Back

dakārādi śrī durgā sahasra nāma stōtram


śrīgaṇēśāya namaḥ |
śrīdēvyuvāca |

mama nāmasahasraṃ ca śivapūrvavinirmitam |
tatpaṭhyatāṃ vidhānēna tadā sarvaṃ bhaviṣyati || 1 ||

ityuktvā pārvatī dēvī śrāvayāmāsa taccatān |
tadēva nāma sāhasraṃ dakārādi varānanē || 2 ||

rōgadāridrya daurbhāgyaśōkaduḥkhavināśakam |
sarvāsāṃ pūjitaṃ nāma śrīdurgādēvatā matā || 3 ||

nijabījaṃ bhavēd bījaṃ mantraṃ kīlakamucyatē |
sarvāśāpūraṇē dēvi viniyōgaḥ prakīrttitaḥ || 4 ||

ōṃ asya śrīdakārādidurgāsahasranāmastōtrasya |
śiva ṛṣiḥ, anuṣṭup Chandaḥ,
śrīdurgādēvatā, duṃ bījaṃ, duṃ kīlakaṃ,
duḥkhadāridryarōgaśōkanivṛttipūrvakaṃ
caturvargaphalaprāptyarthē pāṭhē viniyōgaḥ |

dhyānam
ōṃ vidyuddāmasamaprabhāṃ mṛgapatiskandhasthitāṃ bhīṣaṇāṃ
kanyābhiḥ karavālakhēṭavilasaddhastābhirāsēvitām |
hastaiścakragadāsikhēṭaviśikhāṃścāpaṃ guṇaṃ tarjanīṃ
bibhrāṇāmanalātmikāṃ śaśidharāṃ durgāṃ trinētrāṃ bhajē ||

duṃ durgā durgatiharā durgācalanivāsinī |
durgamārgānusañcārā durgamārganivāsinī || 1 ||

durgamārgapraviṣṭā ca durgamārgapravēśinī |
durgamārgakṛtāvāsā durgamārgajayapriyā || 2 ||

durgamārgagṛhītārcā durgamārgasthitātmikā |
durgamārgastutiparā durgamārgasmṛtiparā || 3 ||

drugamārgasadāsthālī durgamārgaratipriyā |
durgamārgasthalasthānā durgamārgavilāsinī || 4 ||

durgamārgatyaktavastrā durgamārgapravartinī |
durgāsuranihantrī na durgāsuraniṣūdinī|| 5 ||

durgāsarahara dūtī durgāsuravināśinī |
durgāsuravadhonmattā durgāsuravadhotsukā || 6 ||

durgāsuravadhotsāhā durgāsuravadhodyatā |
durgāsuravadhaprēpsurdugāsuramakhāntakṛt || 7 ||

durgāsuradhvaṃsatoṣā durgadānavadāriṇī |
durgavidrāvaṇakarī durgavidrāvaṇī sadā || 8 ||

durgavikṣobhaṇakarī durgaśīrṣanikṛntinī |
durgavidhvaṃsanakari durgadaityanikṛntinī || 9 ||

durgadaityaprāṇaharā durgadaityāntakāriṇī |
durgadaityaharatrātrī durgadaityāsṛgunmadā || 1ō ||

durgadaityāśanakarī durgacarmāmbarāvṛtā |
durgayuddhotsavakarī durgayuddhaviśāradā || 11 ||

durgayuddhāsavaratā durgayuddhavimardinī |
durgayuddhahāsyaratā durgayuddhāṭṭahāsinī || 12 ||

durgayuddhamahāmattā durgayuddhānusāriṇī |
durgayuddhotsavotsāhā durgadēśaniṣēviṇī || 13 ||

durgadēśavāsaratā durgadēśavilāsinī |
durgadēśārcanaratā durgadēśajanapriyā || 14 ||

durgamasthānasaṃsthānā durgamadhyānusādhanā |
durgamā durgamadhyānā durgamātmasvarūpiṇī || 15 ||

durgamāgamasandhānā durgamāgamasaṃstutā |
durgamāgamadurjJṇēyā durgamaśrutisammatā || 16 ||

durgamaśrutimānyā ca durgamaśrutipūjitā |
durgamaśrutisuprītā durgamaśrutiharṣadā || 17 ||

durgamaśrutisaṃsthānā durgamaśrutimānitā |
durgamācārasantuṣṭā durgamācāratoṣitā || 18 ||

durgamācāranirvṛttā durgamācārapūjitā |
durgamācārakalitā durgamasthānadāyinī || 19 ||

durgamaprēmaniratā durgamadraviṇapradā |
durgamāmbujamadhyasthā durgamāmbujavāsinī || 2ō ||

durganāḍīmārgagatirdurganāḍīpracāriṇī |
durganāḍīpadmaratā durganāḍyambujāsthitā || 21 ||

durganāḍīgatāyātā durganāḍīkṛtāspadā |
durganāḍīrataratā durganāḍīśasaṃstutā || 22 ||

durganāḍīśvararatā durganāḍīśacumbitā |
durganāḍīśakroḍasthā durganāḍyutthitotsukā || 23 ||

durganāḍyārohaṇā ca durganāḍīniṣēvitā |
daristhānā daristhānavāsinī danujāntakṛt || 24 ||

darīkṛtatapasyā ca darīkṛtaharārcanā |
darījāpitadiṣṭā ca darīkṛtaratikriyā || 25 ||

darīkṛtaharārhā ca darīkrīḍitaputrikā |
darīsandarśanaratā darīropitavṛścikā || 26 ||

darīguptikautukāḍhyā darībhramaṇatatparā |
danujāntakarī dīnā danusantānadāriṇī || 27 ||

danujadhvaṃsinī dūnā danujēndravināśinī |
dānavadhvaṃsinī dēvī dānavānāṃ bhayaṅkarī || 28 ||

dānavī dānavārādhyā dānavēndravarapradā |
dānavēndranihantrī ca dānavadvēṣiṇī satī || 29 ||

dānavāriprēmaratā dānavāriprapūjitā |
dānavarikṛtārcā ca dānavārivibhūtidā || 3ō ||

dānavārimahānandā dānavāriratipriyā |
dānavāridānaratā dānavārikṛtāspadā || 31 ||

dānavāristutiratā dānavārismṛtipriyā |
dānavāryāhāraratā dānavāriprabodhinī || 32 ||

dānavāridhṛtaprēmā duḥkhaśokavimocinī |
duḥkhahantrī duḥkhadatrī duḥkhanirmūlakāriṇī || 33 ||

duḥkhanirmūlanakarī duḥkhadāryarināśinī |
duḥkhaharā duḥkhanāśā duḥkhagrāmā durāsadā || 34 ||

duḥkhahīnā duḥkhadhārā draviṇācāradāyinī |
draviṇotsargasantuṣṭā draviṇatyāgatoṣikā || 35 ||

draviṇasparśasantuṣṭā draviṇasparśamānadā |
draviṇasparśaharṣāḍhyā draviṇasparśatuṣṭidā || 36 ||

draviṇasparśanakarī draviṇasparśanāturā |
draviṇasparśanotsāhā draviṇasparśasādhikā || 37 ||

draviṇasparśanamatā draviṇasparśaputrikā |
draviṇasparśarakṣiṇī draviṇastomadāyinī || 38 ||

draviṇakarṣaṇakarī draviṇaughvisarjinī |
draviṇācaladānāḍhyā draviṇācalavāsinī || 39 ||

dīnamātā dinabandhurdīnavighavināśinī |
dīnasēvyā dīnasiddhā dīnasādhyā digambarī || 4ō ||

dīnagēhakṛtānandā dīnagēhavilāsinī |
dīnabhāvaprēmaratā dīnabhāvavinodinī || 41 ||

dīnamānavacētaḥsthā dīnamānavaharṣadā |
dīnadainyavightēcChurdīnadraviṇadāyinī || 42 ||

dīnasādhanasantuṣṭā dīnadarśanadāyinī |
dīnaputrādidātrī ca dīnasampadvidhāyinī || 43 ||

dattātrēyadhyānaratā dattātrēyaprapūjitā |
dattātrēyarṣisaṃsiddhā dattātrēyavibhāvitā || 44 ||

dattātrēyakṛtārhā ca dattātrēyaprasādhitā |
dattātrēyastutā caiva dattātrēyanutā sadā || 46 ||

dattātrēyaprēmaratā dattātrēyānumānitā |
dattātrēyasamudgītā dattātrēyakuṭumbinī || 46 ||

dattātrēyaprāṇatulyā dattātrēyaśarīriṇī |
dattātrēyakṛtānandā dattātrēyāṃśasambhavā || 47 ||

dattātrēyavibhūtisthā dattātrēyānusāriṇī |
dattātrēyagītiratā dattātrēyadhanapradā || 48 ||

dattātrēyaduḥkhaharā dattātrēyavarapradā |
dattātrēyajJṇānadānī dattātrēyabhayāpahā || 49 ||

dēvakanyā dēvamānyā dēvaduḥkhavināśinī |
dēvasiddhā dēvapūjyā dēvējyā dēvavanditā || 50 ||

dēvamānyā dēvadhanyā dēvavighavināśinī |
dēvaramyā dēvaratā dēvakautukatatparā || 51 ||

dēvakrīḍā dēvavrīḍā dēvavairivināśinī |
dēvakāmā dēvarāmā dēvadviṣṭavinaśinī || 52 ||

dēvadēvapriyā dēvī dēvadānavavanditā |
dēvadēvaratānandā dēvadēvavarotsukā || 53 ||

dēvadēvaprēmaratā dēvadēvapriyaṃvadā |
dēvadēvaprāṇatulyā dēvadēvanitambinī || 54 ||

dēvadēvaratamanā dēvadēvasukhāvahā |
dēvadēvakroḍarata dēvadēvasukhapradā || 55 ||

dēvadēvamahānandā dēvadēvapracumbitā |
dēvadēvopabhuktā ca dēvadēvānusēvitā || 56 ||

dēvadēvagataprāṇā dēvadēvagatātmikā |
dēvadēvaharṣadātrī dēvadēvasukhapradā || 58 ||

dēvadēvamahānandā dēvadēvavilāsinī |
dēvadēvadharmapat^nī dēvadēvamanogatā || 59 ||

dēvadēvavadhūrdēvī dēvadēvārcanapriyā |
dēvadēvāṅgasukhinī dēvadēvāṅgavāsinī || 6ō ||

dēvadēvāṅgabhūṣā ca dēvadēvāṅgabhūṣaṇā |
dēvadēvapriyakarī dēvadēvāpriyāntakṛt || 61 ||

dēvadēvapriyaprāṇā dēvadēvapriyātmikā |
dēvadēvārcakaprāṇā dēvadēvārcakapriyā || 62 ||

dēvadēvārcakotsāhā dēvadēvārcakāśrayā |
dēvadēvārcakāvighā dēvadēvaprasūrapi || 63 ||

dēvadēvasya jananī dēvadēvavidhāyinī |
dēvadēvasya ramaṇī dēvadēvahradāśrayā || 64 ||

dēvadēvēṣṭadēvī ca dēvatāpasapālinī |
dēvatābhāvasantuṣṭā dēvatābhāvatoṣitā || 65 ||

dēvatābhāvavaradā dēvatābhāvasiddhidā |
dēvatābhāvasaṃsiddhā dēvatābhāvasambhavā || 66 ||

dēvatābhāvasukhinī dēvatābhāvavanditā |
dēvatābhāvasuprītā dēvatābhāvaharṣadā || 67 ||

dēvatavighahantrī ca dēvatādviṣṭanāśinī |
dēvatāpūjitapadā dēvatāprēmatoṣitā || 68 ||

dēvatāgāranilayā dēvatāsaukhyadāyinī |
dēvatānijabhāvā ca dēvatāhratamānasā || 69 ||

dēvatākṛtapādārcā dēvatāhratabhaktikā |
dēvatāgarvamadhyastā dēvatādēvatātanuḥ || 7ō ||

duṃ durgāyai namo nāmnī duṃ phaṇmantrasvarūpiṇī |
dūṃ namo mantrarūpā ca dūṃ namo mūrtikātmikā || 71 ||

dūradarśipriyāduṣṭā duṣṭabhūtaniṣēvitā |
dūradarśiprēmaratā dūradarśipriyaṃvadā || 72 ||

dūradarśaisiddhidātrī dūradarśipratoṣitā |
dūradarśikaṇṭhasaṃsthā dūradarśipraharṣitā || 73 ||

dūradarśigṛhītārcā duradarhipratarṣitā |
dūradarśiprāṇatulyā duradarśisukhapradā || 74 ||

duradarśibhrāntiharā dūradarśihradāspadā |
dūradarśyarividbhāvā dīrghdarśipramodinī || 75 ||

dīrghdarśiprāṇatulyā duradarśivarapradā |
dīrghdarśiharṣadātrī dīrghdarśipraharṣitā || 76 ||

dīrghdarśimahānandā dīrghdarśigṛhālayā |
dīrghdarśigṛhītārcā dīrghdarśihratārhaṇā || 77 ||

dayā dānavatī dātrī dayālurdīnavatsalā |
dayārdrā ca dayāśīlā dayāḍhyā ca dayātmikā || 78 ||

dayāmbudhirdayāsārā dayāsāgarapāragā |
dayāsindhurdayābhārā dayāvatkaruṇākarī || 79 ||

dayāvadvatsalā dēvī dayā dānaratā sadā |
dayāvadbhaktisukhinī dayāvatparitoṣitā || 8ō ||

dayāvatsnēhaniratā dayāvatpratipādikā|
dayāvatprāṇakartrī ca dayāvanmuktidāyinī || 81 ||

dayāvadbhāvasantuṣṭā dayāvatparitoṣitā |
dayāvattāraṇaparā dayāvatsiddhidāyinī || 82 ||

dayāvatputravadbhāvā dayāvatputrarūpiṇī |
dayāvadēhanilayā dayābandhurdayāśrayā || 83 ||

dayāluvātsalyakarī dayālusiddhidāyinī |
dayāluśaraṇāśaktā dayāludēhamandirā || 84 ||

dayālubhaktibhāvasthā dayāluprāṇarūpiṇī |
dayālusukhadā dambhā dayāluprēmavarṣiṇī || 85 ||

dayāluvaśagā dīrgh dirghṅgī dīrghlocanā |
dīrghnētrā dīrghcakṣurdīrghbāhulatātmikā || 86 ||

dīrghkēśī dīrghmukhī dīrghGoṇā ca dāruṇā |
dāruṇāsurahantrī ca dārūṇāsuradāriṇī || 87 ||

dāruṇāhavakartrī ca dāruṇāhavaharṣitā |
dāruṇāhavahomāḍhyā dāruṇācalanāśinī || 88 ||

dāruṇācāraniratā dāruṇotsavaharṣitā |
dāruṇodyatarūpā ca dāruṇārinivāriṇī || 89 ||

dāruṇēkṣaṇasaṃyuktā doścatuṣkavirājitā |
daśadoṣkā daśabhujā daśabāhuvirājitā || 9ō ||

daśāstradhāriṇī dēvī daśadikkhyātavikramā |
daśarathārcitapadā dāśarathipriyā sadā || 91 ||

dāśarathiprēmatuṣṭā dāśarathiratipriyā |
dāśarathipriyakarī dāśarathipriyaṃvadā || 92 ||

dāśarathīṣṭasandātrī dāśarathīṣṭadēvatā |
dāśarathidvēṣināśā dāśarathyānukūlyadā || 93 ||

dāśarathipriyatamā dāśarathiprapūjitā |
daśānanārisampūjyā daśānanāridēvatā || 94 ||

daśānanāripramadā daśānanārijanmabhūḥ |
daśānanāriratidā daśānanārisēvitā || 95 ||

daśānanārisukhadā daśānanārivairihrat^^ |
daśānanāriṣṭadēvī daśagrīvārivanditā || 96 ||

daśagrīvārijananī daśagrīvāribhāvinī
daśagrīvārisahitā daśagrīvasabhājitā || 97 ||

daśagrīvāriramaṇī daśagrīvavadhūrapi |
daśagrīvanāśakartrī daśagrīvavarapradā || 98 ||

daśagrīvapurasthā ca daśagrīvavadhotsukā |
daśagrīvaprītidātrī daśagrīvavināśinī || 99 ||

daśagrīvāhavakarī daśagrīvānapāyinī |
daśagrīvapriyā vandyā daśagrīvahratā tathā || 1ōō ||

daśagrīvāhitakarī daśagrīvēśvarapriyā |
daśagrīvēśvaraprāṇā daśagrīvavarapradā || 1ō1 ||

daśagrīvēśvararatā daśavarṣīyakanyakā |
daśavarṣīyabālā ca daśavarṣīyavāsinī || 1ō2 ||

daśapāpaharā damyā daśahastavibhūṣitā |
daśaśastralasaddoṣkā daśadikpālavanditā || 1ō3 ||

daśāvatārarūpā ca daśāvatārarūpiṇī |
daśavidyābhinnadēvī daśaprāṇasvarūpiṇī || 1ō4 ||

daśavidyāsvarūpā ca daśavidyāmayī tathā |
dṛksvarūpā dṛkpradātrī dṛgrūpā dṛkprakāśinī || 1ō5 ||

digantarā digantaḥsthā digambaravilāsinī |
digambarasamājasthā digambaraprapūjitā || 1ō6 ||

digambarasahacarī digambarakṛtāspadā |
digambarahratācittā digambarakathāpriyā || 1ō7 ||

digambaraguṇaratā digambarasvarūpiṇī |
digambaraśirodhāryā digambarahratāśrayā || 1ō8 ||

digambaraprēmaratā digambararatāturā |
digambarīsvarūpā ca digambarīgaṇārcitā || 1ō9 ||

digambarīgaṇaprāṇā digambarīgaṇapriyā |
digambarīgaṇārādhyā digambaragaṇēśvarā || 11ō ||

digambaragaṇasparśamadirāpānavihvalā |
digambarīkoṭivṛtā digambarīgaṇāvṛtā || 111 ||

durantā duṣkṛtiharā durdhyēyā duratikramā |
durantadānavadvēṣṭrī durantadanujāntakṛt^^ || 112 ||

durantapāpahantrī ca dastranistārakāriṇī |
dastramānasasaṃsthānā dastrajJṇānavivardhinī || 113 ||

dastrasambhogajananī dastrasambhogadāyinī |
dastrasambhogabhavanā dastravidyāvidhāyinī|| 114 ||

dastrodvēgaharā dastrajananī dastrasundarī |
dstrabhaktividhājJṇānā dastradviṣṭavināśinī || 115 ||

dastrāpakāradamanī dastrasiddhividhāyinī |
dastratārārādhikā ca dastramātṛprapūjitā || 116 ||

dastradainyaharā caiva dastratātaniṣēvitā |
dastrapitṛśatajyotirdastrakauśaladāyinī || 117 ||

daśaśīrṣārisahitā daśaśīrṣārikāminī |
daśaśīrṣapurī dēvī daśaśīrṣasabhājitā || 118 ||

daśaśīrṣārisuprītā daśaśīrṣavadhupriyā |
daśaśīrṣaśiraś^Chētrī daśaśīrṣanitambinī || 119 ||

daśaśīrṣaharaprāṇā daśaśirṣaharātmikā |
daśaśirṣaharārādhyā daśaśīrṣārivanditā || 12ō ||

daśaśīrṣārisukhadā daśaśīrṣakapālinī |
daśaśīrṣajJṇānadātrī daśaśīrṣārigēhinī || 121 ||

daśaśīrṣavadhopāttaśrīrāmacandrarūpatā |
daśaśīrṣarāṣṭradēvī daśaśīrṣārisāriṇī || 122 ||

daśaśīrṣabhrātṛtuṣṭā daśaśīrṣavadhūpriyā |
daśaśīrṣavadhūprāṇā daśaśīrṣavadhūratā || 123 ||

daityagururatā sādhvī daityaguruprapūjitā |
daityagurūpadēṣṭrī ca daityaguruniṣēvitā || 124 ||

daityagurumataprāṇā daityagurutāpanāśinī |
durantaduḥkhaśamanī durantadamanī tamī || 125 ||

durantaśokaśamanī durantaroganāśinī |
durantavairidamanī durantadaityanāśinī || 126 ||

durantakaluṣaghī ca duṣkṛtistomanāśinī |
durāśayā durādhārā durjayā duṣṭakāminī || 127 ||

darśanīyā ca dṛśyā cā'dṛśyā ca dṛṣṭigocarā |
dūtīyāgapriyā dutī dūtīyāgakarapriyā || 128 ||

dutīyāgakarānandā dūtīyāgasukhapradā |
dūtīyāgakarāyātā dutīyāgapramodinī || 129 ||

durvāsaḥpūjitā caiva durvāsomunibhāvitā |
durvāso'rcitapādā ca durvāsomaunabhāvitā || 13ō ||

durvāsomunivandyā ca durvāsomunidēvatā |
durvāsomunimātā ca durvāsomunisiddhidā || 131 ||

durvāsomunibhāvasthā durvāsomunisēvitā |
durvāsomunicittasthā durvāsomunimaṇḍitā || 132 ||

durvāsomunisañcārā durvāsohradayaṅgamā |
durvāsohradayārādhyā durvāsohratsarojagā || 133 ||

durvāsastāpasārādhyā durvāsastāpasāśrayā |
durvāsastāpasaratā durvāsastāpasēśvarī || 134 ||

durvāsomunikanyā ca durvāso'dbhutasiddhidā |
dararātrī daraharā darayuktā darāpahā || 135 ||

daraghī darahantrī ca darayuktā darāśrayā |
darasmērā darapāṅgī dayādātrī dayāśrayā || 136 ||

dastrapūjyā dastramātā dastradēvī daronmadā |
dastrasiddhā dastrasaṃsthā dastratāpavimocinī || 137 ||

dastrakṣobhaharā nityā dastralokagatātmikā |
daityagurvaṅganāvandyā daityagurvaṅganāpriyā || 138 ||

daityagurvaṅganāvandyā daityagurvaṅganotsukā |
daityagurupriyatamā dēvaguruniṣēvitā || 139 ||

dēvaguruprasūrūpā dēvagurukṛtārhaṇā |
dēvaguruprēmayutā dēvagurvanumānitā || 14ō ||

dēvaguruprabhāvajJṇā dēvagurusukhapradā |
dēvagurujJṇānadātrī dēvagurūpramodinī || 141 ||

daityastrīgaṇasampūjyā daityastrīgaṇapūjitā |
daityastrīgaṇarūpā ca daityastrīcittahāriṇī || 142 ||

dēvastrīgaṇapūjyā ca dēvastrīgaṇavanditā |
dēvastrīgaṇacittasthā dēvastrīgaṇabhūṣitā || 143 ||

dēvastrīgaṇasaṃsiddhā dēvastrīgaṇatoṣitā |
dēvastrīgaṇahastasthacārucāmaravījitā || 144 ||

dēvastrīgaṇahastasthacārugandhavilēpitā |
dēvāṅganādhṛtādarśadṛṣṭyarthamukhacandramā || 145 ||

dēvāṅganotsṛṣṭanāgavallīdalakṛtotsukā |
dēvastrīgaṇahastasthadipamālāvilokanā || 146 ||

dēvastrīgaṇahastasthadhūpaghāṇavinodinī |
dēvanārīkaragatavāsakāsavapāyinī || 147 ||

dēvanārīkaṅkatikākṛtakēśanimārjanā |
dēvanārīsēvyagātrā dēvanārīkṛtotsukā || 148 ||

dēvanāriviracitapuṣpamālāvirājitā |
dēvanārīvicitraṅgī dēvastrīdattabhojanā |

dēvastrīgaṇagītā ca dēvastrīgītasotsukā |
dēvastrīnṛtyasukhinī dēvastrīnṛtyadarśinī || 15ō ||

dēvastrīyojitalasadratnapādapadāmbujā |
dēvastrīgaṇavistīrṇacārutalpaniṣēduṣī || 151 ||

dēvanārīcārukarākalitāṅghyādidēhikā |
dēvanārīkaravyagratālavṛndamarutsukā || 152 ||

dēvanārīvēṇuvīṇānādasotkaṇṭhamānasā |
dēvakoṭistutinutā dēvakoṭikṛtārhaṇā || 153 ||

dēvakoṭigītaguṇā dēvakoṭikṛtastutiḥ |
dantadaṣṭyodvēgaphalā dēvakolāhalākulā || 154 ||

dvēṣarāgaparityaktā dvēṣarāgavivarjitā |
dāmapūjyā dāmabhūṣā dāmodaravilāsinī || 155 ||

dāmodaraprēmaratā dāmodarabhaginyapi |
dāmodaraprasūrdāmodarapat^nīpativratā || 156 ||

dāmodarā'bhinnadēhā dāmodararatipriyā |
dāmodarā'bhinnatanurdāmodarakṛtāspadā || 157 ||

dāmodarakṛtaprāṇā dāmodaragatātmikā |
dāmodarakautukāḍhyā dāmodarakalākalā || 158 ||

dāmodarāliṅgitāṅgī dāmodarakutuhalā |
dāmodarakṛtāhlādā dāmodarasucumbitā || 159 ||

dāmodarasutākṛṣṭā dāmodarasukhapradā |
dāmodarasahāḍhyā ca dāmodarasahāyinī || 16ō ||

dāmodaraguṇajJṇā ca dāmodaravarapradā |
dāmodarānukūlā ca dāmodaranitambinī || 161 ||

dāmodarabalakrīḍākuśalā darśanapriyā |
dāmodarajalakrīḍātyaktasvajanasauhradā || 162 ||

damodaralasadrāsakēlikautukinī tathā |
dāmodarabhrātṛkā ca dāmodaraparāyaṇā || 163 ||

dāmodaradharā dāmodaravairavināśinī |
dāmodaropajāyā ca dāmodaranimantritā || 164 ||

dāmodaraparābhūtā dāmodaraparājitā |
dāmodarasamākrāntā dāmodarahatāśubhā || 165 ||

dāmodarotsavaratā dāmodarotsavāvahā |
dāmodarastanyadātrī dāmodaragavēṣitā || 166 ||

damayantīsiddhidātrī damayantīprasādhitā |
dayamantīṣṭadēvī ca damayantīsvarūpiṇī || 167 ||

damayantīkṛtārcā ca damanarṣivibhāvitā |
damanarṣiprāṇatulyā damanarṣisvarūpiṇī || 168 ||

damanarṣisvarūpā ca dambhapūritavigrahā |
dambhahantrī dambhadhātrī dambhalokavimohinī || 169 ||

dambhaśīlā dambhaharā dambhavatparimardinī |
dambharūpā dambhakarī dambhasantānadāriṇī || 17ō ||

dattamokṣā dattadhanā dattārogyā ca dāmbhikā |
dattaputrā dattadārā dattahārā ca dārikā || 171 ||

dattabhogā dattaśokā dattahastyādivāhanā |
dattamatirdattabhāryā dattaśāstrāvabodhikā || 172 ||

dattapānā dattadānā dattadāridryanāśinī |
dattasaudhāvanīvāsā dattasvargā ca dāsadā || 173 ||

dāsyatuṣṭa dāsyaharā dāsadāsīśatapradā |
dārarūpā dāravāsa dāravāsihradāspadā || 174 ||

dāravāsijanārādhyā dāravāsijanapriyā |
dāravāsivinirnītā dāravāsisamarcitā || 175 ||

dāravāsyāhrataprāṇā dāravāsyarināśinī |
dāravāsivighaharā dāravāsivimuktidā || 176 ||

dārāgnirūpiṇī dārā dārakāryarināśinī |
dampatī dampatīṣṭā ca dampatīprāṇarūpikā || 177 ||

dampatīsnēhaniratā dāmpatyasādhanapriyā |
dāmpatyasukhasēnā ca dāmpatyasukhadāyinī || 178 ||

dampatyācāraniratā dampatyāmodamoditā |
dampatyāmodasukhinī dāmpatyāhladakāriṇī || 179 ||

dampatīṣṭapādapadmā dāmpatyaprēmarūpiṇī |
dāmpatyabhogabhavanā dāḍimīphalabhojinī || 18ō ||

dāḍimīphalasantuṣṭā dāḍimīphalamānasā |
dāḍimīvṛkṣasaṃsthānā dāḍimīvṛkṣavāsinī || 181 ||

dāḍimīvṛkṣarūpā ca dāḍimīvanavāsinī |
dāḍimīphalasāmyorupayodharasamanvitā || 182 ||

dakṣiṇā dakṣiṇārūpā dakṣiṇārūpadhāriṇī |
dakṣakanyā dakṣaputrī dakṣamātā ca dakṣasūḥ || 183 ||

dakṣagotrā dakṣasutā dakṣayajJṇavināśinī |
dakṣayajJṇanāśakartrī dakṣayajJṇāntakāriṇī || 184 ||

dakṣaprasūtirdakṣējyā dakṣavaṃśaikapāvanī |
dakṣātmaja dakṣasūnūrdakṣajā dakṣajātikā || 185 ||

dakṣajanmā dakṣajanurdakṣadēhasamudbhavā |
dakṣajanirdakṣayāgadhvaṃsinī dakṣakanyakā || 186 ||

dakṣiṇācāraniratā dakṣiṇācāratuṣṭidā |
dakṣiṇācārasaṃsiddhā dakṣiṇācārabhāvitā || 187 ||

dakṣiṇācārasukhinī dakṣiṇācārasādhitā |
dakṣiṇācāramokṣāptirdakṣiṇācāravanditā || 188 ||

dakṣiṇācāraśaraṇā dakṣiṇācāraharṣitā |
dvārapālapriyā dvāravāsinī dvārasaṃsthitā || 189 ||

dvārarūpā dvārasaṃsthā dvāradēśanivāsinī |
dvārakarī dvāradhātrī doṣamātravivarjitā || 19ō ||

doṣākarā doṣaharā doṣarāśivināśinī |
doṣākaravibhūṣāḍhyā doṣākarakapalinī || 191 ||

doṣākarasahastrābhā doṣākarasamānanā |
doṣākaramukhī divyā doṣākarakarāgrajā || 192 ||

doṣākarasamajyotirdoṣākarasuśītalā |
doṣākaraśrēṇī doṣasadṛśāpāṅgavīkṣaṇā || 193 ||

doṣākarēṣṭadēvī ca doṣākaraniṣēvitā |
doṣākaraprāṇarūpā doṣākaramarīcikā || 194 ||

doṣākarollasadbhālā doṣākarasuharṣiṇī |
doṣakaraśirobhūṣā doṣakaravadhūpriyā || 195 ||

doṣākaravadhūprāṇā doṣākaravadhūmatā |
doṣākaravadhūprītā doṣākaravadhūrapi || 196 ||

doṣāpūjyā tathā doṣāpūjitā doṣahāriṇī |
doṣājāpamahānandā doṣājapaparāyaṇā || 197 ||

doṣāpuraścāraratā doṣāpūjakaputriṇī |
doṣāpūjakavātsalyakariṇī jagadambikā || 198 ||

doṣāpūjakavairighī doṣāpūjakavighahrat |
doṣāpūjakasantuṣṭā doṣāpūjakamuktidā || 199 ||

damaprasūnasampūjyā damapuṣpapriyā sadā |
duryodhanaprapūjyā ca duḥśasanasamarcitā || 2ōō ||

daṇḍapāṇipriyā daṇḍapāṇimātā dayānidhiḥ |
daṇḍapāṇisamārādhyā daṇḍapāṇiprapūjitā || 2ō1 ||

daṇḍapāṇigṛhāsaktā daṇḍapāṇipriyaṃvadā |
daṇḍapāṇipriyatamā daṇḍapāṇimanoharā || 2ō2 ||

daṇḍapāṇihrataprāṇā daṇḍapāṇisusiddhidā |
daṇḍapāṇiparāmṛṣṭā daṇḍapāṇipraharṣitā || 2ō3 ||

daṇḍapāṇivighaharā daṇḍapāṇiśirodhṛtā |
daṇḍapāṇiprāptacaryā daṇḍapāṇyunmukhi sadā || 2ō4 ||

daṇḍapāṇiprāptapadā daṇḍapāṇivaronmukhī |
daṇḍahastā daṇḍapāṇirdṇḍabāhurdarāntakṛt || 2ō5 ||

daṇḍadoṣkā daṇḍakarā daṇḍacittakṛtāspadā |
daṇḍividyā daṇḍimātā daṇḍikhaṇḍakanāśinī || 2ō6 ||

daṇḍipriyā daṇḍipūjyā daṇḍisantoṣadāyinī |
dasyupūjyā dasyuratā dasyudraviṇadāyinī || 2ō7 ||

dasyuvargakṛtārhā ca dasyuvargavināśinī |
dasyunirṇāśinī dasyukulanirṇāśinī tathā || 2ō8 ||

dasyupriyakarī dasyunṛtyadarśanatatparā |
duṣṭadaṇḍakarī duṣṭavargavidrāviṇī tathā || 2ō9 ||

duṣṭavarganigrahārhā dūśakaprāṇanāśinī |
dūṣakottāpajananī dūṣakāriṣṭakāriṇī || 21ō ||

dūṣakadvēṣaṇakarī dāhikā dahanātmikā |
dārukārinihantrī ca dārukēśvarapūjitā || 211 ||

dārukēśvaramātā ca dārukēśvaravanditā |
darbhahastā darbhayutā darbhakarmavivarjitā || 212 ||

darbhamayī darbhatanurdarbhasarvasvarūpiṇī |
darbhakarmācāraratā darbhahastakṛtārhaṇā || 213 ||

darbhānukūlā dāmbharyā darvīpātrānudāminī |
damaGoṣaprapūjyā ca damaGoṣavarapradā || 214 ||

damaGoṣasamārādhyā dāvāgnirūpiṇī tathā |
dāvāgnirūpā dāvāgninirṇāśitamahābalā || 215 ||

dantadaṃṣṭrāsurakalā dantacarcitahastikā |
dantadaṃṣṭrasyandana ca dantanirṇāśitāsurā || 216 ||

dadhipūjyā dadhiprītā dadhīcivaradāyinī |
dadhīcīṣṭadēvatā ca dadhīcimokṣadāyinī || 217 ||

dadhīcidainyahantrī ca dadhīcidaradāriṇī |
dadhīcibhaktisukhinī dadhīcimunisēvitā || 218 ||

dadhīcijJṇānadātrī ca dadhīciguṇadāyinī |
dadhīcikulasambhūṣā dadhīcibhuktimuktidā || 219 ||

dadhīcikuladēvī ca dadhīcikuladēvatā |
dadhīcikulagamyā ca dadhīcikulapūjitā || 220 ||

dadhīcisukhadātrī ca dadhīcidainyahāriṇī |
dadhīciduḥkhahantrī ca dadhīcikulasundarī || 221 ||

dadhīcikulasambhūtā dadhīcikulapālinī |
dadhīcidānagamyā ca dadhīcidānamāninī || 222 ||

dadhīcidānasantuṣṭā dadhīcidānadēvatā |
dadhīcijayasamprītā dadhīcijapamānasā || 223 ||

dadhīcijapapūjāḍhyā dadhīcijapamālikā |
dadhīcijapasantuṣṭā dadhīcijapatoṣiṇī || 224 ||

dadhīcitapasārādhyā dadhīciśubhadāyinī |
dūrvā dūrvādalaśyāmā durvādalasamadyutiḥ || 225 ||

phalaśruti
nāmnāṃ sahastraṃ durgāyā dādīnāmiti kīrtitam |
yaḥ paṭhēt sādhakādhīśaḥ sarvasiddhirlabhattu saḥ || 226 ||

prātarmadhyāhnakālē ca sandhyāyāṃ niyataḥ śuciḥ |
tathā'rdharātrasamayē sa mahēśa ivāparaḥ || 227 ||

śaktiyukto mahārātrau mahāvīraḥ prapūjayēt |
mahādēvīṃ makārādyaiḥ pañcabhirdravyasattamaiḥ || 228 ||

yaḥ sampaṭhēt stutimimāṃ sa ca siddhisvarūpadhṛk |
dēvālayē ś^maśānē ca gaṅgātīrē nijē gṛhē || 229 ||

vārāṅganāgṛhē caiva śrīguroḥ saṃnidhāvapi |
parvatē prāntarē Gorē stotramētat sadā paṭhēt || 230 ||

durgānāmasahastraṃ hi durgāṃ paśyati cakṣuṣā |
śatāvartanamētasya puraścaraṇamucyatē || 231 ||

|| iti kulārṇavatantroktaṃ dakārādi śrīdurgāsahasranāmastotraṃ sampūrṇam ||

PDF, Full Site (with more options)