Back

bilvāṣṭakam

tridaḻaṃ triguṇākāraṃ trinētraṃ ca triyāyudhaṃ |
trijanma pāpasaṃhāraṃ ēkabilvaṃ śivārpitaṃ || 1 ||

triśākhaiḥ bilvapatraiśca acChidraiḥ kōmalaiḥ śubhaiḥ |
tavapūjāṃ kariṣyāmi ēkabilvaṃ śivārpitaṃ || 2 ||

darśanaṃ bilvavṛkṣasya sparśanaṃ pāpanāśanaṃ |
aghrapāpasaṃhāraṃ ēkabilvaṃ śivārpitaṃ || 3 ||

sālagrāmēṣu viprēṣu taṭākē vanakūpayōḥ |
yajJṇnakōṭi sahasrāṇāṃ ēkabilvaṃ śivārpitaṃ || 4 ||

dantikōṭi sahasrēṣu aśvamēdha śatāni ca |
kōṭikanyāpradānēna ēkabilvaṃ śivārpitaṃ || 5 ||

ēkaṃ cha bilvapatraiśca kōṭiyajJṇna phalaṃ labhēt |
mahādēvaiścha pūjārthaṃ ēkabilvaṃ śivārpitaṃ || 6 ||

kāśīkṣētrē nivāsaṃ cha kālabhairava darśanaṃ |
gayāprayāga mē dṛṣṭvā ēkabilvaṃ śivārpitaṃ || 7 ||

umayā saha dēvēśaṃ vāhanaṃ nandiśaṅkaraṃ |
muchyatē sarvapāpēbhyō ēkabilvaṃ śivārpitaṃ || 8 ||

iti śrī bilvāṣṭakam ||

----------------

vikalpa saṅkarpaṇa

tridaḻaṃ triguṇākāraṃ trinētraṃ ca triyāyudhaṃ |
trijanma pāpasaṃhāraṃ ēkabilvaṃ śivārpaṇaṃ ||

triśākhaiḥ bilvapatraiśca acChidraiḥ kōmalaiḥ śubhaiḥ |
tavapūjāṃ kariṣyāmi ēkabilvaṃ śivārpaṇaṃ ||

kōṭi kanyā mahādānaṃ tilaparvata kōṭayaḥ |
kāñcanaṃ śailadānēna ēkabilvaṃ śivārpaṇaṃ ||

kāśīkṣētra nivāsaṃ ca kālabhairava darśanaṃ |
prayāgē mādhavaṃ dṛṣṭvā ēkabilvaṃ śivārpaṇaṃ ||

induvārē vrataṃ sthitvā nirāhārō mahēśvarāḥ |
naktaṃ hauṣyāmi dēvēśa ēkabilvaṃ śivārpaṇaṃ ||

rāmaliṅga pratiṣṭhā ca vaivāhika kṛtaṃ tathā |
taṭākānica sandhānaṃ ēkabilvaṃ śivārpaṇaṃ ||

akhaṇḍa bilvapatraṃ ca āyutaṃ śivapūjanaṃ |
kṛtaṃ nāma sahasrēṇa ēkabilvaṃ śivārpaṇaṃ ||

umayā sahadēvēśa nandi vāhanamēva ca |
bhasmalēpana sarvāṅgaṃ ēkabilvaṃ śivārpaṇaṃ ||

sālagrāmēṣu viprāṇāṃ taṭākaṃ daśakūpayōḥ |
yajJṇnakōṭi sahasrasya ēkabilvaṃ śivārpaṇaṃ ||

danti kōṭi sahasrēṣu aśvamēdhaśatakratau cha |
kōṭikanyā mahādānaṃ ēkabilvaṃ śivārpaṇaṃ ||

bilvāṇāṃ darśanaṃ puṇyaṃ sparśanaṃ pāpanāśanaṃ |
aghra pāpasaṃhāraṃ ēkabilvaṃ śivārpaṇaṃ ||

sahasravēda pāṭēṣu brahmastāpanamucyatē |
anēkavrata kōṭīnāṃ ēkabilvaṃ śivārpaṇaṃ ||

annadāna sahasrēṣu sahasrōpanayanaṃ tadhā |
anēka janmapāpāni ēkabilvaṃ śivārpaṇaṃ ||

bilvāṣṭakamidam puṇyaṃ yaḥ paṭhēśśiva sannidhau |
śivalōkamavāpnōti ēkabilvaṃ śivārpaṇaṃ ||

PDF, Full Site (with more options)