Back

aṅgāraka kavacham (kuja kavacham)

asya śrī aṅgāraka kavacasya, kaśyapa ṛṣīḥ, anuṣṭup candaḥ, aṅgārakō dēvatā, bhauma prītyarthē japē viniyōgaḥ ||

dhyānam
raktāmbarō raktavapuḥ kirīṭī caturbhujō mēṣagamō gadābhṛt |
dharāsutaḥ śaktidharaśca śūlī sadā mama syādvaradaḥ praśāntaḥ ||

atha aṅgāraka kavacam
aṅgārakaḥ śirō rakṣēt mukhaṃ vai dharaṇīsutaḥ |
śravau raktambaraḥ pātu nētrē mē raktalōcanaḥ || 1 ||

nāsāṃ śaktidharaḥ pātu mukhaṃ mē raktalōcanaḥ |
bhujau mē raktamālī ca hastau śaktidharastathā ||2 ||

vakṣaḥ pātu varāṅgaśca hṛdayaṃ pātu rōhitaḥ |
kaṭiṃ mē graharājaśca mukhaṃ caiva dharāsutaḥ || 3 ||

jānujaṅgh kujaḥ pātu pādau bhaktapriyaḥ sadā |
sarvāṇyanyāni cāṅgāni rakṣēnmē mēṣavāhanaḥ || 4 ||

phalaśrutiḥ
ya idaṃ kavacaṃ divyaṃ sarvaśatrunivāraṇam |
bhūtaprētapiśācānāṃ nāśanaṃ sarvasiddhidam ||

sarvarōgaharaṃ caiva sarvasampatpradaṃ śubham |
bhuktimuktipradaṃ nṝṇāṃ sarvasaubhāgyavardhanam ||

rōgabandhavimōkṣaṃ ca satyamētanna saṃśayaḥ ||

|| iti śrī mārkaṇḍēyapurāṇē aṅgāraka kavacaṃ sampūrṇam ||

PDF, Full Site (with more options)