhinī || 30 ||

kaṭyāṃ bhagavatī rakṣējjānunī vindhyavāsinī |
jaṅgh mahābalā rakṣētsarvakāmapradāyinī || 31 ||

gulphayōrnārasiṃhī ca pādapṛṣṭhē tu taijasī |
pādāṅgulīṣu śrī rakṣētpādādhastalavāsinī || 32 ||

nakhān daṃṣṭrakarālī ca kēśāṃścaivōrdhvakēśinī |
rōmakūpēṣu kaubērī tvacaṃ vāgīśvarī tathā || 33 ||

raktamajjāvasāmāṃsānyasthimēdāṃsi pārvatī |
antrāṇi kālarātriśca pittaṃ ca mukuṭēśvarī || 34 ||

padmāvatī padmakōśē kaphē cūḍāmaṇistathā |
jvālāmukhī nakhajvālāmabhēdyā sarvasandhiṣu || 35 ||

śukraṃ brahmāṇi! mē rakṣēcChāyāṃ Chatrēśvarī tathā |
ahaṅkāraṃ manō buddhiṃ rakṣēnmē dharmadhāriṇī || 36 ||

prāṇāpānau tathā vyānamudānaṃ ca samānakam |
vajrahastā ca mē rakṣētprāṇaṃ kalyāṇaśōbhanā || 37 ||

rasē rūpē ca gandhē ca śabdē sparśē ca yōginī |
sattvaṃ rajastamaścaiva rakṣēnnārāyaṇī sadā || 38 ||

āyū rakṣatu vārāhī dharmaṃ rakṣatu vaiṣṇavī |
yaśaḥ kīrtiṃ ca lakṣmīṃ ca dhanaṃ vidyāṃ cha chakriṇī || 39 ||

gōtramindrāṇi! mē rakṣētpaśūnmē rakṣa caṇḍikē |
putrān rakṣēnmahālakṣmīrbhāryāṃ rakṣatu bhairavī || 40 ||

panthānaṃ supathā rakṣēnmārgaṃ kṣēmakarī tathā |
rājadvārē mahālakṣmīrvijayā sarvataḥ sthitā || 41 ||

rakṣāhīnaṃ tu yat-sthānaṃ varjitaṃ kavacēna tu |
tatsarvaṃ rakṣa mē dēvi! jayantī pāpanāśinī || 42 ||

padamēkaṃ na gacChēttu yadīcChēcChubhamātmanaḥ |
kavacēnāvṛtō nityaṃ yatra yatraiva gacChati || 43 ||

tatra tatrārthalābhaśca vijayaḥ sārvakāmikaḥ |
yaṃ yaṃ cintayatē kāmaṃ taṃ taṃ prāpnōti niścitam || 44 ||

paramaiśvaryamatulaṃ prāpsyatē bhūtalē pumān |
nirbhayō jāyatē martyaḥ saṅgrāmēṣvaparājitaḥ || 45 ||

trailōkyē tu bhavētpūjyaḥ kavacēnāvṛtaḥ pumān |
idaṃ tu dēvyāḥ kavacaṃ dēvānāmapi durlabham || 46 ||

yaḥ paṭhētprayatō nityaṃ trisandhyaṃ śraddhayānvitaḥ |
daivīkalā bhavēttasya trailōkyēṣvaparājitaḥ | 47 ||

jīvēdvarṣaśataṃ sāgramapamṛtyuvivarjitaḥ |
naśyanti vyādhayaḥ sarvē lūtāvisphōṭakādayaḥ || 48 ||

sthāvaraṃ jaṅgamaṃ caiva kṛtrimaṃ caiva yadviṣam |
abhicārāṇi sarvāṇi mantrayantrāṇi bhūtalē || 49 ||

bhūcarāḥ khēcarāścaiva julajāścōpadēśikāḥ |
sahajā kulajā mālā ḍākinī śākinī tathā || 50 ||

antarikṣacarā ghrā ḍākinyaśca mahābalāḥ |
grahabhūtapiśācāśca yakṣagandharvarākṣasāḥ || 51 ||

brahmarākṣasavētālāḥ kūṣmāṇḍā bhairavādayaḥ |
naśyanti darśanāttasya kavacē hṛdi saṃsthitē || 52 ||

mānōnnatirbhavēdrājJṇastējōvṛddhikaraṃ paraṃ |
yaśasā vardhatē sō'pi kīrtimaṇḍitabhūtalē || 53 ||

japētsaptaśatīṃ caṇḍīṃ kṛtvā tu kavacaṃ purā |
yāvadbhūmaṇḍalaṃ dhattē saśailavanakānanam || 54 ||

tāvattiṣṭhati mēdinyāṃ santatiḥ putrapautrikī |
dēhāntē paramaṃ sthānaṃ yatsurairapi durlabham || 55 ||

prāpnōti puruṣō nityaṃ mahāmāyāprasādataḥ |
labhatē paramaṃ rūpaṃ śivēna saha mōdatē || 56 ||

|| iti vārāhapurāṇē hariharabrahma viracitaṃ dēvyāḥ kavacaṃ sampūrṇam ||


PDF, Full Site (with more options)