Back

ananta padmanābha svāmi aṣṭōttara śata nāmāvaḻi

ōṃ kṛṣṇāya namaḥ
ōṃ kamalanāthāya namaḥ
ōṃ vāsudēvāya namaḥ
ōṃ sanātanāya namaḥ
ōṃ vasudēvātmajāya namaḥ
ōṃ puṇyāya namaḥ
ōṃ līlāmānuṣa vigrahāya namaḥ
ōṃ vatsa kaustubhadharāya namaḥ
ōṃ yaśōdāvatsalāya namaḥ
ōṃ hariyē namaḥ || 10 ||
ōṃ caturbhujātta sakrāsigadā namaḥ
ōṃ śaṅkhāmbujāyudhāyujā namaḥ
ōṃ dēvakīnandanāya namaḥ
ōṃ śrīśāya namaḥ
ōṃ nandagōpapriyātmajāya namaḥ
ōṃ yamunāvēda saṃhāriṇē namaḥ
ōṃ balabhadra priyānujāya namaḥ
ōṃ pūtanājīvita harāya namaḥ
ōṃ śakaṭāsura bhañjanāya namaḥ
ōṃ nandavrajajanānandinē namaḥ || 20 ||
ōṃ saccidānanda vigrahāya namaḥ
ōṃ navanīta viliptāṅgāya namaḥ
ōṃ anaghya namaḥ
ōṃ navanītaharāya namaḥ
ōṃ mucukunda prasādakāya namaḥ
ōṃ ṣōḍaśastrī sahasrēśāya namaḥ
ōṃ tribhaṅginē namaḥ
ōṃ madhurākrutayē namaḥ
ōṃ śukavāgamṛtābdīndavē namaḥ || 30 ||
ōṃ gōvindāya namaḥ
ōṃ yōgināmpatayē namaḥ
ōṃ vatsavāṭicarāya namaḥ
ōṃ anantaya namaḥ
ōṃ dhēnukāsura bhañjanāya namaḥ
ōṃ tṛṇīkṛta tṛṇāvartāya namaḥ
ōṃ yamaḻārjuna bhañjanāya namaḥ
ōṃ uttalōttālabhētrē namaḥ
ōṃ tamālaśyāmalā kṛtiyē namaḥ
ōṃ gōpagōpīśvarāya namaḥ
ōṃ yōginē namaḥ
ōṃ kōṭisūrya samaprabhāya namaḥ || 40 ||
ōṃ ilāpatayē namaḥ
ōṃ parañjyōtiṣē namaḥ
ōṃ yādavēndrāya namaḥ
ōṃ yadūdvahāya namaḥ
ōṃ vanamālinē namaḥ
ōṃ pītavasanē namaḥ
ōṃ pārijātāpaharakāya namaḥ
ōṃ gōvarthanāca lōddartrē namaḥ
ōṃ gōpālāya namaḥ
ōṃ sarvapālakāya namaḥ || 50 ||
ōṃ ajāya namaḥ
ōṃ nirañjanāya namaḥ
ōṃ kāmajanakāya namaḥ
ōṃ kañjalōcanāya namaḥ
ōṃ madhughē namaḥ
ōṃ madhurānāthāya namaḥ
ōṃ dvārakānāyakāya namaḥ
ōṃ balinē namaḥ
ōṃ bṛndāvanānta sañcāriṇē namaḥ || 60 ||
tulasīdāmabhūṣanāya namaḥ
ōṃ śamantakamaṇērhartrē namaḥ
ōṃ naranārayaṇātmakāya namaḥ
ōṃ kujja kṛṣṇāmbaradharāya namaḥ
ōṃ māyinē namaḥ
ōṃ parama puruṣāya namaḥ
ōṃ muṣṭikāsura cāṇūra namaḥ
ōṃ mallayuddaviśāradāya namaḥ
ōṃ saṃsāravairiṇē namaḥ
ōṃ kaṃsārayē namaḥ
ōṃ murārayē namaḥ || 70 ||
ōṃ narakāntakāya namaḥ
ōṃ kriṣṇāvyasana karśakāya namaḥ
ōṃ śiśupālaśira ccētrē namaḥ
ōṃ duryōdana kulāntakāya namaḥ
ōṃ vidurākrūravaradāya namaḥ
ōṃ viśvarūpapradarśakāya namaḥ
ōṃ satyavācē namaḥ
ōṃ satyasaṅkalpāya namaḥ
ōṃ satyabhāmāratāya namaḥ
ōṃ jayinē namaḥ
ōṃ subhadrā pūrvajāya namaḥ || 80 ||
ōṃ viṣṇavē namaḥ
ōṃ bhīṣmamukti pradāyakāya namaḥ
ōṃ jagadguravē namaḥ
ōṃ jagannāthāya namaḥ
ōṃ vēṇunāda viśāradāya namaḥ
ōṃ vṛṣabhāsura vidvaṃsinē namaḥ
ōṃ bāṇāsura karāntakṛtē namaḥ
ōṃ yudhiṣṭira pratiṣṭātrē namaḥ
ōṃ barhibarhā vataṃsakāya namaḥ
ōṃ pārdhasāradiyē namaḥ || 90 ||
ōṃ avyaktāya namaḥ
ōṃ gītāmṛta mahodhadhiyē namaḥ
ōṃ kāḻīya phaṇimāṇikyaraṃ namaḥ
ōṃ jita śrīpadāmbujāya namaḥ
ōṃ dāmōdarāya namaḥ
ōṃ yajJṇa bhōktrē namaḥ
ōṃ dānavēndra vināśakāya namaḥ
ōṃ nārāyaṇāya namaḥ
ōṃ parabrahmaṇē namaḥ
ōṃ pannagāśana vāhanāya namaḥ || 100 ||
ōṃ jalakrīḍā samāsakta gōpī
vastrāpahara kāya namaḥ
ōṃ puṇya ślōkāya namaḥ
ōṃ tīrdha kṛtē namaḥ
ōṃ vēda vēdyāya namaḥ
ōṃ dayānidhayē namaḥ
ōṃ sarva tīrdhātmakāya namaḥ
ōṃ sarvagra harūpiṇē namaḥ
ōṃ ōṃ parātparāya namaḥ || 108 ||

śrī ananta padmanābha aṣṭōttara śatanāmāvaḻi sampūrṇam

PDF, Full Site (with more options)