Back

dēvī mahātmyam aparādha kṣamāpaṇā stōtram

aparādhaśataṃ kṛtvā jagadambēti cōccarēt|
yāṃ gatiṃ samavāpnōti na tāṃ brahmādayaḥ surāḥ ||1||

sāparādhō'smi śaraṇāṃ prāptastvāṃ jagadambikē|
idānīmanukampyō'haṃ yathēcChasi tathā kuru ||2||


ajJṇānādvismṛtēbhrāntyā yannyūnamadhikaṃ kṛtaṃ|
tatsarva kṣamyatāṃ dēvi prasīda paramēśvarī ||3||

kāmēśvarī jaganmātāḥ saccidānandavigrahē|
gṛhāṇārcāmimāṃ prītyā prasīda paramēśvarī ||4||

sarvarūpamayī dēvī sarvaṃ dēvīmayaṃ jagat|
atō'haṃ viśvarūpāṃ tvāṃ namāmi paramēśvarīṃ ||5||

pūrṇaṃ bhavatu tat sarvaṃ tvatprasādānmahēśvarī
yadatra pāṭhē jagadambikē mayā visargabindvakṣarahīnamīritam| ||6||

tadastu sampūrṇataṃ prasādataḥ saṅkalpasiddhiśca sadaiva jāyatāṃ||7||

bhaktyābhaktyānupūrvaṃ prasabhakṛtivaśāt vyaktamavyaktamamba ||8||

tat sarvaṃ sāṅgamāstāṃ bhagavati tvatprasādāt prasīda ||9||

prasādaṃ kuru mē dēvi durgēdēvi namō'stutē ||10||

||iti aparādha kṣamāpaṇa stōtraṃ samāptaṃ||

PDF, Full Site (with more options)