Back

bhartṛhareḥ śataka triśati - vairāgya śatakam


cūḍottaṃsitacandracārukalikācañcacChikhābhāsvaro
līlādagdhavilolakāmaśalabhaḥ śreyodaśāgre sphuran |
antaḥsphūrjad^^apāramohatimiraprāgbhāraṃ uccāṭayan
śvetaḥsadmani yogināṃ vijayate GYānapradīpo haraḥ || 3.1 ||

bhrāntaṃ deśaṃ anekadurgaviśhamaṃ prāptaṃ na kiñcitphalaṃ
tyaktvā jātikulābhimānaṃ ucitaṃ sevā kṛtā niśhphalā |
bhuktaṃ mānavivarjitaṃ paragṛheśhvāśaṅkayā kākavat
tṛśhṇe jṛmbhasi pāpakarmapiśune nādyāpi santuśhyasi || 3.2 ||

utkhātaṃ nidhiśaṅkayā kśhititalaṃ dhmātā girerdhātavo
nistīrṇaḥ saritāṃ patirnṛpatayo yatnena santośhitāḥ |
mantrārādhanatatpareṇa manasā nītāḥ śmaśāne niśāḥ
prāptaḥ kāṇavarāṭakoapi na mayā tṛśhṇe sakāmā bhava || 3.3 ||

khalālāpāḥ sauḍhāḥ kathaṃ api tad^^ārādhanaparairnigṛhyāntar
bāśhpaṃ hasitaṃ api śūnyena manasā |
kṛto vittastambhapratihatadhiyāṃ añjalirapi
tvaṃ āśe moghāśe kima aparaṃ ato nartayasi māṃ || 3.4 ||

amīśhāṃ prāṇānāṃ tulitavisinīpatrapayasāṃ
kṛte kiṃ nāsmābhirvigalitavivekairvyavasitaṃ |
yad^^āḍhyānāṃ agre draviṇamadaniḥsaṃGYamanasāṃ
kṛtaṃ māvavrīḍairnijaguṇakathāpātakaṃ api || 3.5 ||

kśhāntaṃ na kśhamayā gṛhocitasukhaṃ tyaktaṃ na santośhataḥ
soḍho duḥsahaśītatāpapavanakleśo na taptaṃ tapaḥ |
dhyātaṃ vittaṃ aharniśaṃ nityamitaprāṇairna śambhoḥ padaṃ
tattatkarma kṛtaṃ yadeva munibhistaistaiḥ phalairvañcitāḥ || 3.6 ||

bhogā na bhuktā vayaṃ eva bhuktās
tapo na taptaṃ vayaṃ eva taptāḥ |
kālo na yāto vayaṃ eva yātāstṛśhṇā
na jīrṇā vayaṃ eva jīrṇāḥ || 3.7 ||

balibhirmukhaṃ ākrāntaṃ palitenāṅkitaṃ śiraḥ |
gātrāṇi śithilāyante tṛśhṇaikā taruṇāyate || 3.8 ||

vivekavyākośe vidadhati same śāmyati tṛśhā
pariśhvaṅge tuṅge prasaratitarāṃ sā pariṇatā |
jarājīrṇaiśvaryagrasanagahanākśhepakṛpaṇastṛśhāpātraṃ
yasyāṃ bhavati marutāṃ apyadhipatiḥ || 3.81 ||

nivṛttā bhogecChā puruśhabahumānoapi galitaḥ
samānāḥ svaryātāḥ sapadi suhṛdo jīvitasamāḥ |
śanairyaśhṭyutthānaṃ ghanatimiraruddhe ca nayane
aho mūḍhaḥ kāyastadapi maraṇāpāyacakitaḥ || 3.9 ||

āśā nāma nadī manorathajalā tṛśhṇātaraṅgākulā
rāgagrāhavatī vitarkavihagā dhairyadrumadhvaṃsinī |
mohāvartasudustarātigahanā prottuṅgacintātaṭī
tasyāḥ paragatā viśuddhaṃ alaso nandanti yogīśvarāḥ || 3.10 ||

na saṃsārotpannaṃ caritaṃ anupaśyāmi kuśalaṃ
vipākaḥ puṇyānāṃ janayati bhayaṃ me vimṛśataḥ |
mahadbhiḥ puṇyaughaiściraparigṛhītāśca viśhayā
mahānto jāyante vyasanaṃ iva dātuṃ viśhayiṇāṃ || 3.11 ||

avaśyaṃ yātāraścirataraṃ uśhitvāpi viśhayā
viyoge ko bhedastyajati na jano yatsvayaṃ amūn |
vrajantaḥ svātantryādatulaparitāpāya manasaḥ
svayaṃ tyaktā hyete śamasukhaṃ anantaṃ vidadhati || 3.12 ||

brahmaGYānavivekanirmaladhiyaḥ kurvantyaho duśhkaraṃ
yanmuñcantyupabhogabhāñjyapi dhanānyekāntato niḥspṛhāḥ |
samprātānna purā na samprati na ca prāptau dṛḍhapratyayān
vāñChāmātraparigrahānapi paraṃ tyaktuṃ na śaktā vayaṃ || 3.13 ||

dhanyānāṃ girikandareśhu vasatāṃ jyotiḥ paraṃ dhyāyatāmānandāśru
jalaṃ pibanti śakunā niḥśaṅkaṃ aṅkeśayāḥ |
asmākaṃ tu manorathoparacitaprāsādavāpītaṭakrīḍā
kānanakelikautukajuśhāṃ āyuḥ paraṃ kśhīyate || 3.14 ||

bhikśhāśataṃ tadapi nīrasaṃ ekabāraṃ
śayyā ca bhūḥ parijano nijadehamātraṃ |
vastraṃ viśīrṇaśatakhaṇḍamayī ca kanthā
hā hā tathāpi viśhayā na parityajanti || 3.15 ||

stanau māṃsagranthī kanakakalaśāvityupamitī
mukhaṃ śleśhmāgāraṃ tadapi ca śaśāṅkena tulitaṃ |
sravanmūtraklinnaṃ karivaraśiraspardhi jaghanaṃ
muhurnindyaṃ rūpaṃ kavijanaviśeśhairgurukṛtaṃ || 3.16 ||

eko rāgiśhu rājate priyatamādehārdhahārī haro
nīrāgeśhu jano vimuktalalanāsaṅgo na yasmātparaḥ |
durvārasmarabāṇapannagaviśhavyābiddhamugdho janaḥ
śeśhaḥ kāmaviḍambitānna viśhayānbhoktuṃ na moktuṃ kśhamaḥ || 3.17 ||

ajānandāhātmyaṃ patatu śalabhastīvradahane
sa mīnoapyaGYānādbaḍiśayutaṃ aśnātu piśitaṃ |
vijānantoapyete vayaṃ iha viyajjālajaṭilān
na muñcāmaḥ kānāṃ ahaha gahano mohamahimā || 3.18 ||

tṛśhā śuśhyatyāsye pibati salilaṃ śītamadhuraṃ
kśhudhārtaḥ śālyannaṃ kavalayati māṃsādikalitaṃ |
pradīpte kāmāgnau sudṛḍhataraṃ āliṅgati vadhūṃ
pratīkāraṃ vyādhaḥ sukhaṃ iti viparyasyati janaḥ || 3.19 ||

tuṅgaṃ veśma sutāḥ satāṃ abhimatāḥ saṅkhyātigāḥ sampadaḥ
kalyāṇī dayitā vayaśca navaṃ ityaGYānamūḍho janaḥ |
matvā viśvaṃ anaśvaraṃ niviśate saṃsārakārāgṛhe
sandṛśya kśhaṇabhaṅguraṃ tadakhilaṃ dhanyastu sannyasyati || 3.20 ||

dīnā dīnamukhaiḥ sadaiva śiśukairākṛśhṭajīrṇāmbarā
krośadbhiḥ kśhudhitairnirannavidhurā dṛśyā na cedgehinī |
yācñābhaṅgabhayena gadgadagalatruṭyadvilīnākśharaṃ
ko dehīti vadetsvadagdhajaṭharasyārthe manasvī pumān || 3.21 ||

abhimatamahāmānagranthiprabhedapaṭīyasī
gurutaraguṇagrāmābhojasphuṭojjvalacandrikā |
vipulavilallajjāvallīvitānakuṭhārikā
jaṭharapiṭharī duspureyaṃ karoti viḍambanaṃ || 3.22 ||

puṇye grāme vane vā mahati sitapaṭacChannapālī kapāliṃ
hyādāya nyāyagarbhadvijahutahutabhugdhūmadhūmropakaṇṭhe |
dvāraṃ dvāraṃ praviśhṭo varaṃ udaradarīpūraṇāya kśhudhārto
mānī prāṇaiḥ sanātho na punaranudinaṃ tulyakulyesu dīnaḥ || 3.23 ||

gaṅgātaraṅgakaṇaśīkaraśītalāni
vidyādharādhyuśhitacāruśilātalāni |
sthānāni kiṃ himavataḥ pralayaṃ gatāni
yatsāvamānaparapiṇḍaratā manuśhyāḥ || 3.24 ||

kiṃ kandāḥ kandarebhyaḥ pralayaṃ upagatā nirjharā vā giribhyaḥ
pradhvastā vā tarubhyaḥ sarasagalabhṛto valkalinyaśca śākhāḥ |
vīkśhyante yanmukhāni prasabhaṃ apagatapraśrayāṇāṃ khalānāṃ
duḥkhāptasvalpavittasmayapavanavaśānartitabhrūlatāni || 3.25 ||

puṇyairmūlaphalaistathā praṇayinīṃ vṛttiṃ kuruśhvādhunā
bhūśayyāṃ navapallavairakṛpaṇairuttiśhṭha yāvo vanaṃ |
kśhudrāṇāṃ avivekamūḍhamanasāṃ yatreśvarāṇāṃ sadā
vittavyādhivikāravihvalagirāṃ nāmāpi na śrūyate || 3.26 ||

phalaṃ svecChālabhyaṃ prativanaṃ akhedaṃ kśhitiruhāṃ
payaḥ sthāne sthāne śiśiramadhuraṃ puṇyasaritāṃ |
mṛdusparśā śayyā sulalitalatāpallavamayī
sahante santāpaṃ tadapi dhanināṃ dvāri kṛpaṇāḥ || 3.27 ||

ye vartante dhanapatipuraḥ prārthanāduḥkhabhājo
ye cālpatvaṃ dadhati viśhayākśhepaparyāptabuddheḥ |
teśhāṃ antaḥsphuritahasitaṃ vāsarāṇi smareyaṃ
dhyānacChede śikharikuharagrāvaśayyāniśhaṇṇaḥ || 3.28 ||

ye santośhanirantarapramuditasteśhāṃ na bhinnā mudo
ye tvanye dhanalubdhasaṅkaladhiyastesāṃ na tṛśhṇāhatā |
itthaṃ kasya kṛte kutaḥ sa vidhinā kīdṛkpadaṃ sampadāṃ
svātmanyeva samāptahemamahimā merurna me rocate || 3.29 ||

bhikśhāhāraṃ adainyaṃ apratisukhaṃ bhīticChidaṃ sarvato
durmātsaryamadābhimānamathanaṃ duḥkhaughavidhvaṃsanaṃ |
sarvatrānvahaṃ aprayatnasulabhaṃ sādhupriyaṃ pāvanaṃ
śambhoḥ satraṃ avāyaṃ akśhayanidhiṃ śaṃsanti yogīśvarāḥ || 3.30 ||

bhoge rogamayaṃ kule cyutibhayaṃ vitte nṛpālādbhayaṃ
māne dhainyabhayaṃ bale ripubhayaṃ rūpe jarāya bhayaṃ |
śāstre vādibhayaṃ guṇe khalabhayaṃ kāye kṛtāntādbhayaṃ
sarvaṃ vastu bhayānvitaṃ bhuvi n\'e9ṇāṃ vairāgyaṃ evābhayaṃ || 3.31 ||

ākrāntaṃ maraṇena janma jarasā cātyujjvalaṃ yauvanaṃ
santośho dhanalipsayā śamamukhaṃ prauḍhāṅganāvibhramaiḥ |
lokairmatsaribhirguṇā vanabhuvo vyālairnṛpā durjanair
asthairyeṇa vibhūtayoapyapahatā grastaṃ na kiṃ kena vā || 3.32 ||

ādhivyādhiśatairjanasya vividhairārogyaṃ unmūlyate
lakśhmīryatra patanti tatra vivṛtadvārā iva vyāpadaḥ |
jātaṃ jātaṃ avaśyaṃ āśu vivaśaṃ mṛtyuḥ karotyātmasāt
tatkiṃ tena niraṅkuśena vidhinā yannirmitaṃ susthiraṃ || 3.33 ||

bhogāstuṅgataraṅgabhaṅgataralāḥ prāṇāḥ kśhaṇadhvaṃsinaḥ
stokānyeva dināni yauvanasukhaṃ sphūrtiḥ priyāsu sthitā |
tatsaṃsāraṃ asāraṃ eva nikhilaṃ buddhvā budhā bodhakā
lokānugrahapeśalena manasā yatnaḥ samādhīyatāṃ || 3.34 ||

bhogā meghavitānamadhyavilasatsaudāminīcañcalā
āyurvāyuvighaṭṭitābjapaṭalīlīnāmbuvadbhaṅguraṃ |
līlā yauvanalālasāstanubhṛtāṃ ityākalayya drutaṃ
yoge dhairyasamādhisiddhisulabhe buddhiṃ vidadhvaṃ budhāḥ || 3.35 ||

āyuḥ kallolalolaṃ katipayadivasasthāyinī yauvanaśrīr
arthāḥ saṅkalpakalpā ghanasamayataḍidvibhramā bhogapūgāḥ |
kaṇṭhāśleśhopagūḍha tadapi ca na ciraṃ yatpriyābhaḥ praṇītaṃ
brahmaṇyāsaktacittā bhavata bhavamayāmbhodhipāraṃ tarītuṃ || 3.36 ||

kṛcChreṇāmedhyamadhye niyamitatanubhiḥ sthīyate garbhavāse
kāntāviśleśhaduḥkhavyatikaraviśhamo yauvane copabhogaḥ |
vāmākśhīṇāṃ avaGYāvihasitavasatirvṛddhabhāvoanyasādhuḥ
saṃsāre re manuśhyā vadata yadi sukhaṃ svalpaṃ apyasti kiñcith || 3.37 ||

vyāghrīva tiśhṭhati jarā paritarjayantī
rogāśca śatrava iva praharanti dehaṃ |
āyuḥ parisravanti bhinnaghaṭādivāmbho
lokastathāpyahitaṃ ācaratīti citraṃ || 3.38 ||

bhogā bhaṅguravṛttayo bahuvidhāstaireva cāyaṃ bhavastat
kasyeha kṛte paribhramata re lokāḥ kṛtaṃ ceśhṭataiḥ |
āśāpāśaśatāpaśāntiviśadaṃ cetaḥsamādhīyatāṃ
kāmotpattivaśātsvadhāmani yadi śraddeyaṃ asmadvacaḥ || 3.39 ||

sakhe dhanyāḥ kecittruṭitabhavabandhavyatikarā
vanānte cittāntarviśhaṃ aviśhayāśītviśhagatāḥ |
śaraccandrajyotsnādhavalagaganābhogasubhagāṃ
nayante ye rātriṃ sukṛtacayacintaikaśaraṇāḥ || 3.391 ||

brahmendrādimarudgaṇāṃstṛṇakaṇānyatra sthito manyate
yatsvādādvirasā bhavanti vibhavāstrailokyarājyādayaḥ |
bhogaḥ koapi sa eva eka paramo nityodito jṛmbhate
bhoḥ sādho kśhaṇabhaṅgure taditare bhoge ratiṃ mā kṛthāḥ || 3.40 ||

sā ramyā nagarī mahānsa nṛpatiḥ sāmantacakraṃ ca tat
pārśve tasya ca sā vidagdhapariśhattāścandrabimbānanāḥ |
udvṛttaḥ sa rājaputranivahaste vandinastāḥ kathāḥ
sarvaṃ yasya vaśādagātsmṛtipathaṃ kālāya tasmai namaḥ || 3.41 ||

yatrānekaḥ kvacidapi gṛhe tatra tiśhṭhatyathaiko
yatrāpyekastadanu bahavastatra naikoapi cānte |
itthaṃ nayau rajanidivasau lolayandvāvivākśhau
kālaḥ kalyo bhuvanaphalake kraḍati prāṇiśāraiḥ || 3.42 ||

ādityasya gatāgatairaharahaḥ saṅkśhīyate jīvitaṃ
vyāpārairbahukāryabhāragurubhiḥ kāloapi na GYāyate |
dṛśhṭvā janmajarāvipattimaraṇaṃ trāsaśca notpadyate
pītvā mohamayīṃ pramādamadirāṃ unmattabhūtaṃ jagath || 3.43 ||

rātriḥ saiva punaḥ sa eva divaso matvā mudhā jantavo
dhāvantyudyaminastathaiva nibhṛtaprārabdhatattatkriyāḥ |
vyāpāraiḥ punar^^uktabhūtaviśhayairitthaṃ vidhenāmunā
saṃsāreṇa kadarthitā vayaṃ aho mohānna lajjāmahe || 3.44 ||

na dhyānaṃ padaṃ īśvarasya vidhivatsaṃsāravicChittaye
svargadvārakapāṭapāṭanapaṭurdharmoapi nopārjitaḥ |
nārīpīnapayodharoruyugalaṃ svapneapi nāliṅgitaṃ
mātuḥ kevalaṃ eva yauvanavanacChede kuṭhārā vayaṃ || 3.45 ||

nābhyastā prativādivṛndadamanī vidyā vinītocitā
khaḍgāgraiḥ karikumbhapīṭhadalanairnākaṃ na nītaṃ yaśaḥ |
kāntākoum^^alapallavādhararasaḥ pīto na candrodaye
tāruṇyaṃ gataṃ eva niśhphalaṃ aho śūnyālaye dīpavath || 3.46 ||

vidyā nādhigatā kalaṅkarahitā vittaṃ ca nopārjitaṃ
śuśrūśhāpi samāhitena manasā pitrorna sampāditā |
ālolāyatalocanāḥ priyatamāḥ svapneapi nāliṅgitāḥ
kāloayaṃ parapiṇḍalolupatayā kākairiva preryate || 3.47 ||

vayaṃ yebhyo jātāściraparigatā eva khalu te
samaṃ yaiḥ saṃvṛddhāḥ smṛtiviśhayatāṃ teapi gamitāḥ |
idānīṃ ete smaḥ pratidivasaṃ āsannapatanā
gatāstulyāvasthāṃ sikatilanadītīratarubhiḥ || 3.48 ||

āyurvarśhaśataṃ n\'e9ṇāṃ parimitaṃ rātrau tad^^ardhaṃ gataṃ
tasyārdhasya parasya cārdhaṃ aparaṃ bālatvavṛddhatvayoḥ |
śeśhaṃ vyādhiviyogaduḥkhasahitaṃ sevādibhirnīyate
jīve vāritaraṅgacañcalatare saukhyaṃ kutaḥ prāṇināṃ || 3.49 ||

kśhaṇaṃ bālo bhūtvā kśhaṇaṃ pai yuvā kāmarasikaḥ
kśhaṇaṃ vittairhīnaḥ kśhaṇaṃ api ca sampūrṇavibhavaḥ |
jarājīrṇairaṅgairnaṭa iva balīmaṇḍitatanūr
naraḥ saṃsārānte viśati yamadhānīyavanikāṃ || 3.50 ||

tvaṃ rājā vayaṃ apyupāsitagurupraGYābhimānonnatāḥ
khyātastvaṃ vibhavairyaśāṃsi kavayo dikśhu pratanvanti naḥ |
itthaṃ mānadhanātidūraṃ ubhayorapyāvayorantaraṃ
yadyasmāsu parāṅmukhoasi vayaṃ apyekāntato niḥspṛhā || 3.51 ||

arthānāṃ īśiśhe tvaṃ vayaṃ api ca girāṃ īśmahe yāvadarthaṃ
śūrastvaṃ vādidarpavyupaśamanavidhāvakśhayaṃ pāṭavaṃ naḥ |
sevante tvāṃ dhanāḍhyā matimalahatayemāṃ api śrotukāmāmayy
apyāsthā na te cettvayi mama nitarāṃ eva rājannanāsthā || 3.52 ||

vayaṃ iha parituśhṭā valkalaistvaṃ dukūlaiḥ
sama iha paritośho nirviśeśho viśeśhaḥ |
sa tu bhavatu daridro yasya tṛśhṇā viśālā
manasi ca parituśhṭe koarthavānko daridraḥ || 3.53 ||

phalaṃ alaṃ aśanāya svādu pānāya toyaṃ
kśhitirapi śayanārthaṃ vāsase valkalaṃ ca |
navaghanamadhupānabhrāntasarvendriyāṇāmavinayam
anumantuṃ notsahe durjanānāṃ || 3.54 ||

aśnīmahi vayaṃ bhikśhāṃ āśāvāso vasīmahi |
śayīmahi mahīpṛśhṭhe kurvīmahi kiṃ īśvaraiḥ || 3.55 ||

na naṭā nā viṭā na gāyakā na ca sabhyetaravādacuñcavaḥ |
nṛpaṃ īkśhituṃ atra ke vayaṃ stanabhārānamitā na yośhitaḥ || 3.56 ||

vipulahṛdayairīśairetajjagajjanitaṃ purā
vidhṛtaṃ aparairdattaṃ cānyairvijitya tṛṇaṃ yathā |
iha hi bhuvanānyanyairdhīrāścaturdaśa bhuñjate
katipayapurasvāmye puṃsāṃ ka eśha madajvaraḥ || 3.57 ||

abhuktāyāṃ yasyāṃ kśhaṇaṃ api na yātaṃ nṛpaśatair
dhuvastasyā lābhe ka iva bahumānaḥ kśhitibhṛtāṃ |
tad^^aṃśasyāpyaṃśe tad^^avayaleśeapi patayo
viśhāde kartavye vidadhati jaḍāḥ pratyuta mudaṃ || 3.58 ||

mṛtpiṇḍo jalarekhayā balayatiḥ sarvoapyayaṃ nanvaṇuḥ
svāṃśīkṛtya sa eva saṅgaraśatai rāGYāṃ gaṇā bhuñjate |
ye dadyurdadatoathavā kiṃ aparaṃ kśhudrā daridraṃ bhṛśaṃ
dhigdhiktānpuruśhādhamāndhanakaṇānvāñChanti tebhyoapi ye || 3.59 ||

sa jātaḥ koapyāsīnmadanaripuṇā mūrdhni dhavalaṃ
kapālaṃ yasyoccairvinihitaṃ alaṅkāravidhaye |
nṛbhiḥ prāṇatrāṇapravaṇamatibhiḥ kaiścidadhunā
namadbhiḥ kaḥ puṃsāṃ ayaṃ atuladarpajvarabharaḥ || 3.60 ||

pareśhāṃ cetāṃsi pratidivasaṃ ārādhya bahudhā
prasādaṃ kiṃ netuṃ viśasi hṛdaya kleśakalitaṃ |
prasanne tvayyantaḥsavayamuditacintāmaṇigaṇo
viviktaḥ saṅkalpaḥ kiṃ abhilaśhitaṃ puśhyati na te || 3.61 ||

satyāṃ eva trilokīsariti haraśiraścumbinīvacChaṭāyāṃ
sadvṛttiṃ kalpayantyāṃ baṭaviṭapabhavairvalkalaiḥ satphalaiśca |
koayaṃ vidvānvipattijvarajanitarujātīvaduḥkhāsikānāṃ
vaktraṃ vīkśheta duḥsthe yadi hi na vibhṛyātsve kuṭumbeanukampāṃ || 3.611 ||

paribhramasi kiṃ mudhā kvacana citta viśrāmyatāṃ
svayaṃ bhavati yadyathā bhavati tattathā nānyathā |
atītaṃ ananusmarannapi ca bhāvyasaṅkalpayannatarkita
samāgamānubhavāmi bhoganāhaṃ || 3.62 ||

etasmādviramendriyārthagahanādāyāsakādāśrayaśreyo
mārgaṃ aśeśhaduḥkhaśamanavyāpāradakśhaṃ kśhaṇāt |
svātmībhāvaṃ upaihi santyaja nijāṃ kallolalolaṃ gatiṃ
mā bhūyo bhaja bhaṅgurāṃ bhavaratiṃ cetaḥ prasīdādhunā || 3.63 ||

mohaṃ mārjaya tāṃ upārjaya ratiṃ candrārdhacūḍāmaṇau
cetaḥ svargataraṅgiṇītaṭabhuvāṃ āsaṅgaṃ aṅgīkuru |
ko vā vīciśhu budbudeśhu ca taḍillekhāsu ca śrīśhu ca
jvālāgreśhu ca pannageśhu saridvegeśhu ca capratyayaḥ || 3.64 ||

cetaścintaya mā ramāṃ sakṛdimāṃ asthāyinīṃ āsthayā
bhūpālabhrukuṭīkuṭīviharaṇavyāpārapaṇyāṅganāṃ |
kanthākañcukinaḥ praviśya bhavanadvārāṇi vārāṇasīrathyā
paṅktiśhu pāṇipātrapatitāṃ bhikśhāṃ apekśhāmahe || 3.65 ||

agre gītaṃ sarasakavayaḥ pārśvayordākśhiṇātyāḥ
paścāllīlāvalayaraṇitaṃ cāmaragrāhiṇīnāṃ |
yadyastyevaṃ kuru bhavarasāsvādane lampaṭatvaṃ
no ceccetaḥ praviśa sahasā nirvikalpe samādhau || 3.66 ||

prāptāḥ śriyaḥ sakalakāmadudhāstataḥ kiṃ
nyastaṃ padaṃ śirasi vidviśhatāṃ tataḥ kiṃ |
sampāditāḥ praṇayino vibhavaistataḥ kiṃ
kalpaṃ sthitāstanubhṛtāṃ tanavastataḥ kiṃ || 3.67 ||

bhaktirbhave maraṇajanmabhayaṃ hṛdisthaṃ
sneho na bandhuśhu na manmathajā vikārāḥ |
saṃsarja dośharahitā vijayā vanāntā
vairāgyaṃ asti kiṃ itaḥ paramarthanīyaṃ || 3.68 ||

tasmādanantaṃ ajaraṃ paramaṃ vikāsi
tadbrahma cintaya kiṃ ebhirasadvikalpaiḥ |
yasyānuśhaṅgiṇa ime bhuvanādhipatyabhogādayaḥ
kṛpaṇalokamatā bhavanti || 3.69 ||

pātālaṃ āviśasi yāsi nabho vilaṅghya
diṅmaṇḍalaṃ bhramasi mānasa cāpalena |
bhrāntyāpi jātu vimalaṃ kathaṃ ātmanīnaṃ
na brahma saṃsarasi virvṛtimaṃ eśhi yena || 3.70 ||

kiṃ vedaiḥ smṛtibhiḥ purāṇapaṭhanaiḥ śāstrairmahāvistaraiḥ
svargagrāmakuṭīnivāsaphaladaiḥ karmakriyāvibhramaiḥ |
muktvaikaṃ bhavaduḥkhabhāraracanāvidhvaṃsakālānalaṃ
svātmānandapadapraveśakalanaṃ śesairvāṇigvṛttibhiḥ || 3.71 ||

nāyaṃ te samayo rahasyaṃ adhunā nidrāti nātho yadi
sthitvā drakśhyati kupyati prabhuriti dvāreśhu yeśhāṃ vacaḥ |
cetastānapahāya yāhi bhavanaṃ devasya viśveśitur
nirdauvārikanirdayokty^^aparuśhaṃ niḥsoum^^aśarmapradaṃ || 3.711 ||

yato meruḥ śrīmānnipatati yugāntāgnivalitaḥ
samudrāḥ śuśhyanti pracuramakaragrāhanilayāḥ |
dharā gacChatyantaṃ dharaṇidharapādairapi dhṛtā
śarīre kā vārtā karikalabhakarṇāgracapale || 3.72 ||

gātraṃ saṅkucitaṃ gatirvigalitā bhraśhṭā ca dantāvalir
dṛśhṭirnakśhyati vardhate vadhiratā vaktraṃ ca lālāyate |
vākyaṃ nādriyate ca bāndhavajano bhāryā na śuśrūśhate
hā kaśhṭaṃ puruśhasya jīrṇavayasaḥ putroapyamitrāyate || 3.73 ||

varṇaṃ sitaṃ śirasi vīkśhya śiroruhāṇāṃ
sthānaṃ jarāparibhavasya tadā pumāṃsaṃ |
āropitāṃsthiśatakaṃ parihṛtya yānti
caṇḍālakūpaṃ iva dūrataraṃ taruṇyaḥ || 3.74 ||

yāvatsvasthaṃ idaṃ śarīraṃ arujaṃ yāvacca dūre jarā
yāvaccendriyaśaktirapratihatā yāvatkśhayo nāyuśhaḥ |
ātmaśreyasi tāvadeva viduśhā kāryaḥ prayatno mahān
sandīpte bhavane tu kūpakhananaṃ pratyudyamaḥ kīdṛśaḥ || 3.75 ||

tapasyantaḥ santaḥ kiṃ adhinivasāmaḥ suranadīṃ
guṇodārāndārānuta paricarāmaḥ savinayaṃ |
pibāmaḥ śāstraughānutavividhakāvyāmṛtarasān
na vidmaḥ kiṃ kurmaḥ katipayanimeśhāyuśhi jane || 3.76 ||

durārādhyāścāmī turagacalacittāḥ kśhitibhujo
vayaṃ tu sthūlecChāḥ sumahati phale baddhamanasaḥ |
jarā dehaṃ mṛtyurharati dayitaṃ jīvitaṃ idaṃ
sakhe nānyacChreyo jagati viduśheanyatra tapasaḥ || 3.77 ||

māne mlāyini khaṇḍite ca vasuni vyarthe prayātearthini
kśhīṇe bandhujane gate parijane naśhṭe śanairyauvane |
yuktaṃ kevalaṃ etadeva sudhiyāṃ yajjahnukanyāpayaḥpūtāgrāva
girīndrakandarataṭīkuñje nivāsaḥ kvacith || 3.78 ||

ramyāścandramarīcayastṛṇavatī ramyā vanāntasthalī
ramyaṃ sādhusamāgamāgatasukhaṃ kāvyeśhu ramyāḥ kathāḥ |
kopopāhitabāśhpabindutaralaṃ ramyaṃ priyāyā mukhaṃ
sarvaṃ ramyaṃ anityatāṃ upagate citte na kiñcitpunaḥ || 3.79 ||

ramyaṃ harmyatalaṃ na kiṃ vasataye śravyaṃ na geyādikaṃ
kiṃ vā prāṇasamāsamāgamasukhaṃ naivādhikaprītaye |
kintu bhrāntapataṅgakśhapavanavyāloladīpāṅkuracChāyā
cañcalaṃ ākalayya sakalaṃ santo vanāntaṃ gatāḥ || 3.80 ||

ā saṃsārāttribhuvanaṃ idaṃ cinvatāṃ tāttādṛṅnaivāsmākaṃ
nayanapadavīṃ śrotramārgaṃ gato vā |
yoayaṃ dhatte viśhayakariṇo gāḍhagūḍhābhimānakśhīvasyāntaḥ
karaṇakariṇaḥ saṃyamālānalīlāṃ || 3.81 ||

yadetatsvacChandaṃ viharaṇaṃ akārpaṇyaṃ aśanaṃ
sahāryaiḥ saṃvāsaḥ śrutaṃ upaśamaikavrataphalaṃ |
mano mandaspandaṃ bahirapi cirasyāpi vimṛśanna
jāne kasyaiśhā pariṇatirudārasya tapasaḥ || 3.82 ||

jīrṇā eva manorathāśca hṛdaye yātaṃ ca tadyauvanaṃ
hantāṅgeśhu guṇāśbandhyaphalatāṃ yātā guṇaGYairvinā |
kiṃ yuktaṃ sahasābhyupaiti balavānkālaḥ kṛtāntoakśhamī
hā GYātaṃ madanāntakāṅghriyugalaṃ muktvāsti nānyo gatiḥ || 3.83 ||

maheśvare vā jagatāṃ adhīśvare
janārdane vā jagad^^antarātmani |
na vastubhedapratipattirasti me
tathāpi bhaktistaruṇenduśekhare || 3.84 ||

sphuratsphārajyotsnādhavalitatale kvāpi puline
sukhāsīnāḥ śāntadhvantisu rajanīśhu dyusaritaḥ |
bhavābhogodvignāḥ śiva śiva śivetyuccavacasaḥ
kadā yāsyāmoatargatabahulabāśhpākuladaśāṃ || 3.85 ||

mahādevo devaḥ saridapi ca saiśhā surasaridguhā
evāgāraṃ vasanaṃ api tā eva haritaḥ |
suhṛdā kāloayaṃ vrataṃ idaṃ adainyavrataṃ idaṃ
kiyadvā vakśhyāmo vaṭaviṭapa evāstu dayitā || 3. ||

vitīrṇe sarvasve taruṇakaruṇāpūrṇahṛdayāḥ
smarantaḥ saṃsāre viguṇapariṇāmāṃ vidhigatiṃ |
vayaṃ puṇyāraṇye pariṇataśaraccandrakiraṇās
triyāmā nesyāmo haracaraṇacintaikaśaraṇāḥ || 3.86 ||

kadā vārāṇasyāṃ amarataṭinīrodhasi vasan
vasānaḥ kaupīnaṃ śirasi nidadhānoañjalipuṭaṃ |
aye gaurīnātha tripurahara śambho trinayana
prasīdetyākrośannimiśhaṃ iva neśhyāmi divasān || 3.87 ||

udyāneśhu vicitrabhojanavidhistīvrātitīvraṃ tapaḥ
kaupīnāvaraṇaṃ suvastraṃ amitaṃ bhikśhāṭanaṃ maṇḍanaṃ |
āsannaṃ maraṇaṃ ca maṅgalasamaṃ yasyāṃ samutpadyate
tāṃ kāśīṃ parihṛtya hanta vibudhairanyatra kiṃ sthīyate || 3. ||

snātvā gāṅgaiḥ payobhiḥ śucikusumaphalairarcayitvā vibho tvā
dhyeye dhyānaṃ niveśya kśhitidharakuharagrāvaparyaṅkamūle |
ātmārāmaḥ phalāśī guruvacanaratastvatprasādātsmarāre
duḥkhaṃ mokśhye kadāhaṃ samakaracaraṇe puṃsi sevāsamutthaṃ || 3.88 ||

ekākī niḥspṛhaḥ śāntaḥ pāṇipātro digambaraḥ |
kadā śambho bhaviśhyāmi karmanirmūlanakśhamaḥ || 3.89 ||

pāṇiṃ pātrayatāṃ nisargaśucinā bhaikśheṇa santuśhyatāṃ
yatra kvāpi niśhīdatāṃ bahutṛṇaṃ viśvaṃ muhuḥ paśyatāṃ |
atyāgeapi tanorakhaṇḍaparamānandāvabodhaspṛśā
madhvā koapi śivaprasādasulabhaḥ sampatsyate yogināṃ || 3.90 ||

kaupīnaṃ śatakhaṇḍajarjarataraṃ kanthā punastādṛśī
naiścintyaṃ nirapekśhabhaikśhyaṃ aśanaṃ nidrā śmaśāne vane |
svātantryeṇa niraṅkuśaṃ viharaṇaṃ svāntaṃ praśāntaṃ sadā
sthairyaṃ yogamahotsaveapi ca yadi trailokyarājyena kiṃ || 3.91 ||

brahmāṇḍaṃ maṇḍalīmātraṃ kiṃ lobhāya manasvinaḥ |
śapharīsphurtenābdhiḥ kśhubdho na khalu jāyate || 3.92 ||

mātarlakśhmi bhajasva kañcidaparaṃ matkāṅkśhiṇī mā sma bhūr
bhogeśhu spṛhayālavastava vaśe kā niḥspṛhāṇāṃ asi |
sadyaḥ syūtapalāśapatrapuṭikāpātraiḥ pavitrīkṛtair
bhikśhāvastubhireva samprati vayaṃ vṛttiṃ samīhāmahe || 3.93 ||

mahāśayyā pṛthvī vipulaṃ upadhānaṃ bhujalatāṃ
vitānaṃ cākāśaṃ vyajanaṃ anukūloayaṃ anilaḥ |
śaraccandro dīpo virativanitāsaṅgamuditaḥ
sukhī śāntaḥ śete muniratanubhūtirnṛpa iva || 3.94 ||

bhikśhāsī janamadhyasaṅgarahitaḥ svāyattaceśhṭaḥ sadā
hānādānaviraktamārganirataḥ kaścittapasvī sthitaḥ |
rathyākīrṇaviśīrṇajīrṇavasanaḥ samprāptakanthāsano
nirmāno nirahaṅkṛtiḥ śamasukhābhogaikabaddhaspṛhaḥ || 3.95 ||

caṇḍālaḥ kiṃ ayaṃ dvijātirathavā śūdroatha kiṃ tāpasaḥ
kiṃ vā tattvavivekapeśalamatiryogīśvaraḥ koapi kiṃ |
ityutpannavikalpajalpamukharairābhāśhyamāṇā janair
na kruddhāḥ pathi naiva tuśhṭamanaso yānti svayaṃ yoginaḥ || 3.96 ||

hiṃsāśūnyaṃ ayatnalabhyaṃ aśanaṃ dhātrā marutkalpitaṃ
vyālānaṃ paśavastṛṇāṅkurabhujastuśhṭāḥ sthalīśāyinaḥ |
saṃsārārṇavalaṅghanakśhamadhiyāṃ vṛttiḥ kṛtā sā nṛṇāṃ
tāṃ anveśhayatāṃ prayānti satataṃ sarvaṃ samāptiṃ guṇāḥ || 3.97 ||

gaṅgātīre himagiriśilābaddhapadmāsanasya
brahmadhyānābhyasanavidhinā yoganidrāṃ gatasya |
kiṃ tairbhāvyaṃ mama sudivasairyatra te nirviśaṅkāḥ
kaṇḍūyante jaraṭhahariṇāḥ svāṅgaṃ aṅge madīye || 3.98 ||

jīrṇāḥ kanthā tataḥ kiṃ sitaṃ amalapaṭaṃ paṭṭasūtraṃ tataḥ kiṃ
ekā bhāryā tataḥ kiṃ hayakarisugaṇairāvṛto vā tataḥ kiṃ |
bhaktaṃ bhuktaṃ tataḥ kiṃ kadaśanaṃ athavā vāsarānte tataḥ kiṃ
vyaktajyotirna vāntarmathitabhavabhayaṃ vaibhavaṃ vā tataḥ kiṃ || 3. ||

pāṇiḥ pātraṃ pavitraṃ bhramaṇaparigataṃ bhaikśhyaṃ akśhayyaṃ annaṃ
vistīrṇaṃ vastraṃ āśādaśakaṃ acapalaṃ talpaṃ asvalpaṃ urvīṃ |
yeśhāṃ niḥsaṅgatāṅgīkaraṇapariṇatasvāntasantośhiṇaste
dhanyāḥ saṃnyastadainyavyatikaranikarāḥ karma nirmūlayanti || 3.99 ||

trailokyādhipatitvaṃ eva virasaṃ yasminmahāśāsane
tallabdhvāsanavastramānaghaṭane bhoge ratiṃ mā kṛthāḥ |
bhogaḥ koapi sa eka eva paramo nityoditā jṛmbhane
yatsvādādvirasā bhavanti visayāstrailokyarājyādayaḥ || 3.991 ||

mātarmedini tāta māruti sakhe tejaḥ subandho jala
bhrātarvyoum^^a nibaddha eśha bhavatāṃ antyaḥ praṇāmāñjaliḥ |
yuśhmatsaṅgavaśopajātasukṛtasphārasphurannirmalaGYānāpāsta
samastamohamahimā līne parabrahmaṇi || 3.100 ||

śayyā śailaśilāgṛhaṃ giriguhā vastraṃ taruṇāṃ tvacaḥ
sāraṅgāḥ suhṛdo nanu kśhitiruhāṃ vṛttiḥ phalaiḥ koum^^alaiḥ |
yesāṃ nirjharaṃ ambupānaṃ ucitaṃ ratyai tu vidyāṅganā
manye te parameśvarāḥ śirasi yari baddho na sevāñjaliḥ || 3.1001 ||

dhairyaṃ yasya pitā kśhamā ca jananī śāntiściraṃ gehinī
satyaṃ mitraṃ idaṃ dayā ca bhaginī bhrātā manaḥsaṃyamaḥ |
śayyā bhūmitalaṃ diśoapi vasanaṃ GYānāmṛtaṃ bhojanaṃ
hyete yasya kuṭumbino vada sakhe kasmādbhayaṃ yoginaḥ || 3.1002 ||

aho vā hāre vā balavati ripau vā suhṛdi vā
maṇau vā lośhṭhe vā kusumaśayane vā dṛśhadi vā |
tṛṇe vā straiṇe vā mama samadṛśo yānti divasāḥ
kvacitpuṇyāraṇye śiva śiva śiveti pralapataḥ || 3.1003 ||

PDF, Full Site (with more options)