Back

bṛhaspati kavacham (guru kavacham)

asya śrībṛhaspati kavacamahā mantrasya, īśvara ṛṣiḥ,
anuṣṭup Chandaḥ, bṛhaspatirdēvatā,
gaṃ bījaṃ, śrīṃ śaktiḥ, klīṃ kīlakam,
bṛhaspati prasāda siddhyarthē japē viniyōgaḥ ||

dhyānam
abhīṣṭaphaladaṃ vandē sarvajJṇaṃ surapūjitam |
akṣamālādharaṃ śāntaṃ praṇamāmi bṛhaspatim ||

atha bṛhaspati kavacam
bṛhaspatiḥ śiraḥ pātu lalāṭaṃ pātu mē guruḥ |
karṇau suraguruḥ pātu nētrē mēbhīṣṭadāyakaḥ || 1 ||

jihvāṃ pātu surācāryaḥ nāsaṃ mē vēdapāragaḥ |
mukhaṃ mē pātu sarvajJṇaḥ kaṇṭhaṃ mē dēvatāguruḥ || 2 ||

bhujā vaṅgīrasaḥ pātu karau pātu śubhapradaḥ |
stanau mē pātu vāgīśaḥ kukṣiṃ mē śubhalakṣaṇaḥ || 3 ||

nābhiṃ dēvaguruḥ pātu madhyaṃ pātu sukhapradaḥ |
kaṭiṃ pātu jagadvandyaḥ ūrū mē pātu vākpatiḥ || 4 ||

jānujaṅgh surācāryaḥ pādau viśvātmakaḥ sadā |
anyāni yāni cāṅgāni rakṣēnmē sarvatō guruḥ || 5 ||

phalaśṛtiḥ
ityētatkavacaṃ divyaṃ trisandhyaṃ yaḥ paṭhēnnaraḥ |
sarvān kāmānavāpnōti sarvatra vijayī bhavēt ||

|| iti śrī bṛhaspati kavacam ||

PDF, Full Site (with more options)