Back

dēvī aśvadhāṭī (ambā stuti)


(kāḻidāsa kṛtam)

cēṭī bhavannikhila khēṭī kadambavana vāṭīṣu nāki paṭalī
kōṭīra cārutara kōṭī maṇīkiraṇa kōṭī karambita padā |
pāṭīragandhi kucaśāṭī kavitva paripāṭīmagādhipa sutā
ghṭīkhurādadhika dhāṭīmudāra mukha vīṭīrasēna tanutām || 1 || śā ||

dvaipāyana prabhṛti śāpāyudha tridiva sōpāna dhūḻi caraṇā
pāpāpaha svamanu jāpānulīna jana tāpāpanōda nipuṇā |
nīpālayā surabhi dhūpālakā duritakūpādudancayatumām
rūpādhikā śikhari bhūpāla vaṃśamaṇi dīpāyitā bhagavatī || 2 || śā ||

yāḻībhi rātmatanutālīnakṛtpriyaka pāḻīṣu khēlati bhavā
vyāḻī nakulyasita cūḻī bharā caraṇa dhūḻī lasanmaṇigaṇā |
yāḻī bhṛti śravasi tāḻī daḻaṃ vahati yāḻīka śōbhi tilakā
sāḻī karōtu mama kāḻī manaḥ svapada nāḻīka sēvana vidhau || 3 || śā ||

bālāmṛtāṃśu nibha phālāmanā garuṇa cēlā nitamba phalakē
kōlāhala kṣapita kālāmarākuśala kīlāla śōṣaṇa raviḥ |
sthūlākucē jalada nīlākacē kalita vīlā kadamba vipinē
śūlāyudha praṇati śīlā dadhātu hṛdi śailādhi rāja tanayā || 4 || śā ||

kambāvatīva saviḍambā gaḻēna nava tumbābha vīṇa savidhā
bimbādharā vinata śambāyudhādi nikurumbā kadamba vipinē |
ambā kuraṅga madajambāla rōci riha lambālakā diśatu mē
śaṃ bāhulēya śaśi bimbābhi rāma mukha sambādhitā stana bharā || 5 || śā ||

dāsāyamāna sumahāsā kadambavana vāsā kusumbha sumanō
vāsā vipañci kṛta rāsā vidhūta madhu māsāravinda madhurā |
kāsāra sūna tati bhāsābhirāma tanu rāsāra śīta karuṇā
nāsā maṇi pravara bhāsā śivā timira māsāyē duparatim || 6 || śā ||

nyaṅkākarē vapuṣi kaṅkāḻa rakta puṣi kaṅkādi pakṣi viṣayē
tvaṃ kāmanā mayasi kiṃ kāraṇaṃ hṛdaya paṅkāri mē hi girijām |
śaṅkāśilā niśita ṭaṅkāyamāna pada saṅkāśamāna sumanō
jhaṅkāri bhṛṅgatati maṅkānupēta śaśi saṅkāśa vaktra kamalām || 7 || śā ||

jambhāri kumbhi pṛthu kumbhāpahāsi kuca sambhāvya hāra latikā
rambhā karīndra kara dambhāpahōrugati ḍimbhānurañjita padā |
śambhā udāra parirambhāṅkurat pulaka dambhānurāga piśunā
śaṃ bhāsurābharaṇa gumbhā sadā diśatu śumbhāsura praharaṇā || 8 || śā ||

dākṣāyaṇī danuja śikṣā vidhau vikṛta dīkṣā manōhara guṇā
bhikṣāśinō naṭana vīkṣā vinōda mukhi dakṣādhvara praharaṇā |
vīkṣāṃ vidhēhi mayi dakṣā svakīya jana pakṣā vipakṣa vimukhī
yakṣēśa sēvita nirākṣēpa śakti jaya lakṣāvadhāna kalanā || 9 || śā ||

vandāru lōka vara sandhāyinī vimala kundāvadāta radanā
bṛndāru bṛnda maṇi bṛndāravinda makarandābhiṣikta caraṇā |
mandānilā kalita mandāra dāmabhiramandābhirāma makuṭā
mandākinī javana bhindāna vācamaravindānanā diśatu mē || 10 || śā ||

yatrāśayō lagati tatrāgajā bhavatu kutrāpi nistula śukā
sutrāma kāla mukha satrāsakaprakara sutrāṇa kāri caraṇā |
Chatrānilātiraya pattrābhibhirāma guṇa mitrāmarī sama vadhūḥ
ku trāsahīna maṇi citrākṛti sphurita putrādi dāna nipuṇā || 11 || śā ||

kūlātigāmi bhaya tūlāvaḻijvalanakīlā nijastuti vidhā
kōlāhalakṣapita kālāmarī kuśala kīlāla pōṣaṇa ratā |
sthūlākucē jalada nīlākacē kalita līlā kadamba vipinē
śūlāyudha praṇati śīlā vibhātu hṛdi śailādhirāja tanayā || 12 || śā ||

indhāna kīra maṇibandhā bhavē hṛdayabandhā vatīva rasikā
sandhāvatī bhuvana sandhāraṇē pyamṛta sindhāvudāra nilayā |
gandhānubhāva muhurandhāli pīta kaca bandhā samarpayatu mē
śaṃ dhāma bhānumapi rundhāna māśu pada sandhāna mapyanugatā || 13 || śā ||


PDF, Full Site (with more options)