Back

budha kavacham

asya śrībudhakavacastōtramantrasya, kaśyapa ṛṣiḥ,
anuṣṭup Chandaḥ, budhō dēvatā, budhaprītyarthaṃ japē viniyōgaḥ |

atha budha kavacam
budhastu pustakadharaḥ kuṅkumasya samadyutiḥ |
pītāmbaradharaḥ pātu pītamālyānulēpanaḥ || 1 ||

kaṭiṃ ca pātu mē saumyaḥ śirōdēśaṃ budhastathā |
nētrē jJṇānamayaḥ pātu śrōtrē pātu niśāpriyaḥ || 2 ||

ghāṇaṃ gandhapriyaḥ pātu jihvāṃ vidyāpradō mama |
kaṇṭhaṃ pātu vidhōḥ putrō bhujau pustakabhūṣaṇaḥ || 3 ||

vakṣaḥ pātu varāṅgaśca hṛdayaṃ rōhiṇīsutaḥ |
nābhiṃ pātu surārādhyō madhyaṃ pātu khagēśvaraḥ || 4 ||

jānunī rauhiṇēyaśca pātu jaṅgh??ukhilapradaḥ |
pādau mē bōdhanaḥ pātu pātu saumyō??ukhilaṃ vapuḥ || 5 ||

atha phalaśrutiḥ
ētaddhi kavacaṃ divyaṃ sarvapāpapraṇāśanam |
sarvarōgapraśamanaṃ sarvaduḥkhanivāraṇam || 6 ||

āyurārōgyaśubhadaṃ putrapautrapravardhanam |
yaḥ paṭhēcChṛṇuyādvāpi sarvatra vijayī bhavēt || 7 ||

|| iti śrībrahmavaivartapurāṇē budhakavacaṃ sampūrṇam ||

PDF, Full Site (with more options)